Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

akīrtiṃ cāpi bhūtāni kathayiṣyanti te'vyayām |
saṃbhāvitasya cākīrtirmaraṇādatiricyate ||34||

The Subodhinī commentary by Śrīdhara

kiṃ ca akīrtimityādi | avyayāṃ śāśvatīm | saṃbhāvitasya bahumatasya | atiricyate adhikatarā bhavati ||34||

The Gūḍhārthadīpikā commentary by Madhusūdana

evaṃ kīrtidharmayoriṣṭayoraprāptiraniṣṭasya ca pāpasya prāptiryuddhaparityāge darśitā | tatra pāpākhyamaniṣṭaṃ vyavadhānena duḥkhaphaladamāmutrikatvāt | śiṣṭagarhālakṣaṇaṃ tvaniṣṭamāsannaphaladamatyasahyamityāha akīrtimiti | bhūtāni devarṣimanuṣyādīni te tavāvyayāṃ dīrghakālamakīrtiṃ na dharmātmāyaṃ na śūro'yamityevaṃrūpāṃ kathayiṣyantyanyonyaṃ kathāprasaṅge | kīrtidharmanāśasamuccayārthau nipātau | na kevalaṃ kīrtidharmau hitvā pāpaṃ prāpsyasi api tu akīrtiṃ ca prāpsyasi | na kevalaṃ tvameva tāṃ
prāpsyasi api tu bhūtānyapi kathayiṣyantīti nipātayorarthaḥ |

nanu yuddhe svamaraṇasandehāttatparihārārthamakīrtirapi soḍhavyā ātmarakṣaṇasyātyantāpekṣitatvāt | tathā coktaṃ śāntiparvaṇi[*ENDNOTE]

sāmnā dānena bhedena samastairatha pṛthak |
vijetuṃ prayatetārīnna yuddhena kadā cana ||
anityo vijayo yasmāddṛśyate yudhyamānayoḥ |
parājayaśca saṃgrāme tasmādyuddhaṃ vivarjayet ||
trayāṇāmapyupāyānāṃ pūrvoktānāmasaṃbhave |
tathā yudhyeta saṃpanno vijayeta ripūn yathā || [ManuS 7.198-200]

evameva manunāpyuktam |

tathā ca maraṇabhītasya kimakīrtiduḥkhamiti śaṅkāmapanudati sambhāvitasya dharmātmā śūra ityevamādibhirananyalabhyairguṇairbahumatasya janasyākīrtirmaraṇādapyatiricyate'dhikā bhavati | co hetau | evaṃ yasmādato'kīrtermaraṇameva varaṃ nyūnatvāt | tvamapyatirsambhāvito'si mahādevādisamāgamena | ato nākīrtiduḥkhaṃ soḍhuṃ śakṣyasītyabhiprāyaḥ | udāhṛtavacanaṃ tvarthaśāstratvātna nivarteta saṅgrāmāt[Manu 7.88] ityādidharmaśāstrāddurbalamiti bhāvaḥ ||34||

The Sārārthavarṣiṇī commentary by Viśvanātha

avyayāmanaśvarām | saṃbhāvitasyātipratiṣṭhitasya ||34||

The Gītābhūṣaṇa commentary by Baladeva

na kevalaṃ svadharmasya kīrteśca kṣatimātram | yuddhe samārabdhe'rjunaḥ palāyata ityavyayāṃ śāśvatīmakīrtiṃ ca tava bhūtāni sarve lokāḥ kathayiṣyanti | nanu maraṇādbhītena mayā akīrtiḥ soḍhavyeti cettatrāha sambhāvitasyātipratiṣṭhitasya | atiricyate adhikā bhavati | tathā ca tādṛśākīṛtermaraṇameva varamiti ||34||

bhayādraṇāduparataṃ maṃsyante tvāṃ mahārathāḥ |
yeṣāṃ ca tvaṃ bahumato bhūtvā yāsyasi lāghavam ||35||

The Subodhinī commentary by Śrīdhara

kiṃ ca bhayāditi | yeṣāṃ bahuguṇatvena tvaṃ pūrvaṃ sammato'bhūsta eva bhayātsaṃgrāmānnivṛttaṃ tvāṃ manyeran | tataśca pūrvaṃ bahumato bhūtvā lāghavaṃ laghutāṃ yāsyasi ||35||

The Gūḍhārthadīpikā commentary by Madhusūdana

The Sārārthavarṣiṇī commentary by Viśvanātha

yeṣāṃ tvaṃ bahumato'smacchatrurarjunastu mahāśūra iti bahusaṃmānaviṣayo bhūtvā samprati yuddhāduparame sati lāghavaṃ yāsyasi te duryodhanādayo mahārathāstvāṃ bhayādeva raṇāduparataṃ maṃsyanta ityanvayaḥ | kṣatriyāṇāṃ hi bhayaṃ vinā yuddhoparatiheturbandhusnehādiko nopapadyata iti matveti bhāvaḥ ||35||

The Gītābhūṣaṇa commentary by Baladeva

nanu kulakṣayadoṣātkāruṇyācca vinivṛttasya mama kathamakīrtiḥ syāditi cettatrāha bhayāditi | mahārathā duryodhanādayastvāṃ karṇādibhayānna tu bandhukāruṇyādraṇāduparataṃ maṃsyante | na hi śūrasya śatrubhayaṃ vinā bandhusnehena yuddhāduparatirityarthaḥ | itaḥ pūrvaṃ yeṣāṃ tvaṃ bahumataḥ śūro vairīti bahuguṇavattayā saṃmato'bhūridānīṃ yuddhe samupasthite kātaro'yaṃ vinivṛtta ityevaṃ tatkṛtaṃ lāghavaṃ duḥsahaṃ yāsyasi ||35||

__________________________________________________________

Like what you read? Consider supporting this website: