Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

avācyavādāṃśca bahūn vadiṣyanti tavāhitāḥ |
nindantastava sāmarthyaṃ tato duḥkhataraṃ nu kim ||36||

The Subodhinī commentary by Śrīdhara

kiṃ ca avācyavādāniti | avācyān vādān vacanānarhān śabdān tava ahitāḥ tvacchatravo vadiṣyanti ||36||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu bhīṣmādayo mahārathā na bahu manyantāṃ duryodhanādayastu śatravo bahu maṃsyante māṃ yuddhanivṛttyā tadupakāritvādityata āha avācyeti | tavāsādhāraṇaṃ yatsāmarthyaṃ lokaprasiddhaṃ tannindantastava śatravo duryodhanādayo'vācyān vādān vacanānarhān ṣaṇḍhatilādirūpāneva śabdān bahūnanekaprakārān vadiṣyanti na tu bahu maṃsyanta ityabhiprāyaḥ | athavā tava sāmarthyaṃ stutiyogyatvaṃ tava nindanto'hitā avācyavādān vadiṣyantītyanvayaḥ |

nanu bhīṣmadroṇādivadhaprayuktaṃ kaṣṭataraṃ duḥkhamasahamāno yuddhānnivṛttaḥ śatrukṛtasāmarthyanindanādiduḥkhaṃ soḍhuṃ śakṣyāmītyata āha tatastasmānnindāprāptiduḥkhātkiṃ tu duḥkhataraṃ tato'dhikaṃ kimapi duḥkhaṃ nāstītyarthaḥ ||36||

The Sārārthavarṣiṇī commentary by Viśvanātha

avācyavādān | klība ityādi kaṭūktīḥ ||36||

The Gītābhūṣaṇa commentary by Baladeva

kiṃ cāvācyeti | ahitāḥ śatravo dhārtarāṣṭrāstava sāmarthyaṃ pūrvasiddhaṃ parākramaṃ nindantaḥ bahūnavācyavādān śaṇḍhatilādiśabdān vadiṣyanti | tata evaṃvidhāvācyavādaśravaṇādatiśāyitaṃ kiṃ duḥkhamasti | itthaṃ caite ṣaḍbhiryuddhavairāgyasyāsvargatvamakīrtikaratvaṃ coktaṃ darśitam ||36||

__________________________________________________________

Like what you read? Consider supporting this website: