Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

yuktaṃ laṅghitaliṅgaistu taṃ peyābhirupācaret||24||
yathāsvauṣadhasiddhābhirmaṇḍapūrvābhirāditaḥ||25||
ṣaḍahaṃ mṛdutvaṃ jvaro yāvadavāpnuyāt||25||
tasyāgnirdīpyate tābhiḥ samidbhiriva pāvakaḥ||26||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

laṅghitaliṅgaiḥ-viśoṣitalakṣaṇaiḥ, yuktaṃ jvaritaṃ naraṃ jñātvā taṃ peyābhirupācaret| kimbhūtābhiḥ? yathāsvauṣadhasiddhābhiḥ| yadyatsvaṃ yathāsvamiti vīpsāyāmavyayībhāvaḥ| yathāsvaṃ ca tadauṣadhaṃ ca yathāsvauṣadham| vātādeḥ pṛthagrūpasya saṃsṛṣṭasya sannipatitasya yadyasya yogyamauṣadhaṃ tena siddhābhiḥvakṣyamāṇaiḥ peyādidravyairyathāyathaṃ yogyaiḥ kṛtābhirityarthaḥ| kimbhūtābhiḥ? maṇḍaḥ pūrvaḥ-pradhānaḥ, acchatayā yābhyastābhiriti samāsaḥ| evaṃ maṇḍāt kiñc iddhanāḥ peyāḥ kāryā ityartho'vatiṣṭhate| na tu maṇḍaḥ pūrvaḥ-prathamo'bhyavahāro, yāsāṃ maṇḍapūrvā iti vyākhyeyam| evaṃ hi vyākhyāyamāne sarvāsāṃ peyānāṃ maṇḍapūrvāṇāṃ jvare'bhyavahāraḥ prāpnoti| tataśca (ślo.27)-"sṛṣṭaviḍbahupitto saśuṇṭhīmākṣikāṃ himāṃ peyāṃ pibet|" tāmapi maṇḍapūrvā pibet, na kevalāmiti| etaśca kriyamāṇaṃ viruddhaṃ syāt| tathā kvathitāmalake'tyarthaṃ pittaśamane kva maṇḍaḥ? tathā kva bahupitto jvarī maṇḍaḥ "śṛtaḥ pippalīśuṇṭhībhyāṃ yukto lājāmbudāḍimaiḥ|" (ca.sū.a. 27/256) ityevaṃsvarūpaḥ? peyāyāśca jvaraghnatvamuktam| tathā kṣudhite samyaglaṅghitaṃ jñātvā maṇḍāt kiñciddhanābhiḥ peyābhirasāvupācaraṇīyaḥ| tasya-jvariṇaḥ, tābhiḥpeyābhiḥ, agnirdīpyate-samidhyate, samidbhiḥ-"edhaiḥ, yathā bāhyaḥ pāvakaḥ| muninā coktam (ca.ci.a.3/149)"tāśca bheṣajasaṃyogāllaghutvāccāgnidīpanāḥ| coktam (ca.ci.a.3/149)-"tāśca bheṣajasaṃyogāllaghutvāccāgnidīpanāḥ| vātamūtrapurīṣāṇāṃ doṣāṇāṃ cānulomanāḥ| svedanāya dravoṣṇatvāddravatvāttṛṭpraśāntaye| āhārabhāvāt prāṇāya saratvāllāghavāya ca|| jvaradhyo jvarasātmyatvāttasmātpeyābhirāditaḥ| jvarānupācareddhīmān" iti| kharanādenāpyuktam-"pibedccāṃ sasikthāṃ svāṃ svāṃ peyā navajvare|" iti| kiyantaṃ kālaṃ jvariṇaṃ peyābhiruparet? ityāha-ṣaḍahamityādi| peyābhirjvariṇaṃ ṣaḍahaṃ yāvadupācaret| ṣaṇṇāmahnāṃ samāhāraḥ,

"taddhitārthottarapada" ityādinā samāsaḥ, "rājāhaḥsakhibhyaṣṭac" iti ṭac, na saṅkhyādeḥ samāhāre" ityahnādeśo yadi śānto jvarastadā doṣadūṣyādyapekṣayā bhaktayūṣādibhirupācarediti vāśābdena gamayati| mṛdutvaṃ veti| athavā ṣaḍahe'tī te'pi yāvajjvaro mārdavaṃ gacchati tāvatpeyābhirupācaret| nanu, tarhi kiṃ ṣaḍahaṃ vetyanena? atra kecidevamāhuḥ| ṣaḍahādarvākprāyeṇa mṛdutāyāmapi jātāyāṃ ṣaḍahaṃ yāvat jvariṇaṃ peyābhirupācarediti dyotanārthaṃ ṣaḍahaṃ veti kṛtam| apare tu kāla eva bāhulyena jvaramārdavasyeti jñāpanārthamidaṃ kṛtamiti manyante| jvaramārdave tu jāte pācanādiyogaḥ kāryaḥ| tathā ca vakṣyati (ślo.39)- "tataḥ pakveṣu doṣeṣu laṅghanādyaiḥ praśasyate| kaṣāyaḥ" iti| atha eva peyā vaktumupakramate

Commentary: Hemādri’s Āyurvedarasāyana

peyāsu prathamaṃ lājapeyā yojetyāha-prāglājapeyāmiti| sujarāṃ-sukvathitām| kvathanaṃ ca śuṇṭhyādikvāthena| kvāthaśca ṣaḍaṅgavatsādhyaḥ| salavaṇatvaṃ tu paścāt, "kaṣāyayonayaḥ pañca rasā lavaṇavarjitāḥ|" (hṛ. ka. a. 6/8) iti vacanāt| "caturdaśaguṇe peyā" iti vacanāt lājāścaturdaśaguṇe kvāthe kvathanīyāḥ| asyā eva peyāyāḥ maṇḍaḥ prathamadine peyaḥ| uktaṃ hi siddhayoge (jvarādhikāre ślo. 159) "śastaṃ sulaṅghitasyādau vidhāya kavalagraham| lājasaktukapathyaṃ syātsaindhavenāvacūrṇitam|| raktapittahitatvena dāhajvarahṛtestathā| saktavaḥ śītavīryāḥ syurlājapūrvā hitā na te|| pācano dīpano lājamaṇḍastenoṣṇa iṣyate| ato'yaṃ daśamūlādisādhito bhiṣajāṃ mataḥ|| taccejjīryatyavighnena jvarī jīvettadādhruvam|" iti| yat "vāte vātakaphe pitte sāmavātarujājvare| vāṭhyamaṇḍaṃ praśaṃsanti paṭolamagadhānvitam||" iti| tadbaddhamalaviṣayam| bhṛṣṭaḥ śakalīkṛto yavo-vāṭhyaḥ| amlārthinaḥ peyāmāhatathā'mlārthīti| tāṃ-lājapeyām| tathā-tadvatsādhitām| sahadāḍimāṃ-śuṇṭhyādiṣu dāḍimaṃ pradeyam|

Like what you read? Consider supporting this website: