Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān||38||
ghnanti santarpaṇāḥ pānātsadya eva balapradāḥ||39||
nodakāntaritānna dvirna niśāyāṃ na kevalān||39||
na bhuktvā na dvijaiśchittvā saktūnadyānna bahūn||40||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

saktavo laghavaḥ, kṣudhādīṃśca ghnanti| tathā, udakapītāḥ santarpaṇāḥ, sadya eva balaṃ kurvanti| tāṃśca jalenāntaritān-vyavahitān, nāśnīyāt| anyabhojaneṣu hyantarāpānaṃ vihitam, na tathā saktuṣu kāryamiti bodhayati| (apare tvevamāhuḥ-ādau piṇḍī madhye jalamante ca piṇḍītyudakāntaritā iti|) tathā, na dviḥ-dvau vārau nādyāt| na niśāyāṃ-rātryām| na kevalān-udakādirahitān| na bhuktvā-anyadbhojanādi| na dvijaiśchittvā-dantaiḥ karasthāṃ piṇḍīṃ chittvetyarthaḥ| bahūṃśca saktūṃnnādyāt| tantrāntare coktaṃ rūkṣavātalatvaṃ saktūnāmiha noktam, laghutvādinaivāvagatatvāt| nanu, rūkṣavātalatvaṃ cedabhyupagamyate saktūnām, tataḥ santarpaṇā ityanupapannam| sadya eva balapradā ityetadapyayuktam| bhukto hyāhāraḥ pariṇaman rasadhātugato dhātupuṣṭaye, nānyathā| atrācakṣmahe| prabhāvādubhayamapyetaduktam| saktūnāṃ hyayamacintyaḥ pratyakṣavedyaḥ prabhāvaḥ,yatpītāḥ santaḥ sadyaḥ santarpayanti| sadya eva ca balaṃ prayacchhanti| vājīkaraṇaṃ hi-apariṇatameva svakāryaṃ janayati| tathā ca madyaṃ,-apariṇatameva madaṃ janayati| tasmātsantarpaṇatvaṃ balapradatvaṃ caiṣāmupapannameva| tantrāntare coktam-"tulyājyaḥ saktuprāśastu vṛṣyo bhedī rasāyanam| (saṃ.sū.a.7)-'tṛṭchardiśramanunmanthaḥ śītastṛṣṇānivartakaḥ|| pramehakṣayakuṣṭhāni na ca syurmanthapāyinām| nicayātkaṭhinā gurvī piṇḍī proktā mṛdurlaghuḥ|| saktūnāṃ dravatāyogāllaghīyasyavalehikā|' lājasaktukṛtā'pi syādvilepī tu garīyasī||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

saktuguṇānāha-saktava iti| bhṛṣṭānāṃ nistuṣayavānāṃ cūrṇaṃ-saktavaḥ| pītā eva balapradāḥ, na tu bhakṣitālīḍhā | sadya eva, na tūttarakālamityevaśabdārthaḥ| saṅgrahe tu (sū.a. 7)-"nicayātkaṭhinā gurvī proktā piṇḍī laghurmṛduḥ| saktūnāṃ dravatāyogāllaghīyasyavalehikā|| śaṣkulīmodakādīnāṃ vyākhyātaivaṃ ca kalpanā| karkandhubadarādīnāṃ śramakṣuttṛṭklamacchidaḥ|| saktavo'mlarasā hṛdyā yathādravyaguṇāśca te|" iti| saktubhakṣaṇaṃ niyamayati-nodakāntaritāniti| yeṣāṃ bhojanamadhye udakaṃ pīyate te-udakāntaritāḥ| dbau vāraudviḥ| kevalān-udakādirahitān| dvijaiśchittvā-karasthāṃ piṇḍīṃ dantairvicchidya bhakṣitān| bahūn-atimātrān| 5 udakāntaritādīnāṃ pratyekaṃ niṣedhakaraṇatvāt pṛthak nakārakaraṇam|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: