Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

saktavo laghavaḥ kṣuttṛṭśramanetrāmayavraṇān||38||
ghnanti santarpaṇāḥ pānātsadya eva balapradāḥ||39||
nodakāntaritānna dvirna niśāyāṃ na kevalān||39||
na bhuktvā na dvijaiśchittvā saktūnadyānna bahūn||40||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

saktavo laghavaḥ, kṣudhādīṃśca ghnanti| tathā, udakapītāḥ santarpaṇāḥ, sadya eva balaṃ kurvanti| tāṃśca jalenāntaritān-vyavahitān, nāśnīyāt| anyabhojaneṣu hyantarāpānaṃ vihitam, na tathā saktuṣu kāryamiti bodhayati| (apare tvevamāhuḥ-ādau piṇḍī madhye jalamante ca piṇḍītyudakāntaritā iti|) tathā, na dviḥ-dvau vārau nādyāt| na niśāyāṃ-rātryām| na kevalān-udakādirahitān| na bhuktvā-anyadbhojanādi| na dvijaiśchittvā-dantaiḥ karasthāṃ piṇḍīṃ chittvetyarthaḥ| bahūṃśca saktūṃnnādyāt| tantrāntare coktaṃ rūkṣavātalatvaṃ saktūnāmiha noktam, laghutvādinaivāvagatatvāt| nanu, rūkṣavātalatvaṃ cedabhyupagamyate saktūnām, tataḥ santarpaṇā ityanupapannam| sadya eva balapradā ityetadapyayuktam| bhukto hyāhāraḥ pariṇaman rasadhātugato dhātupuṣṭaye, nānyathā| atrācakṣmahe| prabhāvādubhayamapyetaduktam| saktūnāṃ hyayamacintyaḥ pratyakṣavedyaḥ prabhāvaḥ,yatpītāḥ santaḥ sadyaḥ santarpayanti| sadya eva ca balaṃ prayacchhanti| vājīkaraṇaṃ hi-apariṇatameva svakāryaṃ janayati| tathā ca madyaṃ,-apariṇatameva madaṃ janayati| tasmātsantarpaṇatvaṃ balapradatvaṃ caiṣāmupapannameva| tantrāntare coktam-"tulyājyaḥ saktuprāśastu vṛṣyo bhedī rasāyanam| (saṃ.sū.a.7)-'tṛṭchardiśramanunmanthaḥ śītastṛṣṇānivartakaḥ|| pramehakṣayakuṣṭhāni na ca syurmanthapāyinām| nicayātkaṭhinā gurvī piṇḍī proktā mṛdurlaghuḥ|| saktūnāṃ dravatāyogāllaghīyasyavalehikā|' lājasaktukṛtā'pi syādvilepī tu garīyasī||" iti|

Commentary: Hemādri’s Āyurvedarasāyana

saktuguṇānāha-saktava iti| bhṛṣṭānāṃ nistuṣayavānāṃ cūrṇaṃ-saktavaḥ| pītā eva balapradāḥ, na tu bhakṣitālīḍhā | sadya eva, na tūttarakālamityevaśabdārthaḥ| saṅgrahe tu (sū.a. 7)-"nicayātkaṭhinā gurvī proktā piṇḍī laghurmṛduḥ| saktūnāṃ dravatāyogāllaghīyasyavalehikā|| śaṣkulīmodakādīnāṃ vyākhyātaivaṃ ca kalpanā| karkandhubadarādīnāṃ śramakṣuttṛṭklamacchidaḥ|| saktavo'mlarasā hṛdyā yathādravyaguṇāśca te|" iti| saktubhakṣaṇaṃ niyamayati-nodakāntaritāniti| yeṣāṃ bhojanamadhye udakaṃ pīyate te-udakāntaritāḥ| dbau vāraudviḥ| kevalān-udakādirahitān| dvijaiśchittvā-karasthāṃ piṇḍīṃ dantairvicchidya bhakṣitān| bahūn-atimātrān| 5 udakāntaritādīnāṃ pratyekaṃ niṣedhakaraṇatvāt pṛthak nakārakaraṇam|

Like what you read? Consider supporting this website: