Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dakṣastīrthāttaśāstrārtho dṛṣṭakarmā śucirbhiṣak||28||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dakṣaḥ-karmaṇi caturaḥ| tīrthādupādhyāyādviditāgamādātto gṛhītaḥ śāstrārtho yena sa tīrthāttaśāstrārthaḥ, "anekamanyapadārthe"iti tṛtīyārthe bahuvrīhiḥ, āgamaprāptaśāstrasvarūpaḥ| bahuśo dṛṣṭaṃ karma yena cikitsālakṣaṇaṃ sa dṛṣṭakarmā-abhyastakarmā śataśaścikitsitarogaḥ| 5 śuciḥ-kāyavāṅmanovyāpārairmalīmasairaparāmṛṣṭaḥ, alipsāvān arthopajīvikāhetorna karoti paraṃ dharmopārjaneneti śuciḥ|

Commentary: Hemādri’s Āyurvedarasāyana

tatra bhiṣagguṇānāha-dakṣa iti| dakṣaḥ-śīghrakārī| tīrthāttaśāstrārthogurorgṛhītāyurvedārthaḥ| tīrthaṃ-guruḥ| dṛṣṭakarmābahudhā'nuṣṭhitaśāstrārthaḥ| śucirmanovākkāyaiḥ śuddhaḥ| saṅgrahe tu (sū. a. 2)- "abhedyo'nuddhato'stambdhaḥ sūrataḥ priyadarśanaḥ| sūrataḥ-kāruṇikaḥ| bahuśrutaḥ kālavedī jñātagrantho'rthakarmavit|| anāthān rogiṇo yaśca putravatsamupācaret| guruṇā samanujñātaḥ sa bhiṣakśabdamaśnute|| yastu kevalaśāstrajñaḥ karmasvapariṣṭhitaḥ| sa muhyatyāturaṃ prāpya prāpya bhīrurivāhavam|| yaḥ punaḥ kurute karma dhārṣṭyācchāsrārthavarjitaḥ| sa satsu garhāmāpnoti vadhaṃ cecchati rājataḥ|| hetau liṅge praśamane rogāṇāmapunarbhave| jñānaṃ caturvidhaṃ yasya sa rājārho bhiṣagvaraḥ|| śāstraṃ śastrāṇi salilaṃ guṇadoṣapravṛttaye| pātrāpekṣīṇyataḥ prajñāṃ bāhuśrutyena bṛṃhayet|| pradīpabhūtaṃ śāstraṃ hi darśanaṃ vipulā matiḥ| tābhyāmataḥ suyuktābhyāṃ cikitsannāparādhyati|| āhūta eva yo yāti suveṣaḥ sunimittataḥ| gatvā''aturārthādanyatra na nidhatte manaḥ kvacit|| vyādhiṃ parīkṣate samyaṅnidānādiviśeṣataḥ| hnepaṇīyāṃ ca tadvārtāṃ na prakāśayate bahiḥ|| sahasā na ca tasyāpi kriyākālamahāpayan| jānāti copacarituṃ sa vaidyaḥ siddhimaśrnute|| nādadītāmiṣaṃ strībhyastadadhyakṣe parāṅmukhe| tābhiśca rahasi sthānaṃ parihāsāṃ ca varjayet|| jijīviṣurvyādhito'pi pūrvoktaguṇavarjitān| kriyāvikrayiṇo vaidyān mṛtyoragresarā hi te|| yadvaidye viguṇe pādā guṇavanto'pyanarthakāḥ| sa pādahīnānapyārtān guṇavān yacca yāpayet|| cikitsāyāstamevātaḥ pradhānaṃ kāraṇaṃ viduḥ| vyādhiṃ purā parīkṣyaivamārabheta tataḥ kriyām|| svārthavidyāyaśohānimanyathā dhruvamāpnuyāt| sādhyayorapi saṃyogo balinoryātyasādhyatam|| vidyādasādhyamevātaḥ sādhyāsādhyasamāgamam| nāsādhyaḥ sādhyatāṃ yāti, sādhyo yāti tvasādhyatām|| pādāpacārāddaivādvā yātyavasthāntaraṃ gadaḥ| varamāśīviṣaviṣaṃ dīptamagnimayo'pi || upayuñjīta na tvārtādāmiṣaṃ kṛpaṇājjanāt| paro bhūtadayā dharma ityārteṣu bhiṣagvaraḥ|| vartate yaḥ susiddhārthaḥ sa sarvamativartate" iti|

Like what you read? Consider supporting this website: