Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

dakṣastīrthāttaśāstrārtho dṛṣṭakarmā śucirbhiṣak||28||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

dakṣaḥ-karmaṇi caturaḥ| tīrthādupādhyāyādviditāgamādātto gṛhītaḥ śāstrārtho yena sa tīrthāttaśāstrārthaḥ, "anekamanyapadārthe"iti tṛtīyārthe bahuvrīhiḥ, āgamaprāptaśāstrasvarūpaḥ| bahuśo dṛṣṭaṃ karma yena cikitsālakṣaṇaṃ sa dṛṣṭakarmā-abhyastakarmā śataśaścikitsitarogaḥ| 5 śuciḥ-kāyavāṅmanovyāpārairmalīmasairaparāmṛṣṭaḥ, alipsāvān arthopajīvikāhetorna karoti paraṃ dharmopārjaneneti śuciḥ|

Commentary: Hemādri’s Āyurvedarasāyana

tatra bhiṣagguṇānāha-dakṣa iti| dakṣaḥ-śīghrakārī| tīrthāttaśāstrārthogurorgṛhītāyurvedārthaḥ| tīrthaṃ-guruḥ| dṛṣṭakarmābahudhā'nuṣṭhitaśāstrārthaḥ| śucirmanovākkāyaiḥ śuddhaḥ| saṅgrahe tu (sū. a. 2)- "abhedyo'nuddhato'stambdhaḥ sūrataḥ priyadarśanaḥ| sūrataḥ-kāruṇikaḥ| bahuśrutaḥ kālavedī jñātagrantho'rthakarmavit|| anāthān rogiṇo yaśca putravatsamupācaret| guruṇā samanujñātaḥ sa bhiṣakśabdamaśnute|| yastu kevalaśāstrajñaḥ karmasvapariṣṭhitaḥ| sa muhyatyāturaṃ prāpya prāpya bhīrurivāhavam|| yaḥ punaḥ kurute karma dhārṣṭyācchāsrārthavarjitaḥ| sa satsu garhāmāpnoti vadhaṃ cecchati rājataḥ|| hetau liṅge praśamane rogāṇāmapunarbhave| jñānaṃ caturvidhaṃ yasya sa rājārho bhiṣagvaraḥ|| śāstraṃ śastrāṇi salilaṃ guṇadoṣapravṛttaye| pātrāpekṣīṇyataḥ prajñāṃ bāhuśrutyena bṛṃhayet|| pradīpabhūtaṃ śāstraṃ hi darśanaṃ vipulā matiḥ| tābhyāmataḥ suyuktābhyāṃ cikitsannāparādhyati|| āhūta eva yo yāti suveṣaḥ sunimittataḥ| gatvā''aturārthādanyatra na nidhatte manaḥ kvacit|| vyādhiṃ parīkṣate samyaṅnidānādiviśeṣataḥ| hnepaṇīyāṃ ca tadvārtāṃ na prakāśayate bahiḥ|| sahasā na ca tasyāpi kriyākālamahāpayan| jānāti copacarituṃ sa vaidyaḥ siddhimaśrnute|| nādadītāmiṣaṃ strībhyastadadhyakṣe parāṅmukhe| tābhiśca rahasi sthānaṃ parihāsāṃ ca varjayet|| jijīviṣurvyādhito'pi pūrvoktaguṇavarjitān| kriyāvikrayiṇo vaidyān mṛtyoragresarā hi te|| yadvaidye viguṇe pādā guṇavanto'pyanarthakāḥ| sa pādahīnānapyārtān guṇavān yacca yāpayet|| cikitsāyāstamevātaḥ pradhānaṃ kāraṇaṃ viduḥ| vyādhiṃ purā parīkṣyaivamārabheta tataḥ kriyām|| svārthavidyāyaśohānimanyathā dhruvamāpnuyāt| sādhyayorapi saṃyogo balinoryātyasādhyatam|| vidyādasādhyamevātaḥ sādhyāsādhyasamāgamam| nāsādhyaḥ sādhyatāṃ yāti, sādhyo yāti tvasādhyatām|| pādāpacārāddaivādvā yātyavasthāntaraṃ gadaḥ| varamāśīviṣaviṣaṃ dīptamagnimayo'pi || upayuñjīta na tvārtādāmiṣaṃ kṛpaṇājjanāt| paro bhūtadayā dharma ityārteṣu bhiṣagvaraḥ|| vartate yaḥ susiddhārthaḥ sa sarvamativartate" iti|

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: