Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

anekākārasaṃpannaṃ tarpaṇanti pravuccati |
varṇena caiva saṃpannaṃ gandhena ca rasena ca || 1 ||
[Analyze grammar]

pratyagraṃ ca praṇītaṃ ca eṣaṇīyaṃ ca kalpiyaṃ |
tarpaṇaṃ prathamaṃ śāstu adensuḥ trapusabhalliyā || 2 ||
[Analyze grammar]

madhusarpisaṃyuktaṃ taṃ pibe ca puruṣottamaḥ |
tehi saṃtarpito vīro pratisaṃlāna-utthito |
tarpaye dharmavṛṣṭīye devagandharvamānuṣāṃ || 3 ||
[Analyze grammar]

diśe sovatthikaṃ divyaṃ maṃgalyaṃ cārthasādhakaṃ |
yaṃ śrutvā sumanā sarve sarvārthāṃ sādhayiṣyati || 4 ||
[Analyze grammar]

svasti vo dvipade bhotu svasti vo stu catuṣpade |
svasty astu vrajatāṃ mārge svasti pratyāgateṣu ca || 5 ||
[Analyze grammar]

svasti rātrau divā svasti svasti madhyaṃdine sthite |
sarvatra svasti vo bhotu mā ca pāpaṃ samāgamat || 6 ||
[Analyze grammar]

śirī vo dakṣiṇe skandhe śirī vāme pratiṣṭhitā |
śirī vo aṃgamaṃgeṣu māleva supratiṣṭhitā || 7 ||
[Analyze grammar]

bhadraṃ vo bhadraśirī vo vāṇijā bhadram astu vo |
yena kenacit kāryeṇa gacchatha purimāṃ diśāṃ || 8 ||
[Analyze grammar]

nakṣatrāṇi vo pālentu ye tāṃ diśam adhiṣṭhitā |
kṛttikā rohiṇī caiva mṛgārdrā ca punarvasu |
puṣyaṃ ca varanakṣatraṃ aśleṣā bhoti saptamā || 9 ||
[Analyze grammar]

ity ete sapta nakṣatrā lokapālā yaśasvinaḥ |
ādiṣṭā purime bhāge eteṣāṃ purimā diśā || 10 ||
[Analyze grammar]

ete vo adhipālentu bhūmīye bhavanena ca |
kṣemā ca vo diśā bhontu mā ca vo pāpam āgame |
labdhārthā ca nivartetha tehi nakṣatrehi rakṣitā || 11 ||
[Analyze grammar]

purastime diśobhāge aṣṭa devakumārikā |
nandottarā nandisenā nandinī nandirakṣitā || 12 ||
[Analyze grammar]

jayantī vijayantī ca siddhārthā aparājitā |
teṣām adhipatī rājā dhṛtarāṣṭro ti nāmataḥ || 13 ||
[Analyze grammar]

gaṃdharvādhipatī rājā devehi sa ca rakṣitaḥ |
so pi vo abhipāletu bhūmīye bhavanena ca || 14 ||
[Analyze grammar]

kṣemā ca vo diśo bhontu mā ca vo pāpam āgamī |
labdhārthā ca nivartetha sarvadevehi rakṣitā || 15 ||
[Analyze grammar]

purimasmiṃ diśobhāge cāpalaṃ va nāma cetiyaṃ |
nityaṃ jvalati tejena nityaṃ satyopayācanaṃ |
so pi vo abhipāletu bhūmīye bhavanena ca || 16 ||
[Analyze grammar]

kṣemā ca vo diśo bhontu mā ca vo pāpam āgamī |
labdhārthā ca nivartetha sarvacetiyasurakṣitā || 17 ||
[Analyze grammar]

yena kenacid arthena gacchatha dakṣiṇāṃ diśaṃ |
nakṣatrāṇy abhipālentu ye tāṃ diśām adhiṣṭhitā || 18 ||
[Analyze grammar]

maghā cobhe ca phālguṇyau hastā citrā ca paṃcamā |
svātī caiva viśākhā ca eteṣāṃ dakṣiṇā diśā || 19 ||
[Analyze grammar]

ity ete sapta nakṣatrā lokapālā yaśasvinaḥ |
ādiṣṭā dakṣiṇe bhāge eteṣāṃ dakṣiṇā diśā || 20 ||
[Analyze grammar]

te pi vo abhipālentu bhūmīye bhavanena ca |
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī |
labdhārthā ca nivartetha tehi nakṣatrehi rakṣitā || 21 ||
[Analyze grammar]

dakṣiṇasmiṃ diśobhāge aṣṭa devakumāriyo |
lakṣmīmatī śirīmatī yaśomatī yaśodharā || 22 ||
[Analyze grammar]

śubheṣṭhitā suprabhātā suviśuddhā suvyākṛtā |
tā pi vo abhipālentu bhūmīye bhavanena ca || 23 ||
[Analyze grammar]

kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī |
labdhārthā ca nivartetha devakanyāhi rakṣitā || 24 ||
[Analyze grammar]

tāsām adhipatī rājā virūḍhako ti nāmataḥ |
kumbhāṇḍādhipatī rājā yamena saha rakṣatu || 25 ||
[Analyze grammar]

kṣemā ca vo diśo bhontu mā ca vo pāpam āgamī |
labdhārthā ca nivartetha kumbhāṇḍehi surakṣitā || 26 ||
[Analyze grammar]

dakṣiṇasmiṃ diśobhāge abhipaśyaṃ nāma cetiyaṃ |
nityaṃ jvalati tejena nityaṃ satyopayācanaṃ || 27 ||
[Analyze grammar]

so pi vo abhipāletu bhūmīye bhavanena ca |
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī |
labdhārthā ca nivartetha cetiyena surakṣitā || 28 ||
[Analyze grammar]

yena kenacid arthena gacchatha paścimāṃ diśaṃ |
nakṣatrā vo bhipālentu ye tāṃ diśam adhiṣṭhitā || 29 ||
[Analyze grammar]

anurādhā ca jyeṣṭhā ca mūlaś ca dṛḍhavīryavān |
ubhe āṣāḍhe bhijic ca śravaṇā bhavati saptamī || 30 ||
[Analyze grammar]

te pi vo abhipālentu bhūmīye bhavanena ca |
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī |
labdhārthā ca nivartetha tehi nakṣatrehi rakṣitā || 31 ||
[Analyze grammar]

paścimasmiṃ diśobhāge aṣṭau devakumāriyo |
alaṃbuṣā miśrakeśī ariṣṭā suprabhāyakā || 32 ||
[Analyze grammar]

+ + + + + + kṛṣṇā śukrā ca draupadī |
tā pi vo abhipālentu ārogyena śivena ca || 33 ||
[Analyze grammar]

kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī |
labdhārthā ca nivartetha devakanyāhi rakṣitā || 34 ||
[Analyze grammar]

tāsām adhipatī rājā virūpākṣo ti nāmataḥ |
sa vo nāgādhipo rājā varuṇena saha rakṣatu || 35 ||
[Analyze grammar]

so pi vo abhipāletu bhūmīye bhavanena ca |
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī |
labdhārthā ca nivartetha sarvanāgehi rakṣitā || 36 ||
[Analyze grammar]

paścimasmiṃ diśobhāge asto nāmena parvato |
āvarto candrasūryāṇāṃ asto arthaṃ dadātu vo |
so pi vo abhipāletu bhūmīye bhavanena ca || 37 ||
[Analyze grammar]

kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī |
labdhārthā ca nivartetha sarve astena rakṣitā || 38 ||
[Analyze grammar]

yena kenacid arthena gacchatha uttarāṃ diśāṃ |
nakṣatrā vo bhipālentu ye tāṃ diśam adhiṣṭhitā || 39 ||
[Analyze grammar]

dhaniṣṭhā śatabhiṣā caiva ubhau proṣṭhapadā pi ca |
revaty athāśvinī caiva bharaṇī bhavati saptamī || 40 ||
[Analyze grammar]

tā pi vo anupālentu bhūmīye bhavanena ca |
kṣemā ca vo diśo bhontu mā ca vo pāpam āgamī |
labdhārthāś ca nivartetha tehi nakṣatrehi rakṣitā || 41 ||
[Analyze grammar]

uttarasmiṃ diśobhāge aṣṭau devakumāriyo |
ilā devī surā devī pṛthivī padumāvatī || 42 ||
[Analyze grammar]

āśā śraddhā hirī ca śrī + + + samāgatā |
tā pi vo abhipālentu bhūmīye bhavanena ca || 43 ||
[Analyze grammar]

kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī |
labdhārthaś ca nivartetha devakaṃnyāhi rakṣitā || 44 ||
[Analyze grammar]

tāsām adhipatī rājā kuvera iti nāmataḥ |
sarvayakṣādhipo rājā rākṣasīhi saha rakṣatu || 45 ||
[Analyze grammar]

so pi vo abhipāletu bhūmīye bhavanena ca |
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī |
labdhārthāś ca nivartetha yakṣarākṣasarakṣitā || 46 ||
[Analyze grammar]

uttarasmiṃ diśobhāge kailāso nāma parvataḥ |
āvāso yakṣasaṃghānāṃ rākṣasānāṃ niveśanaṃ || 47 ||
[Analyze grammar]

so pi vo abhipāletu bhūmīye bhavanena ca |
kṣemā ca vo diśā bhontu mā ca vo pāpam āgamī |
labdhārthāś ca nivartetha yakṣarākṣasarakṣitāḥ || 48 ||
[Analyze grammar]

aṣṭāviṃśati nakṣatrā saptasapta caturdiśaṃ |
saha candramasūryehi triṃśad bhonti anūnakaṃ || 49 ||
[Analyze grammar]

dvātriṃśad devakanyāvo aṣṭa aṣṭa caturdiśaṃ |
catvāraś ca mahārājā lokapālā yaśasvinaḥ |
prajvalamānavarṇena rakṣanti caturdiśaṃ || 50 ||
[Analyze grammar]

aṣṭa śramaṇā brāhmaṇā aṣṭa janapadeṣu kṣatriyā |
aṣṭa sa-indrakā devā sadā rakṣāṃ karontu vaḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 94

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: