Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.91

arthacaryā caramāṇo // atha khalu kapilavāstavyā śākyā yena rājā śuddhodano tenopasaṃkramitvā rājānaṃ śuddhodanam etad avocat* // bhagavān mahārāja anuttarāṃ samyaksaṃbodhim abhisaṃbuddho pravṛttapravaradharmacakraḥ devamanuṣyāṇāṃ arthacaryāṃ caranto rājagṛhe viharati / sādhu mahārājā bhagavato dūtaṃ preṣayatu / anukampitā bhagavatā devamanuṣyā / sādhu bhagavāṃ jñātīṃ pi anukaṃpatu // rājā śuddhodano āha // evam astu visarjiyatu // teṣāṃ śākyānāṃ bhavati / ko pratirūpo bhagavato dūto yogyo ca // śākyā āhansuḥ // mahārāja ayaṃ tāva chandako sa yeva bhagavato kumārabhūtasya upasthāyako etena sādhu kumāro abhiniṣkrānto ayaṃ pi udāyī purohitaputro bhagavato kumārabhūtasya dārakavayasyo abhūṣi sahapāṃśukrīḍanako / ete preṣiyantu // te dāni vuccanti / chandakakālodāyi gacchatha rājagṛhaṃ bhagavato sakāśam upasaṃkrametha bhagavato vandanāṃ vadetha ca vadatha / anukampitā bhagavatā devamanuṣyāḥ sādhu bhgavāṃ jñātīṃ pi anukaṃpaye / yaṃ ca vaḥ bhagavāṃ jalpeya taṃ kuryātha //
___te dāni rājño śuddhodanasya pratiśrutvā kapilavāstuto nagarāto nirgamya anupūrveṇa rājagṛhaṃ anuprāptā veṇuvanaṃ kalandakanivāpaṃ // atha khalu chandakakālodāyi yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthānsu // bhagavān sānaṃ āha // chandakakālodāyi kiṃ vo āgatā // te āhansuḥ // bhagavantaṃ kapilavastuṃ nayiṣyāmaḥ // bhagavān etasmiṃ vastusmiṃ etasmiṃ nidāne etasmiṃ prakaraṇe tāye velāye imāṃ dharmapadāṃ bhāṣati //
yasya jitaṃ nātha jīvati jitaṃ asya na jināti antako /
taṃ buddham anantagocaraṃ apadaṃ kena padena neṣyatha //

Like what you read? Consider supporting this website: