Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.92

yasya jālinī samūhatā tṛṣṇā nāsya kahiṃ pi netrikā /
taṃ buddham anantavikramaṃ apadaṃ kena padena neṣyatha //
te dāni bhagavatā vucyanti // chandaka-udāyi kiṃ pravrajiṣyatha // te dāni na pravrajitukāmāḥ yaṃ ca rājñā śuddhodanena sandiṣṭā yaṃ vo bhagavāṃ jalpeya taṃ kuryātha paśyanti ca nāpy atra kāṣāyāṇi nāpy atra kalpako yo keśaśmaśrum avatārayeya te dāni bhagavataḥ gauraveṇa akāmakā āhansuḥ // bhagavaṃ pravrajiṣyāmīti // te dāni bhagavatā ehibhikṣukāya ābhāṣṭā / etha bhikṣavaś chandakakālodāyi caratha tathāgate brahmacaryaṃ // te dāni bhagavatā ehibhikṣukāye ābhāṣṭā yat kiṃcid gṛhiliṃgaṃ gṛhiguptaṃ gṛhidhvajaṃ gṛhikalpantaṃ sarvaṃ samantarahitaṃ trivīcaravasanaṃ prādurbhūtaṃ sambhakaṃ ca pātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryā ca sānaṃ saṃsthihe sayyathāpi nāma varṣaśatopasaṃpannānāṃ bhikṣūṇāṃ // eṣa āyuṣmantānāṃ chandakakālodāyīnāṃ pravrajyā upasaṃpadā bhikṣubhāvo //
___bhagavāṃ dāni yato abhiniṣkrānto yataḥ anuttarāṃ samyaksaṃbodhim abhisaṃbuddho nāpi jānāti bhagavāṃ saptahi varṣehi jātibhūmiṃ tataḥmukhaniṣaṇṇapūrvo antamasato śvāsapraśvāsadharmo pi // saptānāṃ varṣāṇām atyayena kapilavāstavyānāṃ śākyānāṃ pūrve jñātisālohitā manuṣyeṣu cyavitvā kuśalasya karmasya vipākena deveṣūpapannāḥ devabhūtā bhagavantaṃ yācanti / anukampitā bhagavatā devamanuṣyāḥ sādhu bhagavāṃ jñātīṃ pi anukampatu / samayo bhagavataḥ jñātīnām anukampāya // adhivāseti bhagavān tāsāṃ devatānāṃ tūṣṇībhāvena // atha khalu devatā bhagavato tūṣṇībhāvena

Like what you read? Consider supporting this website: