Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.496

śakreṇa devānām indreṇa dattaṃ bandhati taṃ kālaṃ divyo vartati yaṃ kālaṃ taṃ maṇiratnaṃ pāṇinā pidheti taṃ kālaṃ paurāṇakavarṇarūpo bhavati // evaṃ dāni rājā kuśo vārāṇasyāṃ nihatapratyarthiko nihatapratyamitro udāreṇa upabhogaparibhogena rājyaṃ kārayati //
___atha khalu bhagavāns tasmiṃ samaye catasṛṇāṃ parṣadāṃ purataḥ anyasya ca mahājanakāyasya imāṃ gāthām adhyabhāṣe //
evaṃ puṇyavantasya arthā sarve bhonti pradakṣiṇāḥ /
yathā rājā kuśo bhāryāya jñātīhi ca samāgataḥ //
syād vo bhikṣvaḥ evam asyād anyo so tena kālena tena samayena kuśo nāma rājā abhūṣi / anyathā draṣṭavyaṃ / ahaṃ sa tena kālena tena samayena rājā kuśo abhūṣi / anyaḥ sa mahendrako madrakarājā abhūṣi / naitad evaṃ draṣṭavyaṃ / eṣaḥ so mahānāmaḥ śākyo / anyā alindā nāma mahādevī / na etad evaṃ draṣṭavyaṃ / eṣā māyādevī / anyā sudarśanā / naitad evaṃ draṣṭavyaṃ / eṣā yaśodharā // syād vo bhikṣavaḥ evam asyāt* / anyaḥ sa tena kālena tena samayena teṣāṃ saptānāṃ rājñāṃ yo jyeṣṭho durmatir nāma / naitad evaṃ draṣṭavyaṃ / eṣo so māro pāpīmāṃ / te pi anye rājāno māraparṣā / tadāpi mayā ukkāśanaśabdena eṣo māro pāpīmāṃ sabalo savāhano bhagno etarahiṃ pi mayā bhikṣavaḥ bodhimūle ukkāśanaśabdena eṣaḥ māro pāpīmāṃ sabalo savāhano bhagno //

Like what you read? Consider supporting this website: