Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.495

jānāmaḥ mahārāja eṣo ti // so dāni rājā kuśo bhrātṝṇām amātyānāṃ ca bhaṭabalāgrasya ca etam arthaṃ nivedayati / bhavanto mama śakreṇa devānām indreṇa eṣā ekāvalikā jyotīrasaratnaṃ dattaṃ etāṃ śīrṣe ābaddhāhi tato te varṇarūpeṇa anyo puruṣo sadṛśo na bhaviṣyati // te dāni kumārā amātyā bhaṭabalāgraṃ ca rājño etad uvāca // anugṛhītā sma śakreṇa devānām indreṇa yaṃ mahārājasya edṛśaṃ varṇarūpaṃ saṃvṛttaṃ // evaṃ dāni rājā kuśo mahatā rājānubhāvena mahatā rāja-ṛddhīye vārāṇasīm āgatvā rājakulaṃ praviṣṭo udāreṇa varṇarūpeṇa tām alindāṃ mahādevīm abhivādayitvā pādau vanditvā purato sthitaḥ // dāni alindā mahādevī rājānaṃ kuśaṃ na pratyabhijānāti / pṛcchati kahiṃ putro kahiṃ rājā kuśo tti // rājā kuśo āha // ambe ahan te putro ahaṃ rājā kuśo ti // mahādevī āha // na tvaṃ mama putro na tvaṃ rājā kuśo tti / kim ahaṃ rājaṃ kuśaṃ na pratyabhijānāmi / kiṃ rājā kuśo kenaci hato mārito yaṃ na dṛśyati // aho anāthamaraṇaṃ mama yo mama ekaputrasya vinābhāvo saṃvṛttaḥ // so dāni rājā tāṃ mātaraṃ paridevamānāṃ dṛṣṭvā tām ekāvalikāṃ jyotīrasaratnaṃ vastreṇa pidhāya yathāpaurāṇaṃ varṇarūpaṃ saṃvṛttaṃ // dāni alindā mahādevī taṃ putraṃ svakena varṇarūpeṇa dṛṣṭvā prītimanā saṃvṛttā taṃ putraṃ pṛcchati // putra kena te edṛśo varṇarūpo saṃvṛtto // rājā kuśo āha // ambe śakreṇa devānām indreṇa ekāvalikā jyotīrasaratnaṃ dattaṃ / tato me pinaddho etena me edṛśo varṇarūpo saṃvṛtto // dāni alindā mahādevī pramuditā prītisaumanajyajātā saṃvṛttā / dṛṣṭo me putro edṛśena udāreṇa varṇarūpeṇa yathā me abhiprāyo / sarvā ca antaḥpurikā edṛśaṃ rājasya kuśasya udāraṃ varṇarūpaṃ dṛṣṭvā pramuditā prītisaumanasyajātā saṃvṛttā // so dāni rājā kuśo yaṃ kālaṃ tām ekāvalikāṃ jyotīrasaratnaṃ

Like what you read? Consider supporting this website: