Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.489

duḥkhadaurmanasyajāto saṃvṛtto // na me taṃ duḥkhaṃ yaṃ me sapta rājāno oruddhakaṃ dhārenti api tu etaṃ me duḥkhaṃ mahārājā kuśo sudarśanāye roṣeṇa ihāgataḥ bhaviṣyati so ca me avasānena dhāritasya roṣeṇa kiṃcid abhyantaranagare heṭhām utpādayiṣyati // so dāni rājā mahendrako madrakarājā bhīto saṃtrasto svakam antaḥpuraṃ praviṣṭaḥ / rājño kuśasyāṃjaliṃ kṛtvā kṣamāpayati / kṣamasva mahārāja yam mayā kiṃcid aparāddhaṃ // so dāni rājā kuśo śvasuram āśvāsayati / bhīhi mahārāja na mama kiṃcit kṣāmāpayitavyaṃ // so dāni rājā mahendrako madrakarājā muhūrtaṃ rājānaṃ kuśaṃ snānaśālāyāṃ praveśitvā kalpakehi keśaśmaśrūṇi kalpāpayitvā śatapākehi gandhatailehi apy abhyakto rājārahehi snānacūrṇehi snāpito rājārahehi anulepanehi anulipto rājārahehi vastrālaṃkārehi pravāritvā āmuktābharaṇo śvasureṇa sārdhaṃ ekāsane upaviṣṭo / paṃcāṃgikena tūryeṇopasthihiye ca //
___teṣāṃ dāni saptānāṃ rājñāṃ balāgrasya uccaśabdamahāśabdo nādo śruyati // rājā dāni kuśo śvasuraṃ pṛcchati // mahārāja kasyaiṣo mahājanakāyakolāhalaśabdo śruyati // rājā āha // imaṃ nagaraṃ sudarśanāye kṛtena sapta hi rājāno samantā parivāritvā āsanti ahaṃ ca oruddhako dhārīyāmīti / tasyaiṣāṃ rājñāṃ balāgrasya śabdo // so dāni rājā kuśo taṃ śvasuraṃ saṃjñāpayati // bhīhi mahārāja ahaṃ tathā kariṣyaṃ yathā ete sapta rājāno praṇamiṣyanti vacanakarā ca bhaviṣyanti // so dāni rājā kuśo taṃ śvasuram āmantrayati // mahārāja ete sarve maheśākhyā hastināgā sarve ca aśvāḥ sarve catuṣpadā sarvo janakāyo madhusikthakena karṇā pidhāpehi mama siṃhanādaṃ śrutvā svakaṃ sainyaṃ bhajjiṣyati // so dāni rājā kuśo maheśākhyaṃ

Like what you read? Consider supporting this website: