Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.274

yo vikrīṇāti tasya vadhadaṇḍaṃ dātavyaṃ paśyatha / evaṃ vāriyanto so gṛhapati kiṃ kariṣyati kenāpya bhaktaṃ pacyati avārito / na kenacit krīṇitavyaṃ (yāvad*) vadhadaṇḍaṃ dātavyaṃ (yāvad*) avārito śataṃ vyaṃjanaṃ na bhaviṣyati // kuto gṛhapatisya pradarśakā udyānakṛtā āsanā prakṣapīyanti (yāvat*) kuto hasti // tato anaṅgaṇena dāni gṛhapatinā edṛśāṃ saṃpattiṃ śutvāna śokapariśaraviddhahṛdayo cintāsāgaram anupraviṣṭo āsati // so dāni karuṇaṃ pradhyāyati // so dāni cinteti // yadi tāvad ahaṃ kāṣṭhaṃ na labhiṣyaṃ śalākāny eva śakyaṃ pariprāpayituṃ atha ca na labhiṣyaṃ vyaṃjanasyārthāye idaṃ pi śakyaṃ pariprāpayituṃ anyāni vyaṃjanāni sajjiṣyaṃ śobhanāni praṇītāni / api tu me edṛśo candanavāṭo nāsti āsanaprajñaptī ca me na tādṛśī bhaviṣyati / catvāro dārakā dārikā ca me na bhaviṣyanti hastināgā ca me na bhaviṣyanti // tathā so utkaṇṭhito // tasya puṇyatejena śakro devānām indro upasaṃkramitvāgrataḥ āha // gṛhapati utkaṇṭhāhi bhaktaṃ upasthāhi bhaktaṃ pratijāgrāhi sarvaṃ bhaviṣyati / ahaṃ āsanaprajñaptī kariṣyaṃ maṇḍalamālaṃ taṃ māpayiṣyaṃ śobhanaṃ cālaṃkṛtaṃ ca kārayiṣyaṃ // gṛhapati āha // ko tvaṃ māriṣa // āha // gṛhapati śakro haṃ devānām indro // gṛhapati mudito candanakāṣṭhena vyaṃjanaṃ pācayati / ghṛtatailakuṇḍaṃ bharitvā tato yathā bhadramuṣṭikāni ovāhiyati tena bhaktaṃ sajjiyati // śakro devānām indro viśvakarmaṃ devaputram āmantrayati // bhagavato ca bhikṣusaṃghasya ca mahantaṃ maṇḍalamālaṃ samanvāhara praṇītaṃ ca śayyāsanaṃ // sādhu māriṣeti (yāvat*) pratiśrutvā

Like what you read? Consider supporting this website: