Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.275

tato viśvakarmeṇa devaputreṇa mahanto maṇḍalamālo abhinirmiṇitvā aṣṭaṣaṣṭīsahasrāṇi tālavanam abhinirmiṇitvā suvarṇamayasya tālaskandhasya rūpyamayaṃ putraṃ ca puṣpaṃ ca phalaṃ cāpi (yāvat*) lohitikāmayasya skandhasya vaiḍūryamayaṃ patraṃ ca phalaṃ ca (yāvad*) āsanaprajñaptī kṛtā ekamekasya stambhasya ekamekasya bhikṣusya arthāye catvāraś ca devaputrā sarvālaṃkāravibhūṣitā vāmadakṣiṇe sthitā morahastehi vījamānā catvāro devakanyā sarvālaṃkārabhūṣitāḥ anuvātam eva divyāni anulepanāni pīṣensuḥ // ekamekasya bhikṣusya ekamekaṃ hastināgaṃ eravaṇena sādṛśāni pṛṣṭhato saptaratnāṃ agrāṃ chatrāṃ vaiḍūryamayehi daṇḍehi dhārenti eravaṇo ca hastināgo bhagavato upari cchatraṃ dhāreti // taṃ mahāmaṇḍalamālaṃ yāvaj jānumātraṃ divyapuṣpāvakīrṇaṃ mṛdukā ca vātā ovāyanti / tasmiṃś ca tālavane vātasaṃghaṭṭite divyo ghoṣo niścarati // (yāva) bhagavato kālam ārocenti / (yāvat*) praviśati // niṣīdi bhagavān tato gṛhapati rājño dūtaṃ preṣeti // āgaccha deva adyaiva paścimakaṃ divasaṃ saṃghaṃ pariviṣiṣyāmaḥ sahitakā //
___rājā dāni bhadraṃ yānam abhiruhitvā saṃprasthitaḥ // adrākṣīd rājā bandhumo dūrato evāgacchantaṃ sarvapāṇḍuraṃ hastināgaṃ dṛṣṭvā ca punar etad abhūṣī / niḥsaṃśayaṃ gṛhapatinā sarvapiṇḍamayaṃ hastināgaṃ kārāpitaṃ // so dāni āgataḥ praviśitvā taṃ edṛśaṃ nānāviyūhaṃ paśyitvā āścaryajāta upajātaṃ āścaryam idaṃ gṛhapatisya puṇyatejena // grāmālukenāpi dāni puruṣeṇa dadhighaṭaṃ ānītaṃ prābhṛtārthaṃ // so paṃcahi purāṇaśatehi krīyakena yācito // so dāni grāmāluko puruṣo saṃvigno paśyati / tāvad ime

Like what you read? Consider supporting this website: