Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.273

tat kiṃ na śakyaṃ kartuṃ // prasthāpitaṃ ekaṃ divasaṃ rājño bhaktaṃ dvitīyaṃ anaṃgaṇasya // anaṃgaṇo dāni gṛhapati yattakaṃ ekadivasaṃ rājño bhaktaṃ tato anaṃgaṇo aparasya avaśyaṃ viśeṣaṃ karoti // atha khalu rājā bandhumo mahāmātraṃ āmantrayati // tasya dāni grāmaṇi anaṅgaṇasya gṛhapatisya svāpateyaṃ bahutarakaṃ na mama tti yad idaṃ gṛhapatisya bhaktaṃ saṃpadyati na mama taṃ saṃpadyati atha devasya paścimakaṃ divasaṃ paśyitvā viśeṣaṃ karoti / tena hi grāmaṇi tathā kartavyaṃ yathā anaṃgaṇasya gṛhapatisya utkṣepaṃ bhave yaṃ vārayiṣyati // na śaknoti kiṃcit kartuṃ yāvat traimāsikaṃ samāptaṃ dvidivasā avaśeṣā caturdaśī ca rājño bhaktavāraṃ paṃcadaśī ca gṛhapatisya // rājño dāni bandhumasya munihato nāma nandanārāmo mahānto ca vistīrṇo ca śītalo ca sugandho ca prāsādiko ca darśanīyo ca // rājñā dāni paścimake divase caturdaśīyaṃ sarvaṃ candanavāṭaṃ siktasaṃsṛṣṭaṃ kṛtvā osaktapaṭṭadāmakalāpaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ ekamekasya candanavṛkṣasya ekamekasya bhikṣusya śatasāhasrikā āsanaprajñaptī kriyati / catvāro dārakā sarvālaṃkāravibhūṣitā suvarṇarūpyamayadaṇḍena sarvaśvetena cāmareṇa vījayanti // ekenāntena kumārikā sarvālaṃkāravibhūṣitā purato śatasāhasrikāni gandhayogāni anulepanāṃ pīṣayanti pṛṣṭhato hastināgā sarvālaṃkāravibhūṣitā hemajālapraticchannā avadātāni cchatrāṇi dhārayanti // rājño āṇattīyā yāvat tāṃ bandhumatīṃ dvādaśa yojanāni samante na kenacit* śalākā vikrīṇitavyā yo krīṇāti

Like what you read? Consider supporting this website: