Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCIV

śrīvasiṣṭha uvāca |
evaṃ vadati vai kumbhe cittatyāgaṃ muhurmuhuḥ |
antarvicārayansaumyo rājā vacanamabravīt || 1 ||
[Analyze grammar]

śikhidhvaja uvāca |
hṛdayākāśavihago hṛdayadrumamarkaṭaḥ |
bhūyobhūyo nirastaṃ hi samabhyetyeva me manaḥ || 2 ||
[Analyze grammar]

jānāmi caitadādātuṃ matsyaṃ jāla ivākulam |
tyāgamasya na jānāmi cittaṃ dravya ivottama || 3 ||
[Analyze grammar]

cittasyādau svarūpaṃ me yathāvadbhagavanvada |
tataścittaparityāgaṃ yathāvadvada me prabho || 4 ||
[Analyze grammar]

kumbha uvāca |
vāsanaiva mahārāja svarūpaṃ viddhi cetasaḥ |
cittaśabdastu paryāyo vāsanāyā udāhṛtaḥ || 5 ||
[Analyze grammar]

tyāgastasyātisukaraḥ susādhyaḥ spandanādapi |
rājyādapyadhikānandaḥ kusumādapi sundaraḥ || 6 ||
[Analyze grammar]

mūrkhasya tu manastyāgo nūnaṃ duḥsādhyatāṃ gataḥ |
pāmarasyeva sāmrājyaṃ tṛṇasyeva sumerutā || 7 ||
[Analyze grammar]

śikhidhvaja uvāca |
svarūpaṃ vedmi cittasya vāsanāmayamākulam |
tyāgaḥ sa manye duḥsādhyo vajranirgilanādapi || 8 ||
[Analyze grammar]

saṃsṛtyāmodapuṣpasya duḥkhadāhānalasya ca |
jagadabjamṛṇālasya mohamārutakhasya ca || 9 ||
[Analyze grammar]

śarīrayantravāhasya dṛtpadmabhramarasya ca |
ayatnāccetasastyāgo yathā bhavati tadvada || 10 ||
[Analyze grammar]

kumbha uvāca |
sarvanāśo'sya yaḥ sādho cetasaḥ saṃsṛtikṣayaḥ |
sa eva cittasaṃtyāga ityuktaṃ dīrghadarśibhiḥ || 11 ||
[Analyze grammar]

śikhidhvaja uvāca |
cittatyāgādahaṃ manye cittanāśaḥ susiddhaye |
abhāvaḥ śataśo vyādheḥ kathamasyānubhūyate || 12 ||
[Analyze grammar]

kumbha uvāca |
ahaṃbījaścittadrumaḥ saśākhāphalapallavaḥ |
unmūlaya samūlaṃ tamākāśahṛdayo bhava || 13 ||
[Analyze grammar]

śikhidhvaja uvāca |
cetasaḥ kiṃ mune mūlaṃ ko'kuṃraḥ ko'sya saṃbhavaḥ |
kāḥśāstrāḥkeca vā skandhāḥ kathamunmūlyate ca saḥ || 14 ||
[Analyze grammar]

kumbha uvāca |
ahamarthodayo yo'yaṃ sa cittāvedanātmakaḥ |
etaccittadrumasyāsya viddhi bījaṃ mahāmate || 15 ||
[Analyze grammar]

paramātmapadaṃ kṣetraṃ kṣetraṃ māyāmayasya tat |
etasmātprathamodbhinnādaṃkuro'nubhavākṛtiḥ || 16 ||
[Analyze grammar]

niścayātmā nirākāro buddhirityeva socyate |
asya buddhyabhidhānasya yāṅkurasya prapīnatā || 17 ||
[Analyze grammar]

saṃkalparūpiṇī tasyāścittanāmamanobhidhā |
jīvo mithyopalambhātmā śūnyātmā hyupalopamaḥ || 18 ||
[Analyze grammar]

stambhaḥ kāyo'yametasya snāyvasthirasarañjitaḥ |
deśāntare'ṅkuroddeśe kālaspando'sya vāsanā || 19 ||
[Analyze grammar]

śākhāyāścittavṛkṣasya dīrghā dūragatāstatāḥ |
indriyāṇyalpabhogāśca bhāvābhāvātmayonayaḥ || 20 ||
[Analyze grammar]

viṭapaughā mahānto'sya śubhāśubhaphalākulāḥ |
īdṛśasyāsya cittasya durvṛkṣasya pratikṣaṇam || 21 ||
[Analyze grammar]

śāstrāvilavanaṃ kurvanmūlakāṣe bharaṃ kuru |
śikhidhvaja uvāca |
cittadrumasya śākhādeḥ kurvāṇo'haṃ vikartanam || 22 ||
[Analyze grammar]

kathaṃ karomi mūlasya niḥśeṣakaṣaṇaṃ mune |
kumbha uvāca |
vāsanā vividhāḥ śākhāḥ phalaspandādinānvitāḥ || 23 ||
[Analyze grammar]

abhāvitā bhavantyantarlūnāḥ saṃvidvalena te |
asaṃsaktamanā maunī śāntavādavicāraṇaḥ || 24 ||
[Analyze grammar]

saṃprāptakārī yaḥ so'ntarlūnaścittalato bhavet |
cittadrumalatājālaṃ pauruṣeṇa vikartayan || 25 ||
[Analyze grammar]

yastiṣṭhati sa mūlasya yogyo nikaṣaṇe bhavet |
gauṇaṃ śākhāvilavanaṃ mukhyaṃ mūlavikartanam || 26 ||
[Analyze grammar]

cittavṛkṣasya tena tvaṃ mūlakāṣaparo bhava |
mukhyatvena mahābuddhe mūladāhamalaṃ kuru || 27 ||
[Analyze grammar]

cittakaṇṭakakhaṇḍasya bhavatyevamacittatā |
śikhidhvaja uvāca |
ahaṃbhāvātmanaścittadrumabījasya he mune |
ko'nalo dahanākhye'sminkarmaṇyarthakaro bhavet || 28 ||
[Analyze grammar]

kumbha uvāca |
rājansvātmavicāro'yaṃ ko'haṃ syāmiti rūpadhṛk |
cittadurdrumabījasya dahane dahanaḥ smṛtaḥ || 29 ||
[Analyze grammar]

śikhidhvaja uvāca |
mune mayā svayā buddhyā bahuśaḥ pravicāritam |
yāvannāhaṃ jagannorvīvanamaṇḍalamaṇḍitam || 30 ||
[Analyze grammar]

nādrestaṭaṃ na vipinaṃ na parṇaspandanādi ca |
jaḍatvānna ca dehādi na māṃsāsthyasṛgādi ca || 31 ||
[Analyze grammar]

karmendriyāṇyapi na ca na ca buddhīndriyāṇi ca |
na mano nāpi ca matirnāhaṃkāraśca jāḍyataḥ || 32 ||
[Analyze grammar]

kaṭakatvaṃ yathā hemni tathāhaṃtvaṃ cidātmani |
jaḍaṃ tvasadrūpatayā tena tannāsti he mune || 33 ||
[Analyze grammar]

saṃniveśanivāsātmā sarvārthādiḥ pare pade |
vidyate nānyadanyatvānnabhasīva mahādrumaḥ || 34 ||
[Analyze grammar]

jānannapīti bhagavannahaṃtvamalamārjanam |
antaryajjñaṃ na jānāmi tena tapye ciraṃ mune || 35 ||
[Analyze grammar]

kumbha uvāca |
etāvanmātrakaṃ vṛndaṃ yadi na tvaṃ mahīpate |
jaḍatvāttanmahābuddhe yo'si tadvada me'nagha || 36 ||
[Analyze grammar]

śikhidhvaja uvāca |
cinmātramahamacchātmavedanaṃ viduṣāṃ vara |
yatra bhāvāḥ svadante te nirṇīyante ca yena vā || 37 ||
[Analyze grammar]

evaṃrūpasya me lagnaṃ nūnaṃ malamakāraṇam |
sakāraṇaṃ vāhamiti yatpadaṃ ca na vedmyaham || 38 ||
[Analyze grammar]

asadetadanātmīyaṃ pramārṣṭuṃ malamātmanaḥ |
mune yadā na śaknomi tena tapye sudāruṇam || 39 ||
[Analyze grammar]

kumbha uvāca |
brūhi kiṃ tanmahābāho lagnaṃ tava malaṃ mahat |
sthito'si yena saṃsārī satā vāpyathavā'satā || 40 ||
[Analyze grammar]

śikhidhvaja uvāca |
cittadrumasya yadbījamahaṃbhāvaśca me malam |
tacca tyaktuṃ na jānāmi tyaktaṃ tyaktamupaiti mām || 41 ||
[Analyze grammar]

kumbha uvāca |
kāraṇājjāyate kāryaṃ yattatsarvatra saṃbhavet |
anyattvasaddvicandrābhaṃ dṛṣṭametanna vidyate || 42 ||
[Analyze grammar]

kāraṇājjāyate kāryamahaṃbhāvādbhavāṅkuraḥ |
iti kāraṇamanviṣya kathayasva mamādhunā || 43 ||
[Analyze grammar]

śikhidhvaja uvāca |
mune'hamiti doṣasya vedanaṃ vedmi kāraṇam |
tadyathopaśamaṃ yāti tanme vada munīśvara || 44 ||
[Analyze grammar]

citaścetyonmukhatvena duḥkhāyāyamahaṃsthitaḥ |
cetyopaśamanaṃ brūhi mune tadupaśāntaye || 45 ||
[Analyze grammar]

kumbha uvāca |
kāraṇaṃ kāraṇajño'si vedanasya vadāśu me |
tatastvāṃ bodhayiṣyāmi kāraṇākāraṇakramam || 46 ||
[Analyze grammar]

vedyavedanarūpasya cetyasaṃcetanasya me |
akāraṇaṃ kāraṇatāṃ yadyātaṃ tava tadvada || 47 ||
[Analyze grammar]

śikhidhvaja uvāca |
cetyacetanarūpasya vedyasaṃvedanākṛteḥ |
iyaṃ padārthasatteha dehādi kāraṇaṃ mune || 48 ||
[Analyze grammar]

śarīrāditayodeti vedanaṃ vastusattayā |
asatyābhāsayā spando yathā pavanalekhayā || 49 ||
[Analyze grammar]

asattā vastusattāyā nāvagacchāmyahaṃ yathā |
ahaṃtvavedanaṃ cittabījaṃ samupaśāmyati || 50 ||
[Analyze grammar]

kumbha uvāca |
vidyate yadi dehādivastusattā tadasti te |
abhāvāddehasattādeḥ kiṃniṣṭhaṃ tava vedanam || 51 ||
[Analyze grammar]

śikhidhvaja uvāca |
yasyopalabhyate kiṃcitsvarūpaṃ kalanātmakam |
asadrūpaṃ kathaṃ tatsyātprakāśaḥ syātkathaṃ tamaḥ || 52 ||
[Analyze grammar]

hastapādādisaṃyuktaḥ kriyāphalavilāsavān |
sadānubhūyamāno'yaṃ deho nāsti kathaṃ mune || 53 ||
[Analyze grammar]

kumbha uvāca |
kāraṇaṃ yasya kāryasya bhūmipāla na vidyate |
vidyate neha tatkāryaṃ tatsaṃvittistu vibhramaḥ || 54 ||
[Analyze grammar]

kāraṇena vinā kāryaṃ śarīraṃ na kadācana |
vidyate yasya no bījaṃ taddravyaṃ kveva jāyate || 55 ||
[Analyze grammar]

akāraṇaṃ tu yatkāryaṃ sadivāgre'nubhūyate |
taddraṣṭurvibhramādviddhi mṛgatṛṣṇājalopamam || 56 ||
[Analyze grammar]

avidyamānameva tvaṃ viddhi mithyābhramoditam |
nātiyatnavato'pyetanmṛgatṛṣṇāmbu labhyate || 57 ||
[Analyze grammar]

śikhidhvaja uvāca |
asato dvīndubimbāderna yuktaṃ kāraṇekṣaṇam |
vandhyātanayasarvāṅgamaṇḍanaṃ kasya rājate || 58 ||
[Analyze grammar]

kumbha uvāca |
kāraṇena vinā kāryaṃ śarīrādyasthipañjaram |
avidyamānamevedaṃ viddhyasaṃbhavato nṛpa || 59 ||
[Analyze grammar]

śikhidhvaja uvāca |
hastapādādiyuktasya śarīrasya munīśvara |
nityamālakṣyamāṇasya pitā kasmānna kāraṇam || 60 ||
[Analyze grammar]

kumbha uvāca |
kāraṇābhāvato rājanpitā nāma na vidyate |
asato yattu saṃjātamasadeva taducyate || 61 ||
[Analyze grammar]

padārthānāṃ ca kāryāṇāṃ kāraṇaṃ bījamucyate |
saṃbhavatyaṅga jagati na bījena vināṅkuraḥ || 62 ||
[Analyze grammar]

tasmānna kāraṇaṃ yasya kāryasyehopapadyate |
bījābhāve hi tannāsti tatsaṃvittistu vibhramaḥ || 63 ||
[Analyze grammar]

avaśyaṃ khalu yannāsti nirbījaṃ tanmatibhramaḥ |
dvīndutvamarubhūmyambuvandhyāputradaśāsamam || 64 ||
[Analyze grammar]

śikhidhvaja uvāca |
pitāmahānāṃ putrāṇāṃ pitṛṇāṃ ca jagattraye |
ādyaḥ pitāmahaḥ kasmātpūrvotpattau na kāraṇam || 65 ||
[Analyze grammar]

kumbha uvāca |
ādyaḥ pitāmaho yaḥ syātso'pi nāstyeva bhūpate |
kāraṇābhāvato nityaṃ yadā bhāvo na kasyacit || 62 ||
[Analyze grammar]

kāraṇasya svabījasya nityābhāvātpitāmahaḥ |
anyaḥ sa dṛśyamānopi bhramādanyo na vidyate || 67 ||
[Analyze grammar]

mṛgatṛṣṇāmbuvadbhrāntirūpa evāvabhāsate |
pitāmahārthakāritvamapi tasya bhramātmakam || 68 ||
[Analyze grammar]

pitāmahodare tasya mithyāpratyayataḥ sthitiḥ |
ghanā tava nivṛttaiva mārjayiṣyāmyathetarat || 69 ||
[Analyze grammar]

tasmāccidātmakatayātmani cittato'yaṃ nityaṃ svayaṃ kacati bhūmipa devadevaḥ |
tenaiva padmaja iti svayamātmanātmā proktaḥ svarūpa iti śāntamidaṃ samastam || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: