Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCIII

śrīvasiṣṭha uvāca |
athotthāya dadāhāsau śuṣkaṃ tattṛṇamandiram |
ajñena svena manasā vṛthā saṃkalpakalpitam || 1 ||
[Analyze grammar]

śiṣṭaṃ yatkiṃcidabhavattatsarvaṃ sa śikhidhvajaḥ |
asaṃrabdhamanā maunī krameṇa samayā dhiyā || 2 ||
[Analyze grammar]

dadāha ca sa cikṣepa tatyāja ca babhañja vā |
bhāṇḍajātaṃ svavasanaṃ bhojanādyapi tuṣṭavat || 3 ||
[Analyze grammar]

sa babhūvāśramastasya dṛṣṭanaṣṭajanasthitiḥ |
vīrabhadrabaladhvastadakṣayajñāśramopamaḥ || 4 ||
[Analyze grammar]

āśramātte mṛgagaṇāstyaktaromanthamudyayuḥ |
sāgnidāhātpuravarādbhītabhītajanā iva || 5 ||
[Analyze grammar]

bhāṇḍajātaṃ dahatyagnau sahaśuṣkendhanena tat |
kevalākṛtirasnehastuṣṭimānāha bhūpatiḥ || 6 ||
[Analyze grammar]

śikhidhvaja uvāca |
vāsanāṃ tatra saṃtyajya sarvatyāgī sthito hyaham |
aho nu cirakālena devaputra prabodhitaḥ || 7 ||
[Analyze grammar]

saṃpannaḥ kevalaḥ śuddhaḥ sukhenodbodhavānaham |
kiṃ nāma kila vastvetadbhavetsāṃkalpikakramam || 8 ||
[Analyze grammar]

yāvadyāvatprahīyante vividhā bandhahetavaḥ |
tāvattāvatsamāyāti paramāṃ nirvṛtiṃ manaḥ || 9 ||
[Analyze grammar]

śāmyāmi parinirvāmi sukhito'smi jayāmyaham |
vibandhāḥ prakṣayaṃ yātāḥ sarvatyāgo mayā kṛtaḥ || 10 ||
[Analyze grammar]

digambaro diksadano diksamo'yamahaṃ sthitaḥ |
devaputra mahātyāgātkimanyadavaśiṣyate || 11 ||
[Analyze grammar]

kumbha uvāca |
sarvameva na saṃtyaktaṃ tvayā rājan śikhidhvaja |
sarvatyāgaparānande mā mudhābhinayaṃ kuru || 12 ||
[Analyze grammar]

tavāstyevāparityaktaḥ sarvasmādbhāga uttamaḥ |
yaṃ parityajya niḥśeṣaṃ parāmāyāsyaśokatām || 13 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iti śrutavatā tena kiṃcitsaṃcintya bhūbhṛtā |
idamuktaṃ mahābāho rāma rājīvalocana || 14 ||
[Analyze grammar]

śikhidhvaja uvāca |
indriyavyālasaṃghāto raktamāṃsamayākṛtiḥ |
śiṣyate sarvasaṃtyāge deho me devatātmaja || 15 ||
[Analyze grammar]

tadutthāya punardehaṃ bhṛgupātādavighnataḥ |
vināśātmakatāṃ nītvā sarvatyāgī bhavāmyaham || 16 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvā dehamagrasthe śvabhre tyaktumasau javāt |
karoti yāvadutthānaṃ tāvatkumbho'pyuvāca ha || 17 ||
[Analyze grammar]

kumbha uvāca |
rājankimiti dehaṃ tvaṃ nirāgaskaṃ mahāvaṭe |
tyajasyajño hi vṛṣabhaḥ kupito hanti tarṇakam || 18 ||
[Analyze grammar]

jaḍo varāko mūkātmā tapasvī dehako hyayam |
na kaścana tavaitasminmā mudhaiva tanuṃ tyaja || 19 ||
[Analyze grammar]

ātmanyevaiṣa mūkātmā dhyānavānavatiṣṭhate |
saṃcālyate pareṇaiva taraṅgeṇaiva kāṣṭhakam || 20 ||
[Analyze grammar]

kṣobhayatyanya evainaṃ nigrahārho muhurbalāt |
tapasvinaṃ yathaikāntaṃ saṃsthitaṃ mattataskaraḥ || 21 ||
[Analyze grammar]

sukhaduḥkhādibhūtyā hi nāparādhi śarīrakam |
nātmanaḥ phalavānātmaspande vṛkṣo'parādhavān || 22 ||
[Analyze grammar]

vātaḥ phalaśiraḥpuṣpapātanaṃ kurute sphuran |
taruṇā sādhunā dhīrāparāddhaṃ kimātmanaḥ || 23 ||
[Analyze grammar]

tyaktenāpi śarīreṇa kila tāmarasekṣaṇa |
sarvatyāgo na te yāti niṣpattiṃ viṣamo hi saḥ || 24 ||
[Analyze grammar]

bhṛgau kevalametattvaṃ nirāgaskaṃ śarīrakam |
mudhā kṣipasi no dehatyāge tattyāgitā bhavet || 25 ||
[Analyze grammar]

yenāyaṃ kṣobhyate deho mattebheneva pādapaḥ |
tatsaṃtyajasi cetpāpaṃ tanmahātyāgavānbhavān || 26 ||
[Analyze grammar]

tasmiṃstyakte bhavettyaktaṃ sarvaṃ dehādi bhūpate |
no cennimagnamapyetadbhūyobhūyaḥ prarohati || 27 ||
[Analyze grammar]

śikhidhvaja uvāca |
kenāyaṃ cālyate dehaḥ kiṃ bījaṃ janmakarmaṇām |
kasmiṃstyakte parityaktaṃ sarvaṃ bhavati sundara || 28 ||
[Analyze grammar]

kumbha uvāca |
sādho na dehatyāgena na rājyatyajanena ca |
na coṭajādiśoṣeṇa sarvatyāgo bhavennṛpa || 29 ||
[Analyze grammar]

yatsarvaṃ sarvato yacca tasminsarvaikakāraṇe |
sarvasminsaṃparityakte sarvatyāgaḥ kṛto bhavet || 30 ||
[Analyze grammar]

śikhidhvaja uvāca |
sarvaṃ sarvagataṃ sarvaheyaṃ tyājyaṃ ca sarvadā |
sarvaṃ kimucyate brūhi sarvatattvavidāṃ vara || 31 ||
[Analyze grammar]

kumbha uvāca |
sādho sarvagatākāraṃ jīvaprāṇādināmakam |
na jaḍaṃ nājaḍaṃ bhrāntaṃ cittaṃ sarvamiti smṛtam || 32 ||
[Analyze grammar]

cittameva bhramaṃ viddhi viddhi ceto naraṃ nṛpa |
cittaṃ viddhi jagajjālaṃ cittaṃ sarvamiti smṛtam || 33 ||
[Analyze grammar]

rājyāderatha dehāderāśramādermahīpate |
sarvasyaiva mano bījaṃ tarubījaṃ taroriva || 34 ||
[Analyze grammar]

sarvasya bīje saṃtyakte sarvaṃ tyaktaṃ bhavatyalam |
saṃbhavāsaṃbhavādbhūpa sarvatyāgo bhavediti || 35 ||
[Analyze grammar]

sarvadharmādyadharmā vā rājyādi vipinādi vā |
sacittasya paraṃ duḥkhaṃ niścittasya paraṃ sukham || 36 ||
[Analyze grammar]

idaṃ vivartate sarvaṃ cittameva jagattayā |
dehādyākārajālena bījaṃ vṛkṣatayā yathā || 37 ||
[Analyze grammar]

pādapaḥ pavaneneva bhūkampeneva parvataḥ |
bhastrā bhastrābhareṇāyaṃ dehaścittena cālyate || 38 ||
[Analyze grammar]

sarvabhūtopabhogānāṃ jarāmaraṇajanmanām |
mahāmunīnāṃ sudṛḍhaṃ cittaṃ viddhi samudgakam || 39 ||
[Analyze grammar]

idaṃ pravartate sarvaṃ cittameva jagattayā |
dehādyākārajālena cittaṃ jīvo manomayam || 40 ||
[Analyze grammar]

buddhirmahadahaṃkāraḥ prāṇaścetyādibhirmune |
kriyānurūpairabhidhāvyāpāraiḥ śāntamucyate || 41 ||
[Analyze grammar]

cittaṃ sarvamiti prāhustasmiṃstyakte mahīpate |
sarvādhivyādhisīmāntaḥ sarvatyāgaḥ kṛto bhavet || 42 ||
[Analyze grammar]

cittatyāgaṃ viduḥ sarvatyāgaṃ tyāgavidāṃ vara |
tasminsiddhe mahābāho satyaṃ kiṃ nānubhūyate || 43 ||
[Analyze grammar]

citte tyakte layaṃ yāti dvaitamaikyaṃ ca sarvataḥ |
śiṣyate paramaṃ śāntamacchamekamanāmayam || 44 ||
[Analyze grammar]

asyāścittaṃ viduḥ kṣetraṃ saṃsṛteḥ sasyasaṃtateḥ |
kṣetre tvakṣetratāṃ yāte śāleḥ ka iva saṃbhavaḥ || 45 ||
[Analyze grammar]

cittameva vicitrehaṃ bhāvābhāvavilāsinā |
vivartate'rthabhāvena jalamūrmitayā yathā || 46 ||
[Analyze grammar]

cittotsādanarūpeṇa sarvatyāgena bhūpate |
sarvamāsādyate samyak sāmrājyeneva sarvadā || 47 ||
[Analyze grammar]

sarvatyāgasya viṣayo yathaivānyo'sti te tathā |
tvamapyanyasya bhavasi tyāgingṛhṇāsi vai nṛpa || 48 ||
[Analyze grammar]

sūtraṃ muktāphaleneva jagajjālaṃ trikālakam |
sarvamantaḥ kṛtaṃ tena yena sarvaṃ samujjhitam || 49 ||
[Analyze grammar]

yena sarvaṃ parityaktaṃ tasmiñchūnye'pi saṃsthitam |
jagatsarvaṃ trikālasthaṃ tantau muktāvalī yathā || 50 ||
[Analyze grammar]

asneheneva dīpena yena sarvaṃ samujjhitam |
sasneheneva dīpena tena sarvaṃ prakāśitam || 51 ||
[Analyze grammar]

sthitaṃ sarvaṃ parityajya yaḥ śete'snehadīpavat |
sa rājate prakāśātmā samaḥ sasnehadīpavat || 52 ||
[Analyze grammar]

samastavastuniṣkāse yathā tvamavaśiṣyase |
sarvatyāge kṛte tādṛgvijñānamavaśiṣyate || 53 ||
[Analyze grammar]

samastavastudāhe'pi yathā tvaṃ netaro nṛpa |
sarvatyāgata evāṅga tathā nirvāṇamucyate || 54 ||
[Analyze grammar]

sarvatyāgo hi śūnyātmā āśrayaḥ sarvasaṃvidām |
anantānāmudārāṇāṃ khamivedaṃ divaukasām || 55 ||
[Analyze grammar]

sarvatyāgarasāpāne jarāmaraṇabhītayaḥ |
na kāścana prabādhante khasyeva vyomalekhikāḥ || 56 ||
[Analyze grammar]

sarvatyāgo mahattvasya kāraṇaṃ nirmaladyuteḥ |
sarvaṃ tyajasi cedyasmādbuddhisthairyaṃ bṛhattamam || 57 ||
[Analyze grammar]

sarvatyāgaḥ parānando duḥkhamanyatsudāruṇam |
ityomityurarīkṛtya yadicchasi tadācara || 58 ||
[Analyze grammar]

sarvaṃ tyajati yastasya sarvamevopatiṣṭhate |
yathaivāmbu viśatyagnau tathaivāyāti vāridhau || 59 ||
[Analyze grammar]

sarvatyāgāntarevāsti jñānamātmaprasādakam |
yacchūnyaṃ kila bhāṇḍasya tatra ratnādi tiṣṭhati || 60 ||
[Analyze grammar]

sarvatyāgavaśādeva hṛtakāle kalāvapi |
śākyena vigatāśaṅkaṃ muninā meruvatsthitam || 61 ||
[Analyze grammar]

sarvatyāgo mahārāja sarvasaṃpatsamāśrayaḥ |
na gṛhṇāti hi yatkiṃcitsarvaṃ tasmai pradīyate || 62 ||
[Analyze grammar]

kṛtvā sarvaparityāgaṃ śāntaḥ svastho viyatsamaḥ |
saumyo bhavasi yadrūpastadrūpo bhava bhūpate || 63 ||
[Analyze grammar]

sarvaṃ parityajya mahāsvabhāva tyajasyatho yena ca tadvihāya |
tyāgābhimānaṃ ca malaṃ vimucya vimuktarūpo bhava bhūmipāla || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: