Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XCV

śikhidhvaja uvāca |
ābrahmastambaparyantaṃ yadyayaṃ bhāsate bhramaḥ |
arthakriyāsamarthaśca tatkathaṃ duḥkhakāraṇam || 1 ||
[Analyze grammar]

kumbha uvāca |
evaṃ jagadbhramasyāsya bhāvanaṃ tāvadātatam |
śilībhūtasya śītena salilasyeva rūkṣatā || 2 ||
[Analyze grammar]

ajñānaṃ śithilībhūtamevaṃ naṣṭaṃ vidurbudhāḥ |
na nāśena vinodeti pūrvasaṃsthānavicyutiḥ || 3 ||
[Analyze grammar]

tanutvaṃ sarvabodhasya yattadeva hi kāraṇam |
sargopaśamasaṃpattau pratipanne pare pade || 4 ||
[Analyze grammar]

tānavaṃ dṛśyate yasya tasyānukramataḥ svayam |
pūrvasaṃsthānavigamātpraśamo'pyupapadyate || 5 ||
[Analyze grammar]

anenaiva krameṇaivaṃ tvamādipuruṣo nṛpaḥ |
bhramākārodayaṃ viddhi mṛgatṛṣṇāmbuvatsthitam || 6 ||
[Analyze grammar]

eṣā pitāmahābhāve'pyasatī bhūtasaṃtatiḥ |
na kadācana tatsiddhaṃ yadasiddhena sādhyate || 7 ||
[Analyze grammar]

ayaṃ bhūtopalambho hi mṛgatṛṣṇāmbvivoditaḥ |
vicārādvilayaṃ yāti śuktau rajatadhīriva || 8 ||
[Analyze grammar]

kāraṇābhāvataḥ kāryamabhūtvā bhavatīti yat |
mithyājñānādṛte tasya na rūpamupapadyate || 9 ||
[Analyze grammar]

mithyādṛṣṭiprekṣitaṃ tu na kadācana vidyate |
mṛgatṛṣṇāmbhasā kena ghaṭakāḥ paripūritāḥ || 10 ||
[Analyze grammar]

śikhidhvaja uvāca |
sraṣṭurādyasya paramaṃ brahma kasmānna kāraṇam |
anantamajamavyaktamambaraṃ śāntamacyutam || 12 ||
[Analyze grammar]

kumbha uvāca |
hetutvābhāvato brahma kāryatvābhāvatastathā |
advaitenātigantātmā na ca kāryaṃ na kāraṇam || 12 ||
[Analyze grammar]

akartṛkarmakaraṇamakāraṇamabījakam |
apratarkyamavijñeyaṃ brahma kartṛ kathaṃ bhavet || 13 ||
[Analyze grammar]

akāraṇatvātkāryatvarahitaṃ tajjagadbhavet |
advaitaikyamanādyantaṃ tadādyamupalambhanam || 14 ||
[Analyze grammar]

apratarkyamavijñeyaṃ yacchivaṃ śāntamavyayam |
tatkathaṃ kasya kenaiva kartṛ bhoktṛ kadā bhavet || 15 ||
[Analyze grammar]

ato nedaṃ kṛtaṃ kiṃcijjagadādi na vidyate |
na kartāsi na bhoktāsi sarvaṃ śāntamajaṃ śivam || 16 ||
[Analyze grammar]

kāraṇābhāvataḥ kāryaṃ na kasyacididaṃ jagat |
akāraṇatvātkāryatvaṃ bhramādviddhi tvidaṃ jagat || 17 ||
[Analyze grammar]

akāryatvācca nāstyetatsarga itthaṃ na vidyate |
yadā na kasyacitkāryaṃ kāraṇasya jagattadā || 18 ||
[Analyze grammar]

padārthābhāvasaṃsiddhistatsiddhau kasya vedanam |
evaṃ tu vedanābhāve nāstyahaṃtvasya kāraṇam || 19 ||
[Analyze grammar]

ataḥ śuddho vimukto'si kaivoktirbandhamokṣayoḥ |
śikhidhvaja uvāca |
buddho'smi bhagavanyuktiyuktamuktaṃ tvayottamam || 20 ||
[Analyze grammar]

kāraṇābhāvataḥ kartṛ nedaṃ brahmeti vedmyaham |
kartrabhāvājjagannāsti tena nāsti padārthadṛk || 21 ||
[Analyze grammar]

nātaścittādi tadbījaṃ nāto'haṃtādi kiṃcana |
evaṃsthite viśuddho'smi vibuddhosmi śivosmi vā || 22 ||
[Analyze grammar]

namo mahyaṃ paraṃ cetyaṃ na kiṃciditi bodhitaḥ |
padārthavedanāditthamasadevāvabhāsate |
ahamādyantametena śāntamāse khakośavat || 23 ||
[Analyze grammar]

jagatpadārthapravibhāgadṛṣṭiḥ sadeśadikkālakalākriyaughā |
aho tu kālena cireṇa śāntā brahmaiva śāntaṃ sthitamavyayātma || 24 ||
[Analyze grammar]

śāmyāmi nirvāmi paristhito'smi na yāmi nodemi na cāstamemi |
tiṣṭhāmi tiṣṭha svayathāsthitātmā śivaṃ śubhaṃ pāvanamaunamasmi || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XCV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: