Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LV

prabuddhalīlovāca |
yathaiva janturmriyate jāyate ca yathā punaḥ |
tanme kathaya deveśi punarbodhavivṛddhaye || 1 ||
[Analyze grammar]

śrīdevyuvāca |
nāḍīpravāhe vidhure yadā vātavisaṃsthitim |
jantuḥ prāpnoti hi tadā śāmyatīvāsya cetanā || 2 ||
[Analyze grammar]

śuddhaṃ hi cetanaṃ nityaṃ nodeti na ca śāmyati |
sthāvare jaṅgame vyomni śaile'gnau pavane sthitam || 3 ||
[Analyze grammar]

kevalaṃ vātasaṃrodhādyadā spandaḥ praśāmyati |
mṛta ityucyate dehastadāsau jaḍanāmakaḥ || 4 ||
[Analyze grammar]

tasmindehe śavībhūte vāte cānilatāṃ gate |
cetanaṃ vāsanāmuktaṃ svātmatattve'vatiṣṭhati || 5 ||
[Analyze grammar]

jīva ityucyate tasya nāmāṇorvāsanāvataḥ |
tatraivāste sa ca śavāgāre gaganake tathā || 6 ||
[Analyze grammar]

tato'sau pretaśabdena procyate vyavahāribhiḥ |
cetanaṃ vāsanāmiśramāmodānilavatsthitam || 7 ||
[Analyze grammar]

idaṃ dṛśyaṃ parityajya yadāste darśanāntare |
sa svapna iva saṃkalpa iva nānākṛtistadā || 8 ||
[Analyze grammar]

tasminneva pradeśe'ntaḥ pūrvavatsmṛtimānbhavet |
tadaiva mṛtimūrcchānte paśyatyanyaśarīrakam || 9 ||
[Analyze grammar]

ātmanyasti ghaṭāpuṣṭamanyasya vyoma kevalam |
ākāśabhūtale sākaṃ sākāśaśaśivāsaram || 10 ||
[Analyze grammar]

bhavanti ṣaḍvidhāḥ pretāsteṣāṃ bhedamimaṃ śrṛṇu |
sāmānyapāpino madhyapāpinaḥ sthūlapāpinaḥ || 11 ||
[Analyze grammar]

sāmānyadharmā madhyamadharmā cottamadharmavān |
eteṣāṃ kasyacidbhedo dvau trayo'pyatha kasyacit || 12 ||
[Analyze grammar]

kaścinmahāpātakavānvatsaraṃ smṛtimūrcchanam |
vimūḍho'nubhavatyantaḥ pāṣāṇahṛdayopamaḥ || 13 ||
[Analyze grammar]

tataḥ kālena saṃbuddho vāsanājaṭharoditam |
anubhūya ciraṃ kālaṃ nārakaṃ duḥkhamakṣayam || 14 ||
[Analyze grammar]

bhuktvā yoniśatānyuccairduḥkhādduḥkhāntaraṃ gataḥ |
kadācicchamamāyāti saṃsārasvapnasaṃbhrame || 15 ||
[Analyze grammar]

athavā mṛtimohānte jaḍaduḥkhaśatākulām |
kṣaṇādvṛkṣāditāmeva hṛtsthāmanubhavanti te || 16 ||
[Analyze grammar]

svavāsanānurūpāṇi duḥkhāni narake punaḥ |
anubhūyātha yonīṣu jāyante bhūtale cirāt || 17 ||
[Analyze grammar]

atha madhyamapāpo yo mṛtimohādanantaram |
saśilājaṭharaṃ jāḍyaṃ kaṃcitkālaṃ prapaśyati || 18 ||
[Analyze grammar]

tataḥ prabuddhaḥ kālena kenacidvā tadaiva vā |
tiryagādikramairbhuktvā yonīḥ saṃsārameṣyati || 19 ||
[Analyze grammar]

mṛta evānubhavati kaścitsāmānyapātakī |
svavāsanānusāreṇa dehaṃ saṃpannamakṣatam || 20 ||
[Analyze grammar]

sa svapna iva saṃkalpa iva cetati tādṛśam |
tasminneva kṣaṇe tasya smṛtiritthamudeti ca || 21 ||
[Analyze grammar]

ye tūttamamahāpuṇyā mṛtimohādanantaram |
svargavidyādharapuraṃ smṛtyā svanubhavanti te || 22 ||
[Analyze grammar]

tato'nyakarmasadṛśaṃ bhuktvānyatra phalaṃ nijam |
jāyante mānuṣe loke saśrīke sajjanāspade || 23 ||
[Analyze grammar]

ye ca madhyamadharmāṇo mṛtimohādanantaram |
te vyomavāyuvalitāḥ prayāntyoṣadhipallavam || 24 ||
[Analyze grammar]

tatra cāruphalaṃ bhuktvā praviśya hṛdayaṃ nṛṇām |
retasāmadhitiṣṭhanti garbhe jātikramocite || 25 ||
[Analyze grammar]

svavāsanānusāreṇa pretā etāṃ vyavasthitim |
mūrcchānte'nubhavantyantaḥ krameṇaivākrameṇa ca || 26 ||
[Analyze grammar]

ādau mṛtā vayamiti budhyante tadanukramāt |
bandhupiṇḍādidānena protpannā iti vedinaḥ || 27 ||
[Analyze grammar]

tato yamabhaṭā ete kālapāśānvitā iti |
nīyamānaḥ prayāmyebhiḥ kramādyamapuraṃ tviti || 28 ||
[Analyze grammar]

udyānāni vimānāni śobhanāni punaḥpunaḥ |
svakarmabhirupāttāni divyānītyeva puṇyavān || 27 ||
[Analyze grammar]

himānīkaṇṭakaśvabhraśastrapatravanāni ca |
svakarmaduṣkṛtotthāni saṃprāptānīti pāpavān || 30 ||
[Analyze grammar]

iyaṃ me saumyasaṃpātā saraṇiḥ śītaśādvalā |
snigdhacchāyā savāpīkā puraḥsaṃstheti madhyamaḥ || 31 ||
[Analyze grammar]

ayaṃ prāpto yamapuramahameṣa sa bhūtapaḥ |
ayaṃ karmavicāro'tra kṛta ityanubhūtimān || 32 ||
[Analyze grammar]

iti pratyekamabhyeti pṛthuḥ saṃsārakhaṇḍakaḥ |
yathāsaṃsthitaniḥśeṣapadārthācārabhāsuraḥ || 33 ||
[Analyze grammar]

ākāśa iva niḥśūnye śūnyātmaiva vibodhavān |
deśakālakriyādairghyabhāsuro'pi na kiṃcana || 34 ||
[Analyze grammar]

ito'yamahamādiṣṭaḥ svakarmaphalabhojane |
gacchāmyāśu śubhaṃ svargamito narakameva ca || 35 ||
[Analyze grammar]

yaḥ svargo'yaṃ mayā bhukto bhukto'yaṃ narako'tha vā |
imāstā yonayo bhuktā jāye'haṃ saṃsṛtau punaḥ || 36 ||
[Analyze grammar]

ayaṃ śālirahaṃ jātaḥ kramātphalamahaṃ sthitaḥ |
ityudarkaprabodhena budhyamāno bhaviṣyati || 37 ||
[Analyze grammar]

saṃsuptakaraṇastvevaṃ bījatāṃ yātyasau nare tadbījaṃ yonigalitaṃ garbho bhavati mātari || 38 ||
[Analyze grammar]

sa garbho jāyate loke pūrvakarmānusārataḥ |
bhavyo bhavatyabhavyo vā bālako lalitākṛtiḥ || 39 ||
[Analyze grammar]

tato'nubhavatīndvābhaṃ yauvanaṃ madanonmukham |
tato jarāṃ padmamukhe himāśanimiva cyutam || 40 ||
[Analyze grammar]

tato'pi vyādhimaraṇaṃ punarmaraṇamūrcchanām |
punaḥ svapnavadāyātaṃ piṇḍairdehaparigraham || 41 ||
[Analyze grammar]

yāmyaṃ yāti punarlokaṃ punareva bhramakramam |
bhūyo bhūyo'nubhavati nānāyonyantarodaye || 42 ||
[Analyze grammar]

ityājavaṃ javībhāvamāmokṣamatibhāsuram |
bhūyo bhūyo'nubhavati vyomnyeva vyomarūpavān || 43 ||
[Analyze grammar]

prabuddhalīlovāca |
ādisarge yathā devi bhrama eṣa pravartate |
tathā kathaya me bhūyaḥ prasādādvodhavṛddhaye || 44 ||
[Analyze grammar]

śrīdevyuvāca |
paramārthaghanaṃ śailāḥ paramārthaghanaṃ drumāḥ |
paramārthaghanaṃ pṛthvī paramārthaghanaṃ nabhaḥ || 45 ||
[Analyze grammar]

sarvātmakatvātsa yato yathodeti cidīśvaraḥ |
paramākāśaśuddhātmā tatra tatra bhavettathā || 46 ||
[Analyze grammar]

sargādau svapnapuruṣanyāyenādiprajāpatiḥ |
yathā sphuṭaṃ prakacitastathādyāpi sthitā sthitiḥ || 47 ||
[Analyze grammar]

prathamo'sau pratispandaḥ padārthānāṃ hi bimbakam |
pratibimbitametasmādyattadadyāpi saṃsthitam || 48 ||
[Analyze grammar]

yannāma suṣiraṃ sthānaṃ dehānāṃ tadgato'nilaḥ |
karotyaṅgaparispandaṃ jīvatītyucyate tataḥ || 49 ||
[Analyze grammar]

sargādāvevamevaiṣā jaṅgameṣu sthitā sthitiḥ |
cetanā api niḥspandāstenaite pādapādayaḥ || 50 ||
[Analyze grammar]

cidākāśo'yamevāṃśaṃ kurute cetanoditam |
sa eva saṃvidbhavati śeṣaṃ bhavati naiva tat || 51 ||
[Analyze grammar]

naropādhipuraṃ prāptaṃ cetatyakṣipuṭaṃ nayat |
tattasyā nākṣicijjīvaṃ no jīvatyeva sargataḥ || 52 ||
[Analyze grammar]

tathā khaṃ khaṃ tathā bhūmirbhūmitvenāptvavajjalam |
yadyathā cetati svairaṃ tadvettyeva tathā vapuḥ || 53 ||
[Analyze grammar]

iti sarvaśarīreṇa jaṃgamatvena jaṃgamam |
sthāvaraṃ sthāvaratvena sarvātmā bhāvayan sthitaḥ || 54 ||
[Analyze grammar]

tasmādyajjaṅgamaṃ nāma tatsvabodhanarūpavat |
tena buddhaṃ tatastadbattadevādyāpi saṃsthitam || 55 ||
[Analyze grammar]

yadvṛkṣābhidhamābuddhaṃ sthāvaratvena vai punaḥ |
jaḍamadyāpi saṃsiddhaṃ śilātarutṛṇādi ca || 56 ||
[Analyze grammar]

na tu jāḍyaṃ pṛthakkiṃcidasti nāpi ca cetanam |
nātra bhedo'sti sargādau sattāsāmānyakena ca || 57 ||
[Analyze grammar]

vṛkṣāṇāmupalānāṃ yā nāmāntaḥsthāḥ svasaṃvidaḥ |
buddhyādivihitānyeva tāni teṣāmiti sthitiḥ || 58 ||
[Analyze grammar]

vidontaḥsthāvarāderyāstasyā buddhyāstathā sthiteḥ |
anyābhidhānāsthānārthāḥ saṃketairaparaiḥ sthitāḥ || 59 ||
[Analyze grammar]

kṛmikīṭapataṅgānāṃ yā nāmāntaḥsvasaṃvidaḥ |
tānyeva teṣāṃ buddhyādīnyabhidhārthāni kānicit || 60 ||
[Analyze grammar]

yathottarābdhijanatā dakṣiṇābdhijanaṃ sthitam |
na kiṃcidapi jānāti nijasaṃvedanādṛte || 61 ||
[Analyze grammar]

svasaṃjñānubhave līnāstathā sthāvarajaṅgamāḥ |
parasparaṃ yadā sarve svasaṃketaparāyaṇāḥ || 62 ||
[Analyze grammar]

yathā śilāntaḥsaṃsthānāṃ bahiṣṭhānāṃ ca vedanam |
asajjaḍaṃ ca bhekānāṃ mitho'ntastasthuṣāṃ tathā || 63 ||
[Analyze grammar]

sarvaṃ sarvagataṃ cittaṃ cidvyomnā yatpracetitam |
sargādau copanaṃ vāyuḥ sa ihādyāpi saṃsthitaḥ || 64 ||
[Analyze grammar]

cetitaṃ yattu sauṣiryaṃ tannabhastatra mārutaḥ |
spandātmetyādisargehāḥ padārtheṣviva copanam || 65 ||
[Analyze grammar]

cittaṃ tu paramārthena sthāvare jaṃgame sthitam |
copanānyanilaireva bhavanti na bhavanti ca || 66 ||
[Analyze grammar]

evaṃ bhrāntimaye viśve padārthāḥ saṃvidaṃśavaḥ |
sargādiṣu yathaivāsaṃstathaivādyāpi saṃsthitāḥ || 67 ||
[Analyze grammar]

yathā viśvapadārthānāṃ svabhāvasya vijṛmbhitam |
asatyameva satyābhaṃ tadetatkathitaṃ tava || 68 ||
[Analyze grammar]

ayamastaṃ gataḥ prāyaḥ paśya rājā vidūrathaḥ |
mālāśavasya padmasya patyuste yāti hṛdgatam || 69 ||
[Analyze grammar]

prabuddhalīlovāca |
kena mārgeṇa deveśi yātyeṣa śavamaṇḍapam |
enamevāśu paśyantyāvāvāṃ gacchāva uttame || 70 ||
[Analyze grammar]

śrīdevyuvāca |
manuṣyavāsanāntasthaṃ mārgamāśritya gacchati |
eṣo'hamaparaṃ lokaṃ dūraṃ yāmīti cinmayaḥ || 71 ||
[Analyze grammar]

mārgeṇaivamanenaiva yāvasteyena saṃmatam |
parasparecchāvicchittirna hi sauhārdabandhanī || 72 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iti vihitakathāgataklamāyāṃ paramadṛśi prasṛte vibodhabhānau |
nṛpativarasutāmanasyudāre vigalitacittajaḍo vidūratho'bhūt || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: