Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIV

śrīdevyuvāca |
tasmādye vedyavettāro ye vā dharmaṃ paraṃ śritāḥ |
ātivāhikalokāṃste prāpnuvantīha netare || 1 ||
[Analyze grammar]

ādhibhautikadehatvaṃ mithyābhramamayātmakam |
kathaṃ satye sthitiṃ yāti cchāyāste kathamātape || 2 ||
[Analyze grammar]

līlā viditavedyā no paramaṃ dharmamāśritā |
kevalaṃ tena sā bhartuḥ kalpitaṃ nagaraṃ gatā || 3 ||
[Analyze grammar]

prabuddhalīlovāca |
evameṣā prayātā'stu bhartā paśya mamāmbike |
pravṛttaḥ prāṇasaṃtyāge kartavyaṃ kimihādhunā || 4 ||
[Analyze grammar]

bhāvābhāveṣu bhāvānāṃ kathaṃ niyatirāgatā |
kathaṃ bhūyo'pyaniyatirmṛtijanmādisūcitā || 5 ||
[Analyze grammar]

kathaṃ svabhāvasaṃsiddhiḥ kathaṃ sattā padārthagā |
kathamagnyādipūṣṇatvaṃ pṛthvyādau sthiratā katham || 6 ||
[Analyze grammar]

himādiṣu kathaṃ śaityaṃ kā sattā kālakhādiṣu |
bhāvābhāvagrahotsargasthūlasūkṣmadṛśaḥ katham || 7 ||
[Analyze grammar]

kathamatyantamucchrāyaṃ tṛṇagulmanarādikam |
vastu nāyātyaniṣṭe'pi sthite svocchrāyakāraṇe || 8 ||
[Analyze grammar]

śrīdevyuvāca |
mahāpralayasaṃpattau sarvārthāstamaye sati |
anantākāśamāśāntaṃ sadbrahmaivāvatiṣṭhate || 9 ||
[Analyze grammar]

taccidrūpatayā tejaḥkaṇo'hamiti cetati |
svapne saṃvidyathā hi tvamākāśagamanādi ca || 10 ||
[Analyze grammar]

tejaḥkaṇo'sau sthūlatvamātmanātmani vindati |
asatyameva satyābhaṃ brahmāṇḍaṃ tadidaṃ smṛtam || 11 ||
[Analyze grammar]

tatrāntarbrahma tadvetti brahmāyamahamityatha |
manorājyaṃ sa kurute svātmaivaṃ tadidaṃ jagat || 12 ||
[Analyze grammar]

tasminprathamataḥ sarge yā yathā yatra saṃvidaḥ |
kacitāstāstathā tatra sthitā adyāpi niścalāḥ || 13 ||
[Analyze grammar]

yadyathā sphuritaṃ cittaṃ tattathā hyātmacidbhavet |
svayamevāniyamatastattatsyānneha kiṃcana || 14 ||
[Analyze grammar]

na ca nāma nakiṃcittvaṃ yujyate viśvarūpiṇaḥ |
tyaktvā samastasaṃsthānaṃ hema tiṣṭhati vai katham || 15 ||
[Analyze grammar]

sargādau svayamevāntaścidyathā kacitātmani |
himāgnyāditayādyāpi sā tathāste svasattayā || 16 ||
[Analyze grammar]

tasmātsvasattāsaṃtyāgaḥ sataḥ kartuṃ na yujyate |
yadā cidāste teneyaṃ niyatirna vinaśyati || 17 ||
[Analyze grammar]

yadyathā kacitaṃ yatra vyomarūpyapi pārthivam |
sargādau tasya calitumadyayāvanna yujyate || 18 ||
[Analyze grammar]

yā yathā citprakacitā pratipakṣavidaṃ vinā |
na sā tataḥ pracalati vedanābhyāsataḥ svayam || 19 ||
[Analyze grammar]

jagadādāvanutpannaṃ yaccedamanubhūyate |
tatsaṃvidvyomakacanaṃ svapnastrīsurataṃ yathā || 20 ||
[Analyze grammar]

asatyameva satyābhaṃ pratibhānamidaṃ sthitam |
iti svabhāvasaṃpattiriti bhūtānubhūtayaḥ || 21 ||
[Analyze grammar]

sargādau yā yathā rūḍhā saṃvitkacanasaṃtatiḥ |
sādyāpyacalitānyena sthitā niyatirucyate || 22 ||
[Analyze grammar]

gṛhītavyomasaṃvitticidvyoma vyomatāṃ gatam |
gṛhītakālatāsaṃviccinnabhaḥ kālatāṃ gatam || 23 ||
[Analyze grammar]

gṛhītajalasaṃvitticidvyoma vārivatsthitam |
svapne yathā hi puruṣaḥ paśyatyātmani vāritām || 24 ||
[Analyze grammar]

svapnacitsaṃvidābhāti bhavatyeṣā yathāsthitā |
ciccamatkāracāturyādasadetatsamūhate || 25 ||
[Analyze grammar]

khatvaṃ jalatvamurvītvamagnivāyutvamapyasat |
vettyantaḥ svapnasaṃkalpadhyāneṣviva citiḥ svayam || 26 ||
[Analyze grammar]

maraṇānantaraṃ karmaphalānubhavanakramam |
sarvasaṃdehaśāntyarthaṃ mṛtiśreyaskaraṃ śrṛṇu || 27 ||
[Analyze grammar]

rūḍhādisarge niyatiryaikadvitricatuḥśatā |
pūrvādiṣvāyuṣaḥ puṃsāṃ tasyā me niyatiṃ śrṛṇu || 28 ||
[Analyze grammar]

deśakālakriyādravyaśuddhyaśuddhī svakarmaṇām |
nyūnatve cādhikatve ca nṛṇāṃ kāraṇamāyuṣaḥ || 29 ||
[Analyze grammar]

svakarmadharme hrasati hasatyāyurnṛṇāmiha |
vṛddhe vṛddhimupāyāti samameva bhavetsame || 30 ||
[Analyze grammar]

bālamṛtyupradairbālo yuvā yauvanamṛtyudaiḥ |
vṛddhamṛtyupradairvṛddhaḥ karmabhirmṛtimṛcchati || 31 ||
[Analyze grammar]

yo yathāśāstramārabdhaṃ svadharmanumatiṣṭhati |
bhājanaṃ bhavati śrīmānsa yathāśāstramāyuṣaḥ || 32 ||
[Analyze grammar]

evaṃ karmānusāreṇa janturantyāṃ daśāmitaḥ |
bhavantyantaṃ gatavato dṛṅmarmacchedavedanāḥ || 33 ||
[Analyze grammar]

prabuddhalīlovāca |
maraṇaṃ me samāsena kathayendusamānane |
kiṃ sukhaṃ maraṇaṃ kiṃ vā duḥkhaṃ mṛtvā ca kiṃ bhavet || 34 ||
[Analyze grammar]

śrīdevyuvāca |
trividhāḥ puruṣāḥ santi dehasyānte mumūrṣavaḥ |
mūrkho'tha dhāraṇābhyāsī yuktimānpuruṣastathā || 35 ||
[Analyze grammar]

abhyasya dhāraṇāniṣṭho dehaṃ tyaktvā yathāsukham |
prayāti dhāraṇābhyāsī yuktiyuktastathaiva ca || 36 ||
[Analyze grammar]

dhāraṇā yasya nābhyāsaṃ prāptā naiva ca yuktimān |
mūrkhaḥ svamṛtikāle'sau duḥkhametyavaśāśayaḥ || 37 ||
[Analyze grammar]

vāsanāveśavaivaśyaṃ bhāvayanviṣayāśayaḥ |
dīnatāṃ paramāmeti parilūnamivāmbujam || 38 ||
[Analyze grammar]

aśāstrasaṃskṛtamatirasajjanaparāyaṇaḥ |
mṛtāvanubhavatyantardāhamagnāviva cyutaḥ || 39 ||
[Analyze grammar]

yadā ghargharakaṇṭhatvaṃ vairūpyaṃ dṛṣṭivarṇajam |
gacchatyeṣo'vivekātmā tadā bhavati dīnadhīḥ || 40 ||
[Analyze grammar]

paramāndhyamanāloko divāpyuditatārakaḥ |
sābhradigmaṇḍalābhogo ghanamecakitāmbaraḥ || 41 ||
[Analyze grammar]

marmavyathāvicchuritaḥ prabhramadṛṣṭimaṇḍalaḥ |
ākāśībhūtavasudho vasudhābhūtakhāntaraḥ || 42 ||
[Analyze grammar]

parivṛttakakupcakra uhyamāna ivārṇave |
nīyamāna ivākāśe ghananidronmukhāśayaḥ || 43 ||
[Analyze grammar]

andhakūpa ivāpannaḥ śilāntariva yojitaḥ |
svayaṃ jaḍībhavadvarṇo vinikṛtta ivāśaye || 44 ||
[Analyze grammar]

patatīva nabhomārgāttṛṇāvarta ivārpitaḥ |
rathe druta ivārūḍho hiṃmavadgalanonmukhaḥ || 45 ||
[Analyze grammar]

vyākurvanniva saṃsāraṃ bāndhavānaspṛśanniva |
bhramitakṣepaṇeneva vātayantra ivāsthitaḥ || 46 ||
[Analyze grammar]

bhramito vā bhrama iva kṛṣṭo rasanayeva vā |
bhramanniva jalāvarte śastrayantra ivārpitaḥ || 47 ||
[Analyze grammar]

prohyamānastṛṇamiva vahatparjanyamārute |
āruhya vāripūreṇa nipatanniva cārṇave || 48 ||
[Analyze grammar]

anantagagane śvabhre cakrāvarte patanniva |
abdhirurvīviparyāsadaśāmanubhavansthitaḥ || 49 ||
[Analyze grammar]

patannivānavarataṃ protpatanniva cābhitaḥ |
sūtkārākarṇanodbhrāntapūrṇasarvendriyavraṇaḥ || 50 ||
[Analyze grammar]

kramācchayāmalatāṃ yānti tasya sarvākṣasaṃvidaḥ |
yathāstaṃ gacchati ravau mandālokatayā diśaṃ || 51 ||
[Analyze grammar]

pūrvāparaṃ na jānāti smṛtistānavamāgatā |
yathā pāścātyasaṃdhyānte naṣṭā dṛṣṭirdigaṣṭake || 52 ||
[Analyze grammar]

manaḥ kalpanasāmarthyaṃ tyajatyasya vimohataḥ |
avivekena tenāsau mahāmohe nimajjati || 53 ||
[Analyze grammar]

yadaivāmohamādatte nādatte pavanastadā |
natvādatte yadā prāṇānmohamāyātyalaṃ tadā || 54 ||
[Analyze grammar]

anyonyapuṣṭatāṃ yātairmohasaṃvedanabhramaiḥ |
jantuḥ pāṣāṇatāmeti sthitamityādisargataḥ || 55 ||
[Analyze grammar]

prabuddhalīlovāca |
vyathāṃ vimohaṃ mūrcchāntaṃ bhramaṃ vyādhimacetanam |
kimarthamayamāyāti deho hyaṣṭāṅgavānapi || 56 ||
[Analyze grammar]

śrīdevyuvāca |
evaṃ saṃvihitaṃ karma sargādau spandasaṃvidā |
yadyasminsamaye duḥkhaṃ kālenaitāvatedṛśam || 57 ||
[Analyze grammar]

syānme ityeva saṃviśya gulmavattatsvabhāvajam |
vetti cittavijṛmbhotthaṃ nānyadatrāsti kāraṇam || 58 ||
[Analyze grammar]

yadā vyathāvaśānnāḍyaḥ svasaṃkocavikāsanaiḥ |
gṛhṇantimāruto dehe tadojjhati nijāṃ sthitim || 59 ||
[Analyze grammar]

praviṣṭā na viniryānti gatāḥ saṃpraviśanti no |
yadā vātā vināḍītvāttadā spandātsmṛtirbhavet || 60 ||
[Analyze grammar]

na viśatyeva vāto na niryāti pavano yadā |
śarīranāḍīvaidhuryānmṛta ityucyate tadā || 61 ||
[Analyze grammar]

āgantavyo mayā nāśaḥ kālenaitāvateti yā |
pūrvasaṃviditā saṃvidyāti taccoditā mṛtim || 62 ||
[Analyze grammar]

īdṛśena mayehetthaṃ bhāvyamityādi sargajā |
saṃvidvījakalā nāśaṃ na kadācana gacchati || 63 ||
[Analyze grammar]

saṃvido vedanaṃ nāma svabhāvo'vyatirekavān |
tasmātsvabhāvasaṃvitternānye maraṇajanmanī || 64 ||
[Analyze grammar]

kvacidāvṛtimatsaumyaṃ kvacinnadyāṃ jalaṃ yathā |
kvacitsaumyaṃ kvacijjīvadharmedaṃ cetanaṃ tathā || 65 ||
[Analyze grammar]

yathā latāyāḥ parvāṇi dīrghāyā madhyamadhyataḥ |
tathā cetanasattāyā janmāni maraṇāni ca || 66 ||
[Analyze grammar]

na jāyate na mriyate cetanaḥ puruṣaḥ kvacit |
svapnasaṃbhramavadbhrāntametatpaśyati kevalam || 67 ||
[Analyze grammar]

puruṣaścetanāmātraṃ sa kadā kveva naśyati |
cetanavyatiriktatve vadānyatkiṃ pumānbhavet || 68 ||
[Analyze grammar]

ko'dyayāvanmṛtaṃ brūhi cetanaṃ kasya kiṃ katham |
mriyante dehalakṣāṇi cetanaṃ sthitamakṣayam || 69 ||
[Analyze grammar]

amariṣyanna vai cittamekasminneva tanmṛte |
abhaviṣyatsarvabhāvamṛtirekamṛtāviha || 70 ||
[Analyze grammar]

vāsanāmātravaicitryaṃ yajjīvo'nubhavetsvayam |
tasyaiva jīvamaraṇe nāmanī parikalpite || 71 ||
[Analyze grammar]

evaṃ na kaścinmriyate jāyate na ca kaścana |
vāsanāvartagarteṣu jīvo luṭhati kevalam || 72 ||
[Analyze grammar]

atyantāsaṃbhavādeva dṛśyasyāsau ca vāsanā |
nāstyeveti vicāreṇa dṛḍhajñātaiva naśyati || 73 ||
[Analyze grammar]

anuditamuditaṃ jagatprabandhaṃ bhavabhayato'bhyasanairvilokya samyak |
alamanuditavāsano hi jīvo bhavati vimukta itīha satyavastu || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: