Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LIV

śrīdevyuvāca |
tasmādye vedyavettāro ye vā dharmaṃ paraṃ śritāḥ |
ātivāhikalokāṃste prāpnuvantīha netare || 1 ||
[Analyze grammar]

ādhibhautikadehatvaṃ mithyābhramamayātmakam |
kathaṃ satye sthitiṃ yāti cchāyāste kathamātape || 2 ||
[Analyze grammar]

līlā viditavedyā no paramaṃ dharmamāśritā |
kevalaṃ tena sā bhartuḥ kalpitaṃ nagaraṃ gatā || 3 ||
[Analyze grammar]

prabuddhalīlovāca |
evameṣā prayātā'stu bhartā paśya mamāmbike |
pravṛttaḥ prāṇasaṃtyāge kartavyaṃ kimihādhunā || 4 ||
[Analyze grammar]

bhāvābhāveṣu bhāvānāṃ kathaṃ niyatirāgatā |
kathaṃ bhūyo'pyaniyatirmṛtijanmādisūcitā || 5 ||
[Analyze grammar]

kathaṃ svabhāvasaṃsiddhiḥ kathaṃ sattā padārthagā |
kathamagnyādipūṣṇatvaṃ pṛthvyādau sthiratā katham || 6 ||
[Analyze grammar]

himādiṣu kathaṃ śaityaṃ kā sattā kālakhādiṣu |
bhāvābhāvagrahotsargasthūlasūkṣmadṛśaḥ katham || 7 ||
[Analyze grammar]

kathamatyantamucchrāyaṃ tṛṇagulmanarādikam |
vastu nāyātyaniṣṭe'pi sthite svocchrāyakāraṇe || 8 ||
[Analyze grammar]

śrīdevyuvāca |
mahāpralayasaṃpattau sarvārthāstamaye sati |
anantākāśamāśāntaṃ sadbrahmaivāvatiṣṭhate || 9 ||
[Analyze grammar]

taccidrūpatayā tejaḥkaṇo'hamiti cetati |
svapne saṃvidyathā hi tvamākāśagamanādi ca || 10 ||
[Analyze grammar]

tejaḥkaṇo'sau sthūlatvamātmanātmani vindati |
asatyameva satyābhaṃ brahmāṇḍaṃ tadidaṃ smṛtam || 11 ||
[Analyze grammar]

tatrāntarbrahma tadvetti brahmāyamahamityatha |
manorājyaṃ sa kurute svātmaivaṃ tadidaṃ jagat || 12 ||
[Analyze grammar]

tasminprathamataḥ sarge yā yathā yatra saṃvidaḥ |
kacitāstāstathā tatra sthitā adyāpi niścalāḥ || 13 ||
[Analyze grammar]

yadyathā sphuritaṃ cittaṃ tattathā hyātmacidbhavet |
svayamevāniyamatastattatsyānneha kiṃcana || 14 ||
[Analyze grammar]

na ca nāma nakiṃcittvaṃ yujyate viśvarūpiṇaḥ |
tyaktvā samastasaṃsthānaṃ hema tiṣṭhati vai katham || 15 ||
[Analyze grammar]

sargādau svayamevāntaścidyathā kacitātmani |
himāgnyāditayādyāpi sā tathāste svasattayā || 16 ||
[Analyze grammar]

tasmātsvasattāsaṃtyāgaḥ sataḥ kartuṃ na yujyate |
yadā cidāste teneyaṃ niyatirna vinaśyati || 17 ||
[Analyze grammar]

yadyathā kacitaṃ yatra vyomarūpyapi pārthivam |
sargādau tasya calitumadyayāvanna yujyate || 18 ||
[Analyze grammar]

yā yathā citprakacitā pratipakṣavidaṃ vinā |
na sā tataḥ pracalati vedanābhyāsataḥ svayam || 19 ||
[Analyze grammar]

jagadādāvanutpannaṃ yaccedamanubhūyate |
tatsaṃvidvyomakacanaṃ svapnastrīsurataṃ yathā || 20 ||
[Analyze grammar]

asatyameva satyābhaṃ pratibhānamidaṃ sthitam |
iti svabhāvasaṃpattiriti bhūtānubhūtayaḥ || 21 ||
[Analyze grammar]

sargādau yā yathā rūḍhā saṃvitkacanasaṃtatiḥ |
sādyāpyacalitānyena sthitā niyatirucyate || 22 ||
[Analyze grammar]

gṛhītavyomasaṃvitticidvyoma vyomatāṃ gatam |
gṛhītakālatāsaṃviccinnabhaḥ kālatāṃ gatam || 23 ||
[Analyze grammar]

gṛhītajalasaṃvitticidvyoma vārivatsthitam |
svapne yathā hi puruṣaḥ paśyatyātmani vāritām || 24 ||
[Analyze grammar]

svapnacitsaṃvidābhāti bhavatyeṣā yathāsthitā |
ciccamatkāracāturyādasadetatsamūhate || 25 ||
[Analyze grammar]

khatvaṃ jalatvamurvītvamagnivāyutvamapyasat |
vettyantaḥ svapnasaṃkalpadhyāneṣviva citiḥ svayam || 26 ||
[Analyze grammar]

maraṇānantaraṃ karmaphalānubhavanakramam |
sarvasaṃdehaśāntyarthaṃ mṛtiśreyaskaraṃ śrṛṇu || 27 ||
[Analyze grammar]

rūḍhādisarge niyatiryaikadvitricatuḥśatā |
pūrvādiṣvāyuṣaḥ puṃsāṃ tasyā me niyatiṃ śrṛṇu || 28 ||
[Analyze grammar]

deśakālakriyādravyaśuddhyaśuddhī svakarmaṇām |
nyūnatve cādhikatve ca nṛṇāṃ kāraṇamāyuṣaḥ || 29 ||
[Analyze grammar]

svakarmadharme hrasati hasatyāyurnṛṇāmiha |
vṛddhe vṛddhimupāyāti samameva bhavetsame || 30 ||
[Analyze grammar]

bālamṛtyupradairbālo yuvā yauvanamṛtyudaiḥ |
vṛddhamṛtyupradairvṛddhaḥ karmabhirmṛtimṛcchati || 31 ||
[Analyze grammar]

yo yathāśāstramārabdhaṃ svadharmanumatiṣṭhati |
bhājanaṃ bhavati śrīmānsa yathāśāstramāyuṣaḥ || 32 ||
[Analyze grammar]

evaṃ karmānusāreṇa janturantyāṃ daśāmitaḥ |
bhavantyantaṃ gatavato dṛṅmarmacchedavedanāḥ || 33 ||
[Analyze grammar]

prabuddhalīlovāca |
maraṇaṃ me samāsena kathayendusamānane |
kiṃ sukhaṃ maraṇaṃ kiṃ vā duḥkhaṃ mṛtvā ca kiṃ bhavet || 34 ||
[Analyze grammar]

śrīdevyuvāca |
trividhāḥ puruṣāḥ santi dehasyānte mumūrṣavaḥ |
mūrkho'tha dhāraṇābhyāsī yuktimānpuruṣastathā || 35 ||
[Analyze grammar]

abhyasya dhāraṇāniṣṭho dehaṃ tyaktvā yathāsukham |
prayāti dhāraṇābhyāsī yuktiyuktastathaiva ca || 36 ||
[Analyze grammar]

dhāraṇā yasya nābhyāsaṃ prāptā naiva ca yuktimān |
mūrkhaḥ svamṛtikāle'sau duḥkhametyavaśāśayaḥ || 37 ||
[Analyze grammar]

vāsanāveśavaivaśyaṃ bhāvayanviṣayāśayaḥ |
dīnatāṃ paramāmeti parilūnamivāmbujam || 38 ||
[Analyze grammar]

aśāstrasaṃskṛtamatirasajjanaparāyaṇaḥ |
mṛtāvanubhavatyantardāhamagnāviva cyutaḥ || 39 ||
[Analyze grammar]

yadā ghargharakaṇṭhatvaṃ vairūpyaṃ dṛṣṭivarṇajam |
gacchatyeṣo'vivekātmā tadā bhavati dīnadhīḥ || 40 ||
[Analyze grammar]

paramāndhyamanāloko divāpyuditatārakaḥ |
sābhradigmaṇḍalābhogo ghanamecakitāmbaraḥ || 41 ||
[Analyze grammar]

marmavyathāvicchuritaḥ prabhramadṛṣṭimaṇḍalaḥ |
ākāśībhūtavasudho vasudhābhūtakhāntaraḥ || 42 ||
[Analyze grammar]

parivṛttakakupcakra uhyamāna ivārṇave |
nīyamāna ivākāśe ghananidronmukhāśayaḥ || 43 ||
[Analyze grammar]

andhakūpa ivāpannaḥ śilāntariva yojitaḥ |
svayaṃ jaḍībhavadvarṇo vinikṛtta ivāśaye || 44 ||
[Analyze grammar]

patatīva nabhomārgāttṛṇāvarta ivārpitaḥ |
rathe druta ivārūḍho hiṃmavadgalanonmukhaḥ || 45 ||
[Analyze grammar]

vyākurvanniva saṃsāraṃ bāndhavānaspṛśanniva |
bhramitakṣepaṇeneva vātayantra ivāsthitaḥ || 46 ||
[Analyze grammar]

bhramito vā bhrama iva kṛṣṭo rasanayeva vā |
bhramanniva jalāvarte śastrayantra ivārpitaḥ || 47 ||
[Analyze grammar]

prohyamānastṛṇamiva vahatparjanyamārute |
āruhya vāripūreṇa nipatanniva cārṇave || 48 ||
[Analyze grammar]

anantagagane śvabhre cakrāvarte patanniva |
abdhirurvīviparyāsadaśāmanubhavansthitaḥ || 49 ||
[Analyze grammar]

patannivānavarataṃ protpatanniva cābhitaḥ |
sūtkārākarṇanodbhrāntapūrṇasarvendriyavraṇaḥ || 50 ||
[Analyze grammar]

kramācchayāmalatāṃ yānti tasya sarvākṣasaṃvidaḥ |
yathāstaṃ gacchati ravau mandālokatayā diśaṃ || 51 ||
[Analyze grammar]

pūrvāparaṃ na jānāti smṛtistānavamāgatā |
yathā pāścātyasaṃdhyānte naṣṭā dṛṣṭirdigaṣṭake || 52 ||
[Analyze grammar]

manaḥ kalpanasāmarthyaṃ tyajatyasya vimohataḥ |
avivekena tenāsau mahāmohe nimajjati || 53 ||
[Analyze grammar]

yadaivāmohamādatte nādatte pavanastadā |
natvādatte yadā prāṇānmohamāyātyalaṃ tadā || 54 ||
[Analyze grammar]

anyonyapuṣṭatāṃ yātairmohasaṃvedanabhramaiḥ |
jantuḥ pāṣāṇatāmeti sthitamityādisargataḥ || 55 ||
[Analyze grammar]

prabuddhalīlovāca |
vyathāṃ vimohaṃ mūrcchāntaṃ bhramaṃ vyādhimacetanam |
kimarthamayamāyāti deho hyaṣṭāṅgavānapi || 56 ||
[Analyze grammar]

śrīdevyuvāca |
evaṃ saṃvihitaṃ karma sargādau spandasaṃvidā |
yadyasminsamaye duḥkhaṃ kālenaitāvatedṛśam || 57 ||
[Analyze grammar]

syānme ityeva saṃviśya gulmavattatsvabhāvajam |
vetti cittavijṛmbhotthaṃ nānyadatrāsti kāraṇam || 58 ||
[Analyze grammar]

yadā vyathāvaśānnāḍyaḥ svasaṃkocavikāsanaiḥ |
gṛhṇantimāruto dehe tadojjhati nijāṃ sthitim || 59 ||
[Analyze grammar]

praviṣṭā na viniryānti gatāḥ saṃpraviśanti no |
yadā vātā vināḍītvāttadā spandātsmṛtirbhavet || 60 ||
[Analyze grammar]

na viśatyeva vāto na niryāti pavano yadā |
śarīranāḍīvaidhuryānmṛta ityucyate tadā || 61 ||
[Analyze grammar]

āgantavyo mayā nāśaḥ kālenaitāvateti yā |
pūrvasaṃviditā saṃvidyāti taccoditā mṛtim || 62 ||
[Analyze grammar]

īdṛśena mayehetthaṃ bhāvyamityādi sargajā |
saṃvidvījakalā nāśaṃ na kadācana gacchati || 63 ||
[Analyze grammar]

saṃvido vedanaṃ nāma svabhāvo'vyatirekavān |
tasmātsvabhāvasaṃvitternānye maraṇajanmanī || 64 ||
[Analyze grammar]

kvacidāvṛtimatsaumyaṃ kvacinnadyāṃ jalaṃ yathā |
kvacitsaumyaṃ kvacijjīvadharmedaṃ cetanaṃ tathā || 65 ||
[Analyze grammar]

yathā latāyāḥ parvāṇi dīrghāyā madhyamadhyataḥ |
tathā cetanasattāyā janmāni maraṇāni ca || 66 ||
[Analyze grammar]

na jāyate na mriyate cetanaḥ puruṣaḥ kvacit |
svapnasaṃbhramavadbhrāntametatpaśyati kevalam || 67 ||
[Analyze grammar]

puruṣaścetanāmātraṃ sa kadā kveva naśyati |
cetanavyatiriktatve vadānyatkiṃ pumānbhavet || 68 ||
[Analyze grammar]

ko'dyayāvanmṛtaṃ brūhi cetanaṃ kasya kiṃ katham |
mriyante dehalakṣāṇi cetanaṃ sthitamakṣayam || 69 ||
[Analyze grammar]

amariṣyanna vai cittamekasminneva tanmṛte |
abhaviṣyatsarvabhāvamṛtirekamṛtāviha || 70 ||
[Analyze grammar]

vāsanāmātravaicitryaṃ yajjīvo'nubhavetsvayam |
tasyaiva jīvamaraṇe nāmanī parikalpite || 71 ||
[Analyze grammar]

evaṃ na kaścinmriyate jāyate na ca kaścana |
vāsanāvartagarteṣu jīvo luṭhati kevalam || 72 ||
[Analyze grammar]

atyantāsaṃbhavādeva dṛśyasyāsau ca vāsanā |
nāstyeveti vicāreṇa dṛḍhajñātaiva naśyati || 73 ||
[Analyze grammar]

anuditamuditaṃ jagatprabandhaṃ bhavabhayato'bhyasanairvilokya samyak |
alamanuditavāsano hi jīvo bhavati vimukta itīha satyavastu || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: