Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVI

śrīvasiṣṭha uvāca |
etasminnantare rājā parivṛttākṣitārakaḥ |
babhūvaikatanuprāṇaśeṣaḥ śuṣkasitādharaḥ || 1 ||
[Analyze grammar]

jīrṇaparṇasavarṇābhaḥ kṣīṇapāṇḍumukhacchaviḥ |
bhṛṅgadhvanitasacchāyaśvāsakūjāvikūṇitaḥ || 2 ||
[Analyze grammar]

mahāmaraṇamūrcchāndhakūpe nipatitāśayaḥ |
antarnilīnaniḥśeṣanetrādīndriyavṛttimān || 3 ||
[Analyze grammar]

citranyasta ivākāramātradṛśyo vicetanaḥ |
niḥspandasarvāvayavaḥ samutkīrṇa ivopale || 4 ||
[Analyze grammar]

bahunātra kimuktena tanudeśena taṃ jahau |
prāṇaḥ pipatiṣuṃ vṛkṣaṃ svaṃ pakṣīvāntarikṣagaḥ || 5 ||
[Analyze grammar]

te taṃ dadṛśaturbāle divyadṛṣṭī nabhogatam |
jīvaṃ prāṇamayī saṃvidgandhaleśamivānile || 6 ||
[Analyze grammar]

sā jīvasaṃvidgagane vātena militā satī |
khe dūraṃ gantumārebhe vāsanānuvidhāyinī || 7 ||
[Analyze grammar]

tāmevānusasārātha strīdvayaṃ jīvasaṃvidam |
bhramarīyugalaṃ vātalagnāṃ gandhakalāmiva || 8 ||
[Analyze grammar]

tato muhūrtamātreṇa śānte maraṇamūrcchane |
ambare bubudhe saṃvidgandhalekhena vāyunā || 9 ||
[Analyze grammar]

apaśyatpuruṣānyāmyānnīyamānaṃ ca tairvapuḥ |
bandhupiṇḍapradānena śarīraṃ jātamātmanaḥ || 10 ||
[Analyze grammar]

mārge karmaphalollāsamatidūratare sthitam |
vaivasvatapuraṃ prāpa jantubhiḥ pariveṣṭitam || 11 ||
[Analyze grammar]

prāptaṃ vaivasvatapuramādideśa tato yamaḥ |
asya karmāṇyaśubhrāṇi naiva santi kadācana || 12 ||
[Analyze grammar]

nityamevāvadātānāṃ kartāyaṃ śubhakarmaṇām |
bhagavatyāḥ sarasvatyā vareṇāyaṃ vivardhitaḥ || 13 ||
[Analyze grammar]

prāktano'sya śavībhūto deho'sti kusumāmbare |
praviśatveṣa taṃ gatvā tyajyatāmiti cetasā || 14 ||
[Analyze grammar]

tatastyakto nabhomārge yantropala iva cyutaḥ |
atha jīvakalā līlā jñaptiśceti trayaṃ nabhaḥ || 15 ||
[Analyze grammar]

pupluve jīvalekhā tu rūpiṇyau te na paśyati |
tāmevānusarantyau te samullaṅghya nabhastalam || 16 ||
[Analyze grammar]

lokāntarāṇyatītyāśu vinirgatya jagadgṛhāt |
dvitīyaṃ jagadāsādya bhūmaṇḍalamupetya ca || 17 ||
[Analyze grammar]

te dve saṃkalparūpiṇyau saṃgate jīvalekhayā |
padmarājapuraṃ prāpya līlāntaḥpuramaṇḍapam || 18 ||
[Analyze grammar]

kṣaṇādviviśatuḥ svairaṃ vātalekhā yathāmbujam |
sūryabhāso yathāmbhojaṃ surabhiḥ pavanaṃ yathā || 19 ||
[Analyze grammar]

śrīrāma uvāca |
brahmanprāptaḥ kathamasau śavasya nikaṭaṃ gṛham |
kathaṃ tena parijñāto mārgo mṛtaśarīriṇā || 20 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
tasya svavāsanāntaḥsthaśavasya kila rāghava |
tatsarvaṃ hṛdgataṃ kasmānnāsau prāpnoti tadgṛham || 21 ||
[Analyze grammar]

bhrāntimātramasaṃkhyeyaṃ jagajjīvakaṇodare |
vaṭadhānātarumiva sthitaṃ ko vā na paśyati || 22 ||
[Analyze grammar]

yathā jīvadvapurbījamaṅkuraṃ hṛdi paśyati |
svabhāvabhūtaṃ cidaṇustrailokyanicayaṃ tathā || 23 ||
[Analyze grammar]

naro yathaikadeśastho dūradeśāntarasthitam |
saṃpaśyati nidhānaṃ svaṃ manasānārataṃ sadā || 24 ||
[Analyze grammar]

tathā svavāsanāntasthamabhīṣṭaṃ paripaśyati |
jīvo jātiśatāḍhyo'pi bhrame parigato'pi san || 25 ||
[Analyze grammar]

śrīrāma uvāca |
bhagavanpiṇḍadānādivāsanārahitākṛtiḥ |
kīdṛksaṃpadyate jīvaḥ piṇḍo yasmai na dīyate || 26 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
piṇḍo'tha dīyate māvā piṇḍo datto mayeti cit |
vāsanā hṛdi saṃrūḍhā tatpiṇḍaphalabhāṅgaraḥ || 27 ||
[Analyze grammar]

yaccittaṃ tanmayo janturbhavatītyanubhūtayaḥ |
sadeheṣu videheṣu na bhavatyanyathā kvacit || 28 ||
[Analyze grammar]

sapiṇḍosmīti saṃvittyā niṣpiṇḍopi sapiṇḍavān niṣpiṇḍosmīti saṃvittyā sapiṇḍopi napiṇḍavān || 29 ||
[Analyze grammar]

yathābhāvanameteṣāṃ padārthānāṃ hi satyatā |
bhāvanā ca padārthebhyaḥ kāraṇebhya udeti hi || 30 ||
[Analyze grammar]

yathā vāsanayā jantorviṣamapyamṛtāyate |
asatyaḥ satyatāmeti padārtho bhāvanāttathā || 31 ||
[Analyze grammar]

kāraṇena vinodeti na kadācana kasyacit |
bhāvanā kācidapi no iti niścayavānbhava || 32 ||
[Analyze grammar]

kāraṇena vinā kāryamā mahāpralayaṃ kvacit |
na dṛṣṭaṃ na śrutaṃ kiṃcitsvayaṃ tvekodayādṛte || 33 ||
[Analyze grammar]

cideva vāsanā saiva dhatte svapna ivārthatām |
kāryakāraṇatāṃ yāti saivāgatyeva tiṣṭhati || 34 ||
[Analyze grammar]

śrīrāma uvāca |
dharmo nāsti mametyeva yaḥ preto vāsanānvitaḥ |
tasya cetsuhṛdā bhūridharmaḥ kṛtvā samarpitaḥ || 35 ||
[Analyze grammar]

tattadātra sa kiṃ dharmo naṣṭaḥ syāduta vā na vā |
satyārthā vāpyasatyārthā bhāvanā kiṃ balādhikā || 36 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
deśakālakriyādravyasaṃpattyodeti bhāvanā |
yatraivābhyuditā sā syātsa dvayoradhiko jayī || 37 ||
[Analyze grammar]

dharmadātuḥ pravṛttā cedvāsanā tattayā kramāt |
āpūryate pretamatirna cetpretadhiyāśubhā || 38 ||
[Analyze grammar]

evaṃ parasparajayājjayatyatrātivīyevān |
tasmācchubhena yatnena śubhābhyāsamudāharet || 39 ||
[Analyze grammar]

śrīrāma uvāca |
deśakālādinā brahmanvāsanā samudeti cet |
tanmahākalpasargādau deśakālādayaḥ kutaḥ || 40 ||
[Analyze grammar]

kāraṇe samudetīdaṃ taistadā sahakāribhiḥ |
sahakārikāraṇānāmabhāve vāsanā kutaḥ || 41 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
evametanmahābāho satyātmanna kadācana |
mahāpralayasargādau deśakālau na kaucana || 42 ||
[Analyze grammar]

sahakārikāraṇānāmabhāve sati dṛśyadhīḥ |
neyamasti na cotpannā na ca sphurati kācana || 43 ||
[Analyze grammar]

dṛśyasyāsaṃbhavādeva kiṃcidyaddṛśyate tvidam |
tadbrahmaiva svacidrūpaṃ sthitamitthamanāmayam || 44 ||
[Analyze grammar]

etaccāgre yuktiśataiḥ kathayiṣyāma eva te |
etadarthaṃ prayatno'yaṃ vartamānakathāṃ śrṛṇu || 45 ||
[Analyze grammar]

evaṃ dadṛśatuḥ prāpte mandiraṃ sundarodaram |
kīrṇaṃ puṣpopahāreṇa vasantamiva śītalam || 46 ||
[Analyze grammar]

praśāntācārasaṃrambharājadhānyā samanvitam |
mandārakundamālyādiśavaṃ tatra samaṃ sthitam || 47 ||
[Analyze grammar]

mandārakundasragdāmavṛtāmvarabṛhacchavam |
śavaśayyāśiraḥsthāgryapūrṇakumbhādimaṅgalam || 48 ||
[Analyze grammar]

anivṛttagṛhadvāragavākṣakaṭhinārgalam |
praśāmyaddīpakālokaśyāmalāmalabhittikam |
gṛhaikadeśasaṃsuptamukhaśvāsasamīkṛtam || 49 ||
[Analyze grammar]

saṃpūrṇacandrasakalodayakāntikāntaṃ saundaryanirjitapurandaramandirarddhi |
vairiñcapadmamukulāntaracāruśobhaṃ niḥśabdamandamiva nirmalamindukāntam || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: