Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
ekonatriṃśo'dhyāyaḥ |
|
śriyādīnāṃ mantrāḥ. |
śrībhagavān |
devīnāṃ ca śriyādīnāṃ mantrān viṣṭarakalpanam |
mantrāṃśca parivārāṇāṃ prathamāvaraṇādiṣu || 1 ||
[Analyze grammar]

anukrameṇa vakṣyāmi yathā tadanadhāraya |
śrīmantraḥ. |
chandasāmādirādyarṇaṃ turyamagneranantaram || 2 ||
[Analyze grammar]

agniśca mahatī māyāmanusvāraśca paścimaḥ |
ekākṣaro manurbrahman śriyassarvaphalapradaḥ || 3 ||
[Analyze grammar]

pañcamaḥ |
ṛṣirmaṅkaṇakaḥ proktaśchando gāyatramucyate |
śrīrasya devatā'ṅgāni svena rūpeṇa kalpayet || 4 ||
[Analyze grammar]

maṅkaṇaka ityatra dvidiyo'nunāsikovarṇaḥ svanarga prathamadvitīyābhyāṃ pṛthak sandānito dvidhā paṭhyate |
bilvānokahamūle tu lakṣajāpena sādhayet |
samidbhiśca tadīyābhirjuhuyāllakṣasaṅkhyayā || 5 ||
[Analyze grammar]

śrīpuṣpaiḥ pāyasānnaiśca juhuyāduktasaṅkhyayā |
śriyamāpnoti mahatīṃ śrīkāmo nātra saṃśayaḥ || 6 ||
[Analyze grammar]

praṇavādi caturthyantaṃ nāma natyantamiritam |
caturakṣaramantroyamaparaśśrīsamāśritaḥ || 7 ||
[Analyze grammar]

ṛṣirasya dhanādhyakṣaśchandaśśrīrdevatā tathā |
pratyakṣaraṃ japellakṣaṃ sādhako mantrasiddhaye || 8 ||
[Analyze grammar]

prāgvacca bījamaṅgāni phalamapyasya pūrvavat |
nigamādiṃ bhadrahastaṃ hairambaṃ mandarā dipam || 9 ||
[Analyze grammar]

prāgukta |
bhidham || śubhadaṃ mandaraṃ |
śubhadaṃ dahanaṃ māyāṃ mārutaṃ mādhavaṃ tathā |
saptākṣaro'yaṃ śrīmantrassarvamanyadyathāpuram || 10 ||
[Analyze grammar]

gṛhītvaikākṣaraṃ pūrvaṃ bhānu magniṃ ca vāmanam |
bhallāyudhaṃ ca mahendraṃ hṛṣīkeśaṃ sayaṣṭikam || 11 ||
[Analyze grammar]

mugraṃ ca |
śaśāṅkamaurvaṃ nāsikyaṃ subhadraṃ gadinaṃ param |
jalādhidaivamādyarṇaṃ vai rājaṃ godhanaṃ dharam || 12 ||
[Analyze grammar]

pulahaṃ kamalaṃ śakraṃ dahakaṃ pāṭalapriyam |
godhanaṃ kamalaṃ citrabhānuṃ māyāvibhūṣitam || 13 ||
[Analyze grammar]

kalahaṃ śakra |
prabhañjanaṃ mṛgeśaṃ ca svāhāyāṃ viramettataḥ |
ṣoḍaśākṣaramantro'yaṃ śriyaḥ kamalasambhava || 14 ||
[Analyze grammar]

oṅkārapūrvaṃ natyantaṃ kamalaṃ mandaraṃ tathā |
māhendraṃ varuṇaṃ cādidevaṃ candraṃ trivikramam || 15 ||
[Analyze grammar]

vighneśaṃ pañcabinduṃ ca hutāntaṃ tvidamiritam |
bījāti pūrvavatsarvaṃ parigṛhya caturmukha || 16 ||
[Analyze grammar]

pūrvoktāṃścaturovarṇān gṛhītvātadanantaram |
devānāṃ dānavacanaṃ humāntaṃ tadanantaram || 17 ||
[Analyze grammar]

idamekaṃ padyaṃkvacinna |
ityuddhṛto manuścānyaśśriyaḥ kamalasaṃbhava |
uddhṛtya pūrvamudgīthaṃ śrīvatsamanalaṃ tathā || 18 ||
[Analyze grammar]

vāmanaṃ yaṣṭi śirasaṃ dineśaṃ yāntamabjaja |
pañcabinduṃ sayaṣṭiṃ ca śubhadaṃ vasumastakam || 19 ||
[Analyze grammar]

sahitam |
mahāmāyāṅkitaṃ daṇḍaṃ ṭha ṭha ityavasānakam |
maṅkaṇo'sya ṛṣiśchando gāyatrī śrīśca devatā || 20 ||
[Analyze grammar]

japellakṣatrayaṃ mantraṃ bilvāraṇye'tha sādhayet |
vaśyākarṣaṇabhūlābha khaniratnādisiddhayaḥ || 21 ||
[Analyze grammar]

dhana |
maṇḍaladhyānaprakāraḥ. |
dhyānamasya pravakṣyāmi śriyo mahendramaṇḍale |
āsīnāyāḥ parijanānindrādīnarcayetkramāt || 22 ||
[Analyze grammar]

parijanān durgādī |
caturthyantaṃ svanāmoktvā satyantaṃ mantramabjaja |
maṇḍale tatra padmasya pūrvādiṣu daleṣu ca || 23 ||
[Analyze grammar]

vāsudevādayo pyohāścatvāro dikṣvavasthitāḥ |
teṣāṃ nāma caturthyantaṃ satyantaṃ praṇavānvitam || 24 ||
[Analyze grammar]

gagguluśca kuraṇḍaśca damaka śśalalastathā |
koṇavarṇeṣu saṃsthyapya mantrāṃstannāmapūrvakam || 25 ||
[Analyze grammar]

karaṇḍaśca |
śalabastathā |kaṇavarṇeṣu saṃsthāpya mantrasthaṃ nāmapūrvakam |
mantrāntaṃ mantra |
ratissarasvatī bhūmiḥ pritiḥ kīrtiścaturmukha |
śāntiḥ puṣṭiśca tuṣṭiśca śriyo'dhastācca śaktayaḥ || 26 ||
[Analyze grammar]

nāmāni tāsāṃ manavo yathāpūrvamudīritāḥ |
pārśve ca dakṣiṇe tasyāśśriyaḥ padmanidhisthsitaḥ || 27 ||
[Analyze grammar]

munayo |
vāme śaṅkhanidhirnāma tayormantraṃ yathāpuram |
dhanadādīnāṃ mantrāḥ. |
dhanado māṇibhadraśca jṛmbhalo nalakūbharaḥ || 28 ||
[Analyze grammar]

pūrṇabhadraścalendraśca kalisrakśibikuṇḍalaḥ |
pūrvādidikṣu bhavināmetāṣāṃ manurucyate || 29 ||
[Analyze grammar]

nigamādiṃ subhadraṃ ca ekadantaṃ sayaṣṭikam |
dhanadasya manuḥ prokto nāma natyantameva ca || 30 ||
[Analyze grammar]

bhallāyudhaṃ padmanābhaṃ pañcibinduṃ sadaṇḍakam |
nalakūbaramantraśca kathitaḥ kamalodbhava || 31 ||
[Analyze grammar]

kakubhaṃ padmanābhaṃ ca nāsikyaṃ jṛmbhalo manuḥ |
sparśāntaṃ pulahaṃ cordhvalokeśaṃ tadanantaram || 32 ||
[Analyze grammar]

jṛṃbhate |
māṇibhadrasya sadṛśo manussarvārthasādhakaḥ |
paścimaṃ pītavarṇābhaṃ bhuvanaṃ yaṣṭimastakam || 33 ||
[Analyze grammar]

kathito |
pūrṇabhadrasya kathito manurevaṃ caturmukha |
vakratuṇḍaṃ ca bhuvanaṃ pulahaṃ bhuvanaṃ punaḥ || 34 ||
[Analyze grammar]

nāsikyaṃ manuretasmin śibhikuṇḍalanāmani |
brahmāṇamādiṃ pulahaṃ guhālayasayaṣṭikam || 35 ||
[Analyze grammar]

uddhāraśca manorevaṃ kathitaḥ kalimālinaḥ |
vakratuṇḍaṃ pītavarṇaṃ hṛṣīkeśaṃ ca taddhravam || 36 ||
[Analyze grammar]

carendramantraḥ kathitaḥ pūrvādiṣu yathākramam |
mandaraṃ pulahaṃcaiva guhālayavidarbhitam || 37 ||
[Analyze grammar]

māhendrasya manuḥ proktassubhagaḥ pulahodayaḥ |
dhanādhyakṣasya mantro'yaṃ kathitaḥ kamalāsana || 38 ||
[Analyze grammar]

mukhyendra |
dhānyādhyakṣa |
cintāmaṇiprabhṛtīnāṃ mantrāḥ. |
pārśveca dakṣiṇe pūjyāśśriyaḥ parijanā sthitāḥ |
khaḍgadāmodaraṃ caiva mahāmāyāṃ sabindukam || 39 ||
[Analyze grammar]

cintāratnasya kathito manuḥ pūrvadalāśrayaḥ |
śrīvatsamagniṃ bhuvanaṃ sadaṇḍaṃ ca caturmukha || 40 ||
[Analyze grammar]

savanam |
kathita ścha balāmantrastārkṣyasthāne samarcanam |
indrādayo lokapālāssvāśāsu paritasthsitāḥ || 41 ||
[Analyze grammar]

śśabalā |
tṛtīyāvaraṇe cāpi balākī vanamālinī |
vibhīṣī śāṅkarī caiva dikṣu pūrvādiṣu sthitāḥ || 42 ||
[Analyze grammar]

nāpi |
sakañcukā vetrahastā mantrāstāsāṃ samāhvayāḥ |
viṣvaksenapade puṣpadāriṇi marcayettataḥ || 43 ||
[Analyze grammar]

kalpakaṃ pārijātaṃ ca haricandanabhūruham |
santānamandarau caiva dvārabhūṣuniveśayet || 44 ||
[Analyze grammar]

bilvaṃ ca sarasīṃ caiva śatapatrasamākulām |
śriyaṃ parigatāṃ pakṣi saṅghātakalanisvanām || 45 ||
[Analyze grammar]

saṅkhātālikula |
parivārān prakalpyaipaṃ tattannāmabhirarcayet |
caturthyantairnatiparaiḥ praṇavapramukhaistathā || 46 ||
[Analyze grammar]

śriyo mālāmantraḥ. |
mālāmantraṃ pravakṣyāmi śriyaḥ kamalasambhava |
udgīthamuktvā prathamaṃ natiścatadanantaram || 47 ||
[Analyze grammar]

uktvā bhagavatī śabde śrīcaturthyantamanvataḥ |
dhīrāpadaṃ ca sambuddhau śrīpūrvaṃ nilayaṃ tathā || 48 ||
[Analyze grammar]

śabdaṃ |
ākārapūrvaṃ bharaṇaṃ śatamaṇḍita manvataḥ |
śarīreti ca sambuddhiḥ padānyevaṃ samuddharet || 49 ||
[Analyze grammar]

bhāskaraṃ cānalaṃ pañca binduṃ candrārdhaśekham |
kalātmānaṃ visargāntaṃ bījayetatsamuddharet || 50 ||
[Analyze grammar]

bhāskaraṃdvirīrayet ityantaṃ śloka dvayaṃ kvacidadhikamasti |
dviruccāryaṃ bharapadaṃ pāpaśabdādanantaram |
alakṣmīmitivaktavyaṃ nāśayeti dvirīrayet || 51 ||
[Analyze grammar]

bhāskaraṃ cānalaṃ paṃca binduṃ yaṣṭimanantaram |
trirabhyasettathā saptajanmapūrvarjitaṃ tathā || 52 ||
[Analyze grammar]

akhalaṃ procya dāridryaṃ padaṃ dūrāttathā padam |
utsārayeti dviḥ procya candramādi visargitam || 53 ||
[Analyze grammar]

visarjitam ||
tristriḥ procyaṃ tvadabhakta  janaśabdamanantaram |
vasuṃ niyojayetyuktvā dhārayeti padaṃ punaḥ || 54 ||
[Analyze grammar]

procyatvadbhaktamanalaṃ |
nigamamanvakca |
pūrayeti dviruccārya padamambhoruhāsana |
prapannalokaṃ hrīṅkāraṃ trirucchārya hayaṃ gajam || 55 ||
[Analyze grammar]

vividhaṃ paśumuccārya nicayaṃ tadanantaram |
dāsīdāsaṃ parijanaṃ tadantaṃ dvirvilokaya || 56 ||
[Analyze grammar]

tallantaṃ dvirvilocanam ||
māṃ ca saumyeti cetyuktvā avalokanasaṃyutam |
lakṣmīmagniṃ vikramaṃ ca śrīdharaṃ yaṣṭimastakam || 57 ||
[Analyze grammar]

triruccārya yajeti dvirbhavatīti ca padmaja |
surāsuretyanuguṇaṃ siddhagandharvarākṣasam || 58 ||
[Analyze grammar]

jaye |
yakṣavidyādharavadaṃ nikhilaṃ jantuśabdakam |
manobhiriti cārāṅkṣya samāgamamanantaram || 59 ||
[Analyze grammar]

priyeti sambuddhipadaṃ bhāskaraṃ saguhālayam |
sārdhacandramidaṃ bījaṃ triruccārya parādite || 60 ||
[Analyze grammar]

varaṃ vividhamuccārya sitamālāmbaraṃ tathā |
dhāraṇīti samucchāryaṃ nikhilaṃ rociṣaṃ vasu || 61 ||
[Analyze grammar]

nicayā bhavatī padmā sambuddhau tattrayaṃ padam |
śrīpadaṃ cāpi natyantamastvityatatkriyāpadam || 62 ||
[Analyze grammar]

yuṣmacchabdaṃ caturthyantaṃ ṭhaṭhānto manurīritaḥ |
pūrvavadbījamasyāpi mantraṃ bhaṅtkvāṅgakalpanā || 63 ||
[Analyze grammar]

chando'ticchanda etasya devatā śrīrdhanādipaḥ |
draṣṭā phalaṃ japaścāsya dviṣaṭkākṣaravatphalam || 64 ||
[Analyze grammar]

vasudhāmantraḥ. |
adhunā vasudhāmantraṃ pravakṣyāmi caturmukha |
brahmakośaṃ mukhaṃ tasya śrīvatsaṃ jvalanaṃ tathā || 65 ||
[Analyze grammar]

vasudhāyā manurbrahman vakṣyāmi śrūyatāṃtvayā |
vāmanaṃ mādhavaṃ devadattaṃ śrībījameva ca |
kamalaṃ bahulaṃ pañcabinduṃ subhagamanvataḥ || 66 ||
[Analyze grammar]

mārutaṃ |
mārutaṃ devadattammārutaṃ devaṃ dattam |
bhadrahastaṃ vidhātāramanalaṃ vāmanaṃ tathā |
subhagaṃ gopanayutaṃ vighneśaṃ ca samiraṇam || 67 ||
[Analyze grammar]

karālamagnimikāraṃ ṭhaṭhāntaṃ ṣoḍaśākṣaram |
tārādivasumadhyaṃ ca ṭhaṭhāntaṃ hṛdayādiṣu || 68 ||
[Analyze grammar]

aṅgeṣu yojayenmantraṃ namaskārapadaṃ śṛṇu |
sāmāyā ca tathā saumyā sambuddhau tatpadadvayam || 69 ||
[Analyze grammar]

yojayecca namaskārapadaṃ śṛṇu sayācita |tathā saumyā ca sambuddhau samayeti padadvayam || abhayaṅkari cetyuktvā mahāśabdamanantaram |ṭābanta ssamayāvanta  ssambuddhau ca tathāvidhi ||
samayaṃkari cetyacuktvā mahāśabdamanantaram |
ṭābantassamayāśabdassambuddhau ca ṭhaṭhāvadhi || 70 ||
[Analyze grammar]

hyāntameti tathā pūrvaṃ gaccheti padamanvataḥ |
dirvaktavyaṃ padadvandvaṃ bhagapūrvāvadhīti ca || 71 ||
[Analyze grammar]

bhagapūrvaṃnatīti ca |
vasuśabdaṃ dehī śīrṣaṃ ṭhaṭhāntaṃ tena cāhvayet |
devīṃ ca vasudhāṃ dhyāyettaptahālakarociṣam || 72 ||
[Analyze grammar]

mahvayet |siṃhāsanasthāmākalpairanekairbhūṣitāṃ sadā |
gṛhītadāḍiminālavāmahastāṃ tathetare || 73 ||
[Analyze grammar]

haste dadhānāṃ subhagaṃ cintāratnaṃ caturmukha |
pūrṇaṃ nānāvidhairatnaiḥ kumbhaṃ cordhvamukhaṃ sthitam || 74 ||
[Analyze grammar]

cadhomukha |
dakṣiṇe caraṇāṅgaṣṭhe paścimāmarabhūruham |
pārśvayorubhayoścāpi vālavyajanapāṇibhiḥ || 75 ||
[Analyze grammar]

anyābhiśśukla tāmbūladhāriṇībhiśca sevitām |
śaṅkhapadmanidī cāpi vamantau vipulaṃ dhanam || 76 ||
[Analyze grammar]

parasparamukhaprekṣau parivāhau sthitau punaḥ |
anuktaparivārāśca grāhyāśśrīmanuvartmanā || 77 ||
[Analyze grammar]

japaprakāraḥ. |
samudragāyāssaritassrotasi prāṅmukhasthsitaḥ |
mastadaghne japellakṣaṃ mantrasiddhau samāhitaḥ || 78 ||
[Analyze grammar]

stanadaghne |
vaiśākhe māsiśukle ca pakṣe māsarkṣapaścime |
vrataṃ samāpaye ccakre pūjayecca mahāniśi || 79 ||
[Analyze grammar]

dante |
mallikāvakulaiścānyaissugandhaiḥ kālajaiśśubhaiḥ |
goghṛtaiśca tilairanyairyathābhilaṣitairalam || 80 ||
[Analyze grammar]

tarpaṇaṃ mantrajāpaṃ ca nityametatsamācaret |
evamācaratassamyaṅmantriṇo yāvadāyuṣam || 81 ||
[Analyze grammar]

vasati śrīrgṛhe tasya saptajanmasu niścalā |
dharaṇyāḥ mantraḥ. |
manuṃ dharaṇyā vakṣyāmi sādhanaṃ ca yathātatham || 82 ||
[Analyze grammar]

chandasāmādimuddhṛtya sūkṣmādṛkpulahaṃ tathā |
hṛṣīkeśaṃ visargāntaṃ manurekākṣaraḥ smṛtaḥ || 83 ||
[Analyze grammar]

gopanaṃ pañcabinduṃ ca ūrdhvalokeśamanvataḥ |
vīrasenaṃ kalāntaṃ ca saṅkarṣaṇasamāhvayam || 84 ||
[Analyze grammar]

sabinduṃ gadinaṃ tānaṃ  kalpayeddhṛtayādiṣu |
paiṭharosya muniśchando daivaṃ gāyatramiritam || 85 ||
[Analyze grammar]

sabindumaṅga |
devatā dharaṇī devī japellakṣamatantritaḥ |
manurdharaṇyāssaptārṇaḥ kathyate kamalāsana || 86 ||
[Analyze grammar]

dhanadaṃ pāvakaṃ cādiṃ sumukhaṃ godhanāhvayam |
natyantamevaṃ saptārṇo dharaṇyāssaṃpradarśitaḥ || 87 ||
[Analyze grammar]

daragodhane |natyantameva saptārṇomanussaṃprati darśitaḥ ||
manuścatustriṃśavarṇaḥ kathyate kamalodbhava |
ādāya cādau saptārṇān kumbhamādi macāmanu || 88 ||
[Analyze grammar]

śaśāṅkamādiṃ bhuvanaṃ subhagaṃ dattasaṃjñitam |
subhadramūrdhvalokeśaṃ vijayaṃ viṣṇuśīrṣakam || 89 ||
[Analyze grammar]

mohanāśaṃ tathākāraṃ vai rājaṃ cāgnivikramam |
bhallāyudhaṃ ca mahendraṃ hṛṣīkeśavigarhitam || 90 ||
[Analyze grammar]

sānusvāraṃ ca kamalaṃ pāvakaṃ saguhālayam |
nāsikyaṃ tridaśāhāraṃ trivikramasamāhvayam || 91 ||
[Analyze grammar]

kamalāṃ |
krodharūpaṃ ca sumukhaṃ sodakaṃ kalaśaṃ tataḥ |
praṇavādiṃ ca mahendraṃ varṇānāṃ ca samuddharet || 92 ||
[Analyze grammar]

subhagaṃ pulahāntaṃ |
subhadraṃ devattaṃ ca bhāskaraṃ yaṣṭimastakam |
pāvakaṃ pāṭalaṃ brahma māhendraṃ ca guhālayam || 93 ||
[Analyze grammar]

pānakaṃyaṣṭisaṃyutam ityekaḥ ślokaḥ kvacidadhiko dṛśyate |
sudhālayam |
prabhañjanaṃ pūrṇacandramauṣadhaṃ yaṣṭisaṃyutam |
svāhāyāṃ viratirmantraḥ kathitaḥ kamalāsana || 94 ||
[Analyze grammar]

pūrvoktaṃ bījamaṅgāni ṛṣiśchandhaśca devatā |
sarasvatyāḥ mantraḥ. |
sārasvataṃ manuvaraṃ pravakṣyāmi yathā tatham || 95 ||
[Analyze grammar]

nigamādiṃ śvetaraśmiṃ manumardhenduśekharam |
ityuddharetsvayaṃ gāṃ ca draṣṭā kaśyapanandanaḥ || 96 ||
[Analyze grammar]

ityuccare tsvayaṃ cāṅgaṃ |
chandaśca devī gāyatraṃ devatā bhāratī svayam |
lakṣamekaṃ niyamavān japenmantramatandritaḥ || 97 ||
[Analyze grammar]

atulā vāgnibhūtissyāllabhate jñānamuttamam |
sakṛdgrahaṇamātreṇa grahaṇaṃ dṛḍhamaśnute || 98 ||
[Analyze grammar]

sakṛcchravaṇa |
smṛtipramoṣo naivāsya sabhāyāṃ na parābhavaḥ |
anyaṃ sārasvataṃ mantramadhunā kathayāmi te || 99 ||
[Analyze grammar]

mukhamasya brahmakośaṃ godhanaṃ cenduśekham |
kamalaṃ pulahaṃ māyāmanussvārapariṣkṛtām || 100 ||
[Analyze grammar]

khasya ca brahmalokeśaṃ godhanaṃ candraśekharam |
yaṣṭiṃ yaṣṭyāvisargāntaḥ pūrvoktaṃ mantramanvataḥ |
triyakṣarasya coddhāraḥ kathitaḥ kamalāsana || 101 ||
[Analyze grammar]

yaṣṭivarjaṃvisargāntaṃ |
draṣṭā vasiṣṭho mantrasya virāṭ chandassarasvatī |
devatā japanaṅkhyā ca lakṣatrayamudāhṛtam || 102 ||
[Analyze grammar]

parāparajño pāgmī ca saptakṛto'bhimantritam |
jalaṃ pibeddhruvaṃ tasya kalyāṇī vāgbhaviṣyati || 103 ||
[Analyze grammar]

ṣaḍakṣaragaṇo mantraḥ kathyate kamalāsana |
tārakaṃ varuṇaṃ cādiṃ nāsikyaṃ jvalanāhvayam || 104 ||
[Analyze grammar]

madhusūdanamanvakcha huṃphaḍantaṃ namaskṛtiḥ |
ṛṣirmaheśvaraśchando virāṭ saiva ca devatā || 105 ||
[Analyze grammar]

daśākṣaraṃ mantrarājaṃ varṇoddhāreṇa cocyate |
vyāpī sudhārasaścāpi vaidharo viṣṇumastakaḥ || 106 ||
[Analyze grammar]

arṇoddhāre ca parvate |
varṇā sta eva catvāra ssamanantaramiritāḥ |
īrayitvā tathā kuṃbhaṃ madhusūdanamanvataḥ || 107 ||
[Analyze grammar]

rṇa |
jale śānaṃ |
pañcāntakaḥ pāśapāṇiṃ madhusūdhanapaścimam |
vaidharaṃ rāmasahitaṃ vighnesaṃ bandhumastakam || 108 ||
[Analyze grammar]

hutāntamarṇānuddhṛtya manureṣa samiritaḥ |
aṅgāni rūpaṃ mantrasya bījamevaṃ vibhājitam || 109 ||
[Analyze grammar]

candramaṇḍalamadhyasthāṃ tuṣāranicayaprabhām |
vamantīmamṛtaṃ vaktrājjihvāmadhyagatāṃ smaret || 110 ||
[Analyze grammar]

dhyāyato mandriṇastasya vāksiddhiratulā bhavet |
nigamādiṃ ca nattyantaṃ subhadraṃ gadinaṃ tathā || 111 ||
[Analyze grammar]

kumbhamādiṃ ca vijayaṃ govindaṃ madhuketanam |
vijayaṃ mādhavayutaṃ ṭhaṭhāntaṃ manumuddharet || 112 ||
[Analyze grammar]

daraṃ govindamagniyuk |manurīritaḥ ||
jvalanaṃ cādimardhendu bījamevaṃ samuddaret |
draṣṭāsya devalaśchando virāṭ devī rati stathā || 113 ||
[Analyze grammar]

daśa lakṣaṃ japenmantraṃ tatassidhyati mantriṇaḥ |
vaśyākarṣaṇa vidveṣamukhā ca phalasantatiḥ || 114 ||
[Analyze grammar]

dūrādāgamanaṃ cāpi proṣitasyā'cirādbhavet |
saptavarṇān samuccārya pūrvoktān samanantaram || 115 ||
[Analyze grammar]

pavitraṃ pīṭhamanvakcha pañcabindumanantaram |
vairājaṃ godhanaṃ vāyuṃ ṭhaṭhāntaṃ manumuddharet || 116 ||
[Analyze grammar]

gopanayutaṃ |
ekacakṣuśca pīṭhaṃ ca hṛṣīkeśaṃ sabindukam |
bījamuktaṃ manorasya muniraṅgirasaḥ smṛtaḥ || 117 ||
[Analyze grammar]

chandaśca devī gāyatraṃ devatā prītirucyate |
sādhayitvā yathāpūrvaṃ dharmādiphalabhāgbhavet || 118 ||
[Analyze grammar]

saptārṇāḥ pūrva vadgrāhyāḥ karālaṃ vāmanaṃ tataḥ |
ekadṛggodhanaṃ citrabhānuṃ ca madhusūdanam || 119 ||
[Analyze grammar]

yaṣṭiṃ karālamagniṃ ca dhruvaṃ cāgneśca yoṣitam |
tadeva bījaṃ draṣṭā ca manuḥ kīrtiśca devatā || 120 ||
[Analyze grammar]

chandaśca devī gāyatraṃ pūrvavatsiddhisādhane |
varṇānādāya saptādau pariśiṣṭān samuddharet || 121 ||
[Analyze grammar]

śrīvatsaṃ gopanaṃ bhadrapāṇiṃ ca vijayaṃ tathā |
sparśanaṃ vīrasenaṃ ca śubhadaṃ dahanaṃ manum || 122 ||
[Analyze grammar]

yaṣṭiṃ ca bhāskaropetaṃ pāvakaṃ bindupañcakam |
sayaṣṭiṃ bījasahitaṃ śriyassvāhāpadāvadhi || 123 ||
[Analyze grammar]

chando virāṭ gautama rṣirdevatā śāntirucyate |
manunā sādhayedbrahman pādukādiphalaṃ mahat || 124 ||
[Analyze grammar]

saptavarṇā yathāpūrvaṃ nṛhariṃ pāvakaṃ tathā |
mahāmāyāmanusvāraṃ vijayaṃ praṇavādikam || 125 ||
[Analyze grammar]

udayaṃ krodharūpaṃ ca bhūdharaṃ gopanaṃ tathā |
ṭhaṭhāntamevamuddhṛtya manurjñeyo vicakṣaṇaiḥ || 126 ||
[Analyze grammar]

draṣṭā vyāso virāṭchando devatā tuṣṭirucyate |
lakṣatrayajapenaiva tuṣṭiśca mahatī bhavet || 127 ||
[Analyze grammar]

saptārṇāḥ pūrvavadgrāhyāśśiṣṭārṇasyoddhṛtiḥ kramāt |
bhāskaraṃ pāvakaṃ pañcabinduṃ yaṣṭisamanvitam || 128 ||
[Analyze grammar]

pavitraṃ bhuvanaṃ krodharūpaṃ bhūdharamanvataḥ |
govindamāgneyī manvaguddhṛtya manurīritaḥ || 129 ||
[Analyze grammar]

draṣṭeritastatheśānā puṣṭiśchando virāḍabhūt |
aṣṭalakṣaṃ japenmantraṃ puṣṭikāmassamāhitaḥ || 130 ||
[Analyze grammar]

hārito munirīśānā |
bhuktvā bhogāṃśca vipulān rasāyanapurogamān |
atalādiṣu lokeṣu mantrī carati devavat || 131 ||
[Analyze grammar]

ādhāraśaktyādimantrāḥ. |
yogāsanāṅgā nyādhāraśaktyādīni caturmukha |
yāni teṣāṃ kalpaneṣu varṇoddhārapurassaram || 132 ||
[Analyze grammar]

mantrānvakṣyāmyānupūrvyāyathāvadavadhāraya |
brahmasośamukhaṃ vidyātpavitramṛtadhāma ca || 133 ||
[Analyze grammar]

hṛṣīkeśaṃ binduparaṃ pratardanamataḥ param |
padmanābhaṃ ca nāsikyaṃ gopanaṃ subhagaṃ punaḥ || 134 ||
[Analyze grammar]

ādidevaṃ hutavahaṃ śrīvatsaṃ kamalāhvayam |
vairājaṃ vīnasenaṃ ca natimevaṃ samuddharet || 135 ||
[Analyze grammar]

ādhāraśaktimantroyaṃ kathitaḥ kamalāsana |
caturmukhaṃ caturbhāhuṃ śuddhasphaṭikavarcanam || 136 ||
[Analyze grammar]

kirīṭahārakeyūrapramukhākalpabhūṣitam |
śrīvatsāṅkaṃ śaṅkhacakragadāpadmāyudhairyutam || 137 ||
[Analyze grammar]

tejomaṇḍalamadhyasthaṃ dhyāyedādhārarūpiṇam |
brahmakośaṃ dinakaraṃ bhuvanaṃ pāpakāhvayam || 138 ||
[Analyze grammar]

guhālayaṃ dhruvaṃ bhūyaḥ kamalaṃ saguhālayam |
pāvakaṃ mandaraṃ padmamākāraṃ vipulaṃ tathā || 139 ||
[Analyze grammar]

pulahaṃ |
gopanaṃ ca gadadhvaṃsaṃ vināyakamanantaram |
prabhañjanaṃ mādhavaṃ ca satyantaṃ manumuddaret || 140 ||
[Analyze grammar]

caturgatiṃ mādhavaṃ ca satyantaḥ kurmāmantrarāṭ ||
ekavaktraṃ caturbhāhuṃ japāpuṣpasamadyutim |
śaṅkacakradharaṃ kruddhaṃ padmakaumodakīdharam || 141 ||
[Analyze grammar]

śaktiṃ |
vahnimaṇḍalamadhyasthaṃ jvalanāpītavigraham |
sakalābharaṇopetaṃ dhyāyetkūrmamanantaram || 142 ||
[Analyze grammar]

jvālāvitatavigraham |sajalābharaṇopetaṃ dhyāyedagni |
anantamantraḥ. |
udgīdhaṃ bhānumākāraṃ yaṣṭimādiṃ vināyakam |
dviradaṃ vijayākāraṃ śvasanaṃ prathamaṃ svaram || 143 ||
[Analyze grammar]

udgītha maṃśu |
natiṃ coddhṛtya mantro'yamanantasya pradarśitaḥ |
sphaṭikādripratīkāśaṃ caturbhāhuṃ kirīṭinam || 144 ||
[Analyze grammar]

matiṃ |
pūrṇacandrānanaṃ saumyaṃ sitapuṣpaurvirājitam |
lāṅgalaṃ musalaṃ mukhyakarayordadhataṃ śivam || 145 ||
[Analyze grammar]

jaghanyakarayośśaṅkhacakradvandvaṃ yathāyatham |
nīlāmbaradharaṃ daṃṣṭrākarālavadanairyutam || 146 ||
[Analyze grammar]

praśāntavapuṣā yuktaṃ sahasraphalamunnatam |
phaṇāmaṇisahasrāṃśu nīrājanavirājitam || 147 ||
[Analyze grammar]

pṛṣṭhato nāgavapuṣaṃ |
anantavaktrakuharairudvamantamudarciṣam |
maṇḍalīkṛtanāgendra bhogaveṣṭana vigraham || 148 ||
[Analyze grammar]

bogiveṣṭanaviṣṭaram |
dhyāyedanantamubhayoḥ pārśvayornāgayoṣitaḥ |
devyastasya sukhāsīnāḥ phaṇāmaṇḍala maṇḍitāḥ || 149 ||
[Analyze grammar]

bhūmantraḥ. |
dhyātvā bhuvo manuḥ paścādvarṇoddhāreṇa vakṣyate |
tāraṃ subhaganāmānamarciṣmantaṃ caturmukha || 150 ||
[Analyze grammar]

sumukhaṃ godhanaṃ vāyuṃ natyantamiti kalpayet |
pīṭhakalpanavidhiḥ tanmantrāśca. |
tasyopari phaṇīndrasya tapanīyanibhāṃ śubhām || 151 ||
[Analyze grammar]

gopanāhvānaṃ |
caturaśrāṃ mahāpīṭhiṃ kalpayenmadhuvidviṣaḥ |
dharmādīnāṃ caturṇāṃ tvadharmādīnāṃ ca tāvatām || 152 ||
[Analyze grammar]

ca naṅpārvāṇāṃ ca |
pādānāṃ kalpanāmantarā vakṣyante kamalāsana |
ādyarṇān praṇavādīṃ śca sānusvārān yathāyatham || 153 ||
[Analyze grammar]

caturthyantāni nāmāni procyānte natimirayet |
mathye sadāśivapadaṃ pādatvena prakalpayet || 154 ||
[Analyze grammar]

taccaturthyantamādau ca bhāskaraṃ saguhālayam |
natyantaṃ caiva pādānāṃ navānāṃ kalpayenmanūn || 155 ||
[Analyze grammar]

ṛgādayaścaturvedā steṣāṃ tu manavaḥ punaḥ |
sānusvārāṃ stadādyarṇān procyādau kamalāsana || 156 ||
[Analyze grammar]

stasyaiṣāṃstanmanuḥ punaḥ |caturthyantāni nāmāni ṛgādīnāṃ satīḥ punaḥ |
manūn prakalpayedevaṃ bhautikādirahaṃkṛtiḥ || 157 ||
[Analyze grammar]

tisraḥ prakalpayetpaścāttāsāṃ mantrān bravīmi te |
praṇavādīn pullanayanānacāmādiṃ sadaṇḍakam || 158 ||
[Analyze grammar]

bhautikādirahaṅkāraścaturthyanto nati stathā |
paścimaṃ mārutaṃ cordhvalokeśaṃ bindumastakam || 159 ||
[Analyze grammar]

padaṃ ca taijasaṃ śiṣṭaṃ pūrvavanmanurīritaḥ |
kumbhamaurvaṃ sanāsikyaṃ vai kāripadamanvataḥ || 160 ||
[Analyze grammar]

śiṣṭaṃ yathāpuraṃ sarvaṃ manuranyassamiritaḥ |
satvaṃ rajastamaśceti guṇān paścātprakalpayet || 161 ||
[Analyze grammar]

sānusvāraṃstadādyarṇān caturthyantāṃstadāhvayān |
manūn prakalpayedevaṃ mahyādyaistatprakalpanam || 162 ||
[Analyze grammar]

ātmaśabjaṃ caturthyantaṃ mahyādi padapūrvakam |
huṃphaḍhantaṃ ca satyantaṃ prayuñjīta manuṃ punaḥ || 163 ||
[Analyze grammar]

praṇavaṃ mandaraṃ yaṣṭiṃ musalaṃ pañcabindukam |
amṛtaṃ gopanayutaṃ vijayaṃ mādhavīṃ tathā || 164 ||
[Analyze grammar]

bhadrahastaṃ mṛgeśaṃ ca natimuddhṛtya mantravit |
mantreṇāstaraṇādhyāso vahnyādermaṇḍalatrayam || 165 ||
[Analyze grammar]

tasyo pari ṣṭādadhyāsān mantrān sarvānyathākramam |
pāvakaṃ śaśinaṃ sūryaṃ trayamākārabindukam || 166 ||
[Analyze grammar]

tadadhyāsaṃ mantrānvacmi |
trayaṃ sākārabindukam || anuraktaḥ |
manumevaṃ samuddhṛtya padmaṃ corikalpayet |
praṇavaṃ paścimaṃ yaṣṭiṃ pavitraṃ vijayaṃ tathā || 167 ||
[Analyze grammar]

dakṣaṃ ca gopana paraṃ śvasanaṃ ca vināyakam |
viṣṇuṃ ca mandaraṃ svargamuddhṛtyā jamanuḥ smṛtaḥ || 168 ||
[Analyze grammar]

yutaṃ |
bjamanuḥ smṛtaḥ |
śrīvatsādidvādaśānāṃ śaktīnāṃ tatsamāhvayāḥ |
caturthyantāssanā sikyāstadādyarṇa puraskṛtāḥ || 169 ||
[Analyze grammar]

sikyaṃ tāvadanya |
mantrobhadrāsanasyaiṣa kathitaḥ kalpānā kramaḥ |
brahmasanakādi parivārakalpanam. |
brahmādaya stataḥ paśchātsanakāditrayaṃ punaḥ || 170 ||
[Analyze grammar]

strayaḥ |
vināyakaśca durgā camantriṇo gururasvataḥ |
praṇavādyāścaturthyantā natyantāśca tadāhvayāḥ || 171 ||
[Analyze grammar]

vināyakaṃca durgāṃ ca mandriṇā |
tānarcayecca brahmadīn paricaryāmukhe hareḥ |
prathamāvaraṇe yaṣṭavyāḥ. |
aṣṭau vyāptyādikāśśaktīḥ prathamāvaraṇe jayet || 172 ||
[Analyze grammar]

taira |
pūrvavattatsamākhyābhirmantraiḥ pañcāyudhānyapi |
divyāni dikpatīn sarvānindrādīn vihagādhipam || 173 ||
[Analyze grammar]

seneśaṃ ca caturthyantairnatyantaiśca svanāmabhiḥ |
pūrvavatpūjayedprahman |
caṇḍapracaṇḍamomantraḥ. |
dvitīyāvaraṇe tataḥ || 174 ||
[Analyze grammar]

tṛtīyā |
caṇḍapracaṇḍāvantasthsau dvārsthau ca manunā jayet |
nigamādiṃ khaḍgadharamṛtamotaṃ sayaṣṭikam || 175 ||
[Analyze grammar]

vakratuṇḍaṃ pracaṇḍaṃ ca puṇḍarīkākṣagopanau |
prabhañjanaṃ cāprameyaṃ natyanto manurīritaḥ || 176 ||
[Analyze grammar]

prathamaṃ chanda sāmādiṃ paścimaṃ ṛtadhāmakam |
sadaṇḍaṃ pāpahananaṃ dahanaṃ vakratuṇḍakam || 177 ||
[Analyze grammar]

tvṛta sādhanam |pracaṇḍaṃ puṇḍarīkākṣaṃ caturthyantaṃ tathā natiḥ |
caṇḍapracaṇḍayormantrassamuddhṛtyārṇamiritaḥ || 178 ||
[Analyze grammar]

uduṃbarasya mantraḥ. |
udumburasya satyantaṃ śāntimādivibhaktikam |
udīrayedadhiṣṭhātrī tasya śāntiśca devāta || 179 ||
[Analyze grammar]

śāntiṃ tādṛgvibhaktitāḥ |
sarasvati dakṣiṇasyāṃ ratiścottaradāruṇi |
śrīḥ paścimādadhastasya śāntirbhavati devatā || 180 ||
[Analyze grammar]

caturthyanaṃ ca tannāmamantraścoktaścaturmukha |
kavāṭe dakṣiṇe viśvanetrasyāddevatā tathā || 181 ||
[Analyze grammar]

uttare viśvavaktraśca devatā vetradāruṣu |
vasanti vedaśāstrāṇi nārāceṣu tathā marāḥ || 182 ||
[Analyze grammar]

ṛṣayaḥ kīradeśeṣu bhūteśaḥ paṭṭikā bhuvi |
viśvabhāvanavāsassyātkandapaṭṭadvayaṃ tathā || 183 ||
[Analyze grammar]

nāma teṣāṃ caturthyantaṃ manurvāstupatestathā |
kṣetreśamantraḥ. |
kṣetreśasya manurbrahman chandasāmādimuddharet || 184 ||
[Analyze grammar]

nṛsiṃhamudayaṃ dakṣamṛtadhāmasadaṇḍakam |
caturthyantaṃ namontaṃ ca tārkṣyamagreharesthsitam || 185 ||
[Analyze grammar]

dvārapārśve śaṅkhacakradvayaṃ tatsaṃjñayārcayet |
vacmi dhāmārcane mantraṃ chandasāmādimuddharet || 186 ||
[Analyze grammar]

tāmarcane |
varuṇaṃ bandhuśirasaṃ krodharūpaṃ vanasrajam |
varuṇaṃ devadattaṃ ca paścimaṃ vahnigopanau || 187 ||
[Analyze grammar]

śaśāṅka mādidevāntaṃ vaidharaṃ dahanaṃ tataḥ |
hṛṣīkeśaṃ paścimaṃ ca rāmaṃ sumukhamanvataḥ || 188 ||
[Analyze grammar]

mādidevaṃ ca |
pavitraṃ ca |
mādhavaṃ huṃphaḍantaṃ ca svāhāntāvadhiko manuḥ |
diṅmārtinirdeśaḥ. |
diṅmārtayaścānupūrvyā kathyante kamalāsana || 189 ||
[Analyze grammar]

svāhayānasitaṃ manuḥ |indreśānau nṛsiṃhaśca viriñcaśca kramādbhavet |
diṅmārtayo'thavā śaktidharaḥ paśupati stathā || 190 ||
[Analyze grammar]

śrīdharo dhanadaśceti yadvākroḍākṛtirhariḥ |
nṛsiṃhaśśrīdharaśceti hayaśīrṣākṛti stathā || 191 ||
[Analyze grammar]

api vā syāccaturvaktra naranārāyaṇāvubhau |
hariḥ kṛṣṇaśca kathito yadvā satyādayaḥ kramāt || 192 ||
[Analyze grammar]

vāsudevādayo pyohā yadvā diṅmārtayaḥ kramāt |
kramācca toraṇāyānte pūrvapaścimadhāmayoḥ || 193 ||
[Analyze grammar]

caturaśrāyate dhāmni pūrvapaścimanāsayoḥ |
pūrṇaśca puṣkaraśchadvāvadhiṣṭāne punaḥ kramāt || 194 ||
[Analyze grammar]

āgneye hastivadano yāmye paśupati stathā |
vāruṇe dakṣiṇāmūrtiḥ kaubhere viśvarūpadhṛk || 195 ||
[Analyze grammar]

śāṅkare ca caturvaktra tasmin bhagavatī tathā |
antarmaṇḍalasambandhigopurobhayapārśvayoḥ || 196 ||
[Analyze grammar]

candrādityau tathorvyāṃ tu indradikṣu vidikṣu ca |
manmathaśca vidhātā ca vi śveśaṣṣaṇmukha stathā || 197 ||
[Analyze grammar]

āgnyādiṣu ca dikṣu ca |
vighneśa |
durgādhanadarudrāśca kṣetreśa stadanantaram |
someśānāntare caiva viṣvaksenaḥ pratiṣṭhitaḥ || 198 ||
[Analyze grammar]

dakṣiṇorvītale saptamātaro vīrabhadrakaḥ |
vighneśaḥ pārśvayosteṣāṃ jyeṣṭhāṃ nirṛtibhūtale || 199 ||
[Analyze grammar]

dvitīyāvaraṇe yaṣṭavyāḥ. |
indhrādayassvāsu dikṣu dvitīyāvaraṇe punaḥ |
bhagavatpramukhe tarkṣyodvitīyāvaraṇe tataḥ || 200 ||
[Analyze grammar]

bahirāvaraṇe yaṣṭavyāḥ. |
tadīyagopuradvārapārśvayoḥ puraṣācyutau |
khalurikādharitrīṣu vahnyādīnāṃ diśi kramāt || 201 ||
[Analyze grammar]

khalurikādharitrīṣu khaḍgaṃ kaumo dakīṃ dhanuḥ ityeva kvacidasti. madhyagataḥ vahnyādīnāṃmusalaṃ śaṅkham iti ślokakhaṇḍaḥ nadṛśyate |
hayaśīrṣaḥ karṣaṇaśca kroḍākṛtiranantaram |
pradyumno'nantanāmānāvaniruddhonṛkesarī || 202 ||
[Analyze grammar]

cakraṃ ca musalaṃ śaṅkhaṃ khaṅgaṃ kaumodakīṃ dhanuḥ |
vajraṃ padmamiti proktaṃ prāgādiṣu tṛtīyake || 203 ||
[Analyze grammar]

gopurobhayapārśvasthā dvādaśāśśītaraśmayaḥ |
yamāgnimadhye pasavaḥ pitaro yamarakṣasoḥ || 204 ||
[Analyze grammar]

viśve devāśca madhyasthā nirṛtervaruṇasya ca |
marutaḥ pāśahastasya śvasanasya ca madhyamāḥ || 205 ||
[Analyze grammar]

pāśimārutayormadhye munayassapta ca sthitāḥ |
kubereśānayormadhye rudrāścaikādavasmṛtāḥ || 206 ||
[Analyze grammar]

kṣetrapālaścatatraiva prācyādau kumudādayaḥ |
maryādāhvayasālasya dvāri purṇaśca puṣkaraḥ || 207 ||
[Analyze grammar]

madhyāntarhārasālasya |
urvītale samārādhyāḥ prāṅkaṇeklṛptapīṭhake |
sthāpyāścai pottamagaṇāḥ prācyādiṣvaṣṭanu kramāt || 208 ||
[Analyze grammar]

vottara |
tathopendrādayasthsāpyā mahatyāvaraṇe tataḥ |
mahītale madhyagaṇā viśve śādyā diśi kramāt || 209 ||
[Analyze grammar]

jayādayo gopurāṇāṃ bahirbhūmau vyavasthitāḥ |
balipīṭhe balidānapramaḥ. |
balipīṭheṣu sarvatra prathamāvaraṇādiṣu || 210 ||
[Analyze grammar]

ādyāścha kāmajāścaiva ye bhūtāḥ prāgdiśi sthitāḥ |
prasannāḥ parituṣṭāste gṛhṇantu balikāṅkṣiṇaḥ || 211 ||
[Analyze grammar]

kurmajā |
bhūmau pyomni tathā vṛkṣaparvatādiṣu viṣṭhitāḥ |
vināyaka kṣetrapālāśśūrāśca kumudādayaḥ || 212 ||
[Analyze grammar]

vināyakaḥ kṣetra pālaḥ kuśmāṇḍaḥ |
sarvaiḥ pāriṣadaiścānyaipsārdhaṃ gṛhṇantu te balim |
caṇḍādayotha dvārasthāścaturthyantaissvānāmabhiḥ || 213 ||
[Analyze grammar]

dhenukāntā |
praṇapādyaiśca natyantairdevīparijanānvitāḥ |
savāhanāste saṃpūjyāssve sve deśe caturmukha || 214 ||
[Analyze grammar]

balipīṭheṣu sarveṣāṃ baligrahaṇakāṅkṣiṇām |
tattannāmasamuccārya balirdeyo vicakṣaṇaiḥ || 215 ||
[Analyze grammar]

kṣetrāśārcanaṃ vinā balidānasya niṣphalatvam. |
dhāmeśānaṃ vinā tena balidānena yo'rcati |
haranti rāṣṭraṃ rājānaṃ dhāma cātmānameva ca || 216 ||
[Analyze grammar]

vasanti |
parivārānasabhyarcyatathaivāgnessamindharam |
bhogairakṛtvā devasya pūjā syānniṣprayojanā || 217 ||
[Analyze grammar]

homai |
tasmādyathoktamārgeṇa pūjanaṃ sthānavṛddhidam |
vardhanaṃ rājarāṣṭrāṇāṃ prajānāṃ vṛddhikāṅkṣiṇām || 218 ||
[Analyze grammar]

dṛśyādṛśyena rūpeṇa sthitānāṃ balikāṅkṣiṇām |
bhūtānāṃ bhūtikāmena deyo'vaśyaṃ balissadā || 219 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 29

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: