Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nāradauvāca |
tato hṛṣṭamanāḥ so'tha dūtaṃ papraccha taṃ pathi |
saṃdehaṃ hṛdi kṛtvā tu vismayaṃ paramaṃ gataḥ |
vicārayanhṛdi svargaḥ kasya hetoḥ phalaṃ mama || 1 ||
[Analyze grammar]

vikuṃḍala uvāca |
he dūtavara pṛcchāmi saṃśayaṃ tvāmahaṃ param |
āvāṃ jātau kule tulye tulyaṃ karma tathā kṛtam || 2 ||
[Analyze grammar]

durmṛtyurapi tulyobhūttulyo dṛṣṭo yamastathā |
kathaṃ sa narake kṣiptastulyakarmmā mamāgrajaḥ || 3 ||
[Analyze grammar]

mamābhavatkathaṃ nākamiti me chiṃdhi saṃśayam |
devadūta na paśyāmi mama svargasya kāraṇam || 4 ||
[Analyze grammar]

devadūta uvāca |
mātā pitā suto jāyā svasā bhrātā vikuṃḍala |
janmahetoriyaṃ saṃjñā jaṃtoḥ karmmopabhuktaye || 5 ||
[Analyze grammar]

ekasminpādape yadvacchakunānāṃ samāgamaḥ |
yadyatsamīhitaṃ karma kurute pūrvabhāvitaḥ || 6 ||
[Analyze grammar]

tasya tasya phalaṃ bhuṃkte karmmaṇaḥ puruṣaḥ sadā |
satyaṃ vadāmi te prītyā naraiḥ karmma śubhāśubham || 7 ||
[Analyze grammar]

svakṛtaṃ bhujyate vaiśya kālekāle punaḥpunaḥ |
ekaḥ karoti karmāṇi ekastatphalamaśnute || 8 ||
[Analyze grammar]

anyo na lipyate vaiśya karmaṇānyasya kutracit |
apatannarake pāpaistavabhrātā sudāruṇaiḥ |
tvaṃ ca dharmeṇa dharmajña svargaṃ prāpnoṣi śāśvatam || 9 ||
[Analyze grammar]

vikuṃḍala uvāca |
ābālyānmama pāpeṣu na puṇyeṣu rataṃ manaḥ |
asmiñjanmani he dūta duṣkṛtaṃ hi kṛtaṃ mayā || 10 ||
[Analyze grammar]

devadūta na jānāmi sukṛtaṃ karma cātmanaḥ |
yadi jānāsi matpuṇyaṃ tanme tvaṃ kṛpayā vada || 11 ||
[Analyze grammar]

devadūta uvāca |
śṛṇu vaiśya pravakṣyāmi yattvayā puṇyamarjitam |
jānāmi tadahaṃ sarvaṃ na tvaṃ vetsi suniścitam || 12 ||
[Analyze grammar]

harimitrasuto vipraḥ sumitro vedapāragaḥ |
āsīttasyāśramaḥ puṇyo yamunā dakṣiṇetaṭe || 13 ||
[Analyze grammar]

tena sakhyaṃ vane tasmiṃstava jātaṃ viśāṃvara |
tatsaṃgena tvayā snātaṃ māghamāsadvayaṃ tathā || 14 ||
[Analyze grammar]

kāliṃdī puṇyapānīye sarvapāpahare vare |
tattīrthe lokavikhyāte nāmnā pāpapraṇāśane || 15 ||
[Analyze grammar]

ekena sarvapāpebhyo vimuktastvaṃ viśāṃpate |
dvitīyamāghapuṇyena prāptaḥ svargastvayānagha || 16 ||
[Analyze grammar]

tvaṃ tatpuṇyaprabhāveṇa modasva satataṃ divi |
narakeṣu tava bhrātā mahatīṃ pāpayātanām || 17 ||
[Analyze grammar]

chidyamāno'sipatraiśca bhidyamānastu mudgaraiḥ |
cūrṇyamānaḥ śilāpṛṣṭhe taptāṃgāreṣu bharjitaḥ || 18 ||
[Analyze grammar]

iti dūtavacaḥ śrutvā bhrātṛduḥkhena duḥkhitaḥ |
pulakāṃkita sarvāṃgo dīno'sau vinayānvitaḥ || 19 ||
[Analyze grammar]

uvāca taṃ devadūtaṃ madhuraṃ nipuṇaṃ vacaḥ |
maitrī saptapadī sādho satāṃ bhavati satphalā || 20 ||
[Analyze grammar]

mitrabhāvaṃ viciṃtya tvaṃ māmupākartumarhasi |
tato hi śrotumicchāmi sarvajñastvaṃ mato mama || 21 ||
[Analyze grammar]

yamalokaṃ na paśyaṃti karmaṇā kena mānavāḥ |
gacchaṃti nirayaṃ yena tanme tvaṃ kṛpayā vada || 22 ||
[Analyze grammar]

devadūta uvāca |
samyakpṛṣṭaṃ tvayā vaiśya naṣṭapāpo'si sāṃpratam |
viśuddhe hṛdaye puṃsāṃ buddhiḥ śreyasi jāyate || 23 ||
[Analyze grammar]

yadyapyavasaronāsti mama sevāparasya vai |
tathāpi ca tava snehātpravakṣyāmi yathāmati || 24 ||
[Analyze grammar]

karmaṇā manasā vācā sarvāvasthāsu sarvadā |
parapīḍāṃ na kurvaṃti na te yāṃti yamālayam || 25 ||
[Analyze grammar]

na vedairna ca dānaiśca na tapobhirna cādhvaraiḥ |
kathaṃcitsvargatiṃ yāṃti puruṣāḥ prāṇihiṃsakāḥ || 26 ||
[Analyze grammar]

ahiṃsā paramo dharmo hyahiṃsaiva paraṃ tapaḥ |
ahiṃsā paramaṃ dānamityāhurmunayaḥ sadā || 27 ||
[Analyze grammar]

maśakānsarīsṛpāndaṃśānyūkādyānmānavāṃstathā |
ātmaupamyena paśyaṃti mānavā ye dayālavaḥ || 28 ||
[Analyze grammar]

taptāṃgāramayaskīlaṃ mādaṃpretaraṃgiṇīm |
durgatiṃ naiva gacchaṃti kṛtāṃtasya ca te narāḥ || 29 ||
[Analyze grammar]

bhūtāni ye'tra hiṃsaṃti jalasthalacarāṇi ca |
jīvanārthaṃ ca te yāṃti kālasūtraṃ ca durgatim || 30 ||
[Analyze grammar]

śvamāṃsabhojanāstatra pūyaśoṇitapāyinaḥ |
majjaṃtaśca vasāpaṃke daṣṭāḥ kīṭairadhomukhaiḥ || 31 ||
[Analyze grammar]

parasparaṃ ca khādaṃto dhvāṃte cānyonya ghātinaḥ |
vasaṃti kalpānekāṃste rudaṃto dāruṇaṃ ravam || 32 ||
[Analyze grammar]

kṛmiyoni śataṃ gatvā sthāvarāḥ syuściraṃ tu te |
tatocchaṃti te krūrāstiryagyoni śateṣu ca || 33 ||
[Analyze grammar]

paścādbhavaṃti jātāṃdhāḥ kāṇāḥ kubjāśca paṃgavaḥ |
daridrāścāṃgahīnāśca mānuṣāḥ prāṇihiṃsakāḥ || 34 ||
[Analyze grammar]

tasmādvaiśya paratreha karmaṇā manasā girā |
lokadvayasukhaprepsurdharmajño na tadācaret || 35 ||
[Analyze grammar]

lokadvayena viṃdaṃti sukhāni prāṇihiṃsakāḥ |
yena hiṃsanti bhūtāni na te bibhyati kutracit || 36 ||
[Analyze grammar]

praviśaṃti yathā nadyaḥ samudramṛjuvakragāḥ |
sarve dharmā ahiṃsāyāṃ praviśaṃti tathā dṛḍham || 37 ||
[Analyze grammar]

sa snātaḥ sarvatīrtheṣu sarvayajñeṣu dīkṣitaḥ |
abhayaṃ yena bhūtebhyo dattamatra viṃśāṃvara || 38 ||
[Analyze grammar]

ye niyogāṃśca śāstroktāndharmādharma vimiśritān |
pālayaṃtīha ye vaiśya na te yāṃti yamālayam || 39 ||
[Analyze grammar]

brahmacārī gṛhasthaśca vānaprastho yatistathā |
svadharmaniratāḥ sarve nākapṛṣṭhe vasaṃti te || 40 ||
[Analyze grammar]

yathoktacāriṇaḥ sarve varṇāśramasamanvitāḥ |
narā jiteṃdriyā yāṃti brahmalokaṃ tu śāśvatam || 41 ||
[Analyze grammar]

iṣṭāpūrtaratā ye ca paṃcayajñaratāśca ye |
dayānvitāśca ye nityaṃ nekṣaṃte te yamālayam || 42 ||
[Analyze grammar]

iṃdriyārthanivṛttā ye samarthā vedavādinaḥ |
agnipūjāratā nityaṃ te viprāḥ svargagāminaḥ || 43 ||
[Analyze grammar]

adīnavadanāḥ śūrāḥ śatrubhiḥ pariveṣṭitāḥ |
āhaveṣu vipannā ye teṣāṃ mārgo divākaraḥ || 44 ||
[Analyze grammar]

anātha strī dvijārthe ca śaraṇāgatapālane |
prāṇāṃstyajaṃti ye vaiśya na cyavaṃti divastu te || 45 ||
[Analyze grammar]

paṃgvaṃdhabālavṛddhāṃśca rogyanāthadaridritān |
ye puṣṇaṃti sadā vaiśya te modaṃti sadā divi || 46 ||
[Analyze grammar]

gāṃ dṛṣṭvā paṃkanirmagnāṃ rogamagnaṃ dvijaṃ tathā |
uddharaṃti narā ye ca teṣāṃ loko'śvamedhinām || 47 ||
[Analyze grammar]

gogrāsaṃ ye prayacchaṃti ye śuśrūṣaṃti gāḥ sadā |
yenārohaṃti gopṛṣṭhe te svarlokanivāsinaḥ || 48 ||
[Analyze grammar]

gartamātraṃ tu ye cakruryatra gauratṛṣā bhavet |
yamalokamadṛṣṭvaiva te yāṃti svargatiṃ narāḥ || 49 ||
[Analyze grammar]

agnipūjā devapūjā gurupūjā ratāśca ye |
dvijapūjā ratā nityaṃ te viprāḥ svargagāminaḥ || 50 ||
[Analyze grammar]

vāpīkūpataḍāgādau dharmasyāṃto na vidyate |
pibaṃti svecchayā yatra jalasthala carāstadā || 51 ||
[Analyze grammar]

nityaṃ dānaparaḥ so'tra kathyate vibudhairapi |
yathāyathā ca pānīyaṃ pibaṃti prāṇino bhṛśam || 52 ||
[Analyze grammar]

tathātathā'kṣayaḥ svargo dharmabuddhyā viśāṃ vara |
prāṇināṃ jīvanaṃ vāri prāṇā vāriṇi saṃsthitāḥ || 53 ||
[Analyze grammar]

nityasnānena pūyaṃte ye'pi pātakino narāḥ |
prātaḥsnānaṃ haredvaiśya bāhmābhyaṃtarajaṃ malam || 54 ||
[Analyze grammar]

prātaḥsnānena niṣpāpo naro na nirayaṃ vrajet |
snānaṃ vinā tu yo bhuṃkte malāśī sa sadā naraḥ || 55 ||
[Analyze grammar]

asnāyī yo narastasya vimukhā pitṛdevatāḥ |
snānahīno naraḥ pāpaḥ snānahīno naro'śuciḥ || 56 ||
[Analyze grammar]

asnāyī narakaṃ bhuṃkte puṃskīṭādiṣu jāyate |
ye punaḥ srotasi snānamācaraṃtīha parvaṇi || 57 ||
[Analyze grammar]

te naiva narakaṃ yāṃti na jāyaṃte kuyoniṣu |
duḥsvapnā duṣṭaciṃtāśca vaṃdhyā bhavaṃti sarvadā || 58 ||
[Analyze grammar]

prātaḥsnānena śuddhānāṃ puruṣāṇāṃ viśāṃvara |
tilāṃśca tilapātrāṃśca tilaprasthaṃ yathāvidhi || 59 ||
[Analyze grammar]

dattvā pretapaterbhūmau na vrajaṃti narāḥ kvacit |
pṛthivīṃ kāṃcanaṃ gāṃ ca datvā dānāni ṣoḍaśa || 60 ||
[Analyze grammar]

gatvā na vinivartaṃte svargalokādvikuṃḍala |
puṇyāsu tithiṣu prājño vyatīpāte ca saṃkrame || 61 ||
[Analyze grammar]

snātvā dattvā ca yatkiṃcinnaiva majjati durgatau |
naivākrāmaṃti dātāro dāruṇaṃ rauravaṃ patham |
ihaloke na jāyaṃte kule dhanavivarjite || 62 ||
[Analyze grammar]

satyavādī sadā maunī priyavādī ca yo naraḥ |
akrodhanaḥ samācāro nātivādyanasūyakaḥ || 63 ||
[Analyze grammar]

sadā dākṣiṇyasaṃpannaḥ sadā bhūtadayānvitaḥ |
goptā ca paramarmāṇāṃ vaktā paraguṇasya ca || 64 ||
[Analyze grammar]

parasvaṃ tṛṇamātraṃ ca manasāpi na yo haret |
na paśyaṃti viśāṃśreṣṭha hyete narakayātanām || 65 ||
[Analyze grammar]

parāpavādī pākhaṃḍaḥ pāpebhyo'pi mato'dhikaḥ |
pacyate narake tāvadyāvadābhūtasaṃplavam || 66 ||
[Analyze grammar]

vaktā paruṣavākyānāṃ maṃtavyo narakāgataḥ |
saṃdeho na viśāṃśreṣṭha punaryāti ca durgatim || 67 ||
[Analyze grammar]

na tīrthairna tapobhiśca kṛtaghnasyāsti niṣkṛtiḥ |
sahate yātanāṃ ghorāṃ sa naro narake ciram || 68 ||
[Analyze grammar]

pṛthivyāṃ yāni tīrthāni teṣu majjati yo naraḥ |
jiteṃdriyo jitāhāro na sa yāti yamālayam || 69 ||
[Analyze grammar]

na tīrthe pātakaṃ kuryānna ca tīrthopajīvanam |
tīrthe pratigrahastyājyastyājyo dharmasya vikrayaḥ || 70 ||
[Analyze grammar]

durjaraṃ pātakaṃ tīrthe durjaraśca pratigrahaḥ |
tīrthe ca durjaraṃ sarvametatkinnarakaṃ vrajet || 71 ||
[Analyze grammar]

sakṛdgaṃgāṃbhasi snātaḥ pūto gāṃgeyavāriṇā |
na naro narakaṃ yāti api pātakarāśikṛt || 72 ||
[Analyze grammar]

vratadānatapo yajñāḥ pavitrāṇītarāṇi ca |
gaṃgābiṃdvabhiṣiktasya na samā iti naḥ śrutam || 73 ||
[Analyze grammar]

anyatīrthasamāṃ gaṃgāṃ yo bravīti narādhamaḥ |
sa yāti narakaṃ vaiśya dāruṇaṃ rauravaṃ mahat || 74 ||
[Analyze grammar]

dharmadravaṃ hyapāṃ bījaṃ vaikuṃṭhacaraṇacyutam |
dhṛtaṃ mūrdhni maheśena yadgāṃgamamalaṃ jalam || 75 ||
[Analyze grammar]

tadbrahmaiva na saṃdeho nirguṇaṃ prakṛteḥ param |
tena kiṃ samatāṃ gacchedapi brahmāṃḍagocare || 76 ||
[Analyze grammar]

gaṃgāgaṃgeti yo brūyādyojanānāṃ śatairapi |
naro na narakaṃ yāti kiṃ tayā sadṛśaṃ bhavet |
nānyena dahyate sadyaḥ kriyā narakadāyinī || 77 ||
[Analyze grammar]

gaṃgāṃbhasi prayatnena snātavyaṃ tena mānavaiḥ |
pratigṛha nivṛtto yaḥ pratigrahakṣamo'pi san |
sa dvijo dyotate vaiśya tārārūpaściraṃ divi || 78 ||
[Analyze grammar]

gāmuddharaṃti ye paṃkādye rakṣaṃti ca rogiṇaḥ |
mriyaṃte gogṛhe ye ca teṣāṃ nabhasi tārakāḥ |
yamalokaṃ na paśyaṃti prāṇāyāmaparāyaṇāḥ || 79 ||
[Analyze grammar]

api duṣkṛtakarmāṇastaireva hatakilbiṣāḥ |
divase divase vaiśya prāṇāyāmāstu ṣoḍaśa |
api brahmahaṇaṃ sākṣātpunaṃtyaharahaḥ kṛtāḥ || 80 ||
[Analyze grammar]

tapāṃsi yāni tapyaṃte vratāni niyamāśca ye |
gosahasrapradānaṃ ca prāṇāyāmastu tatsamaḥ || 81 ||
[Analyze grammar]

abbiṃduṃ yaḥ kuśāgreṇa māsemāse naraḥ pibet |
saṃvatsaraśataṃ sāgraṃ prāṇāyāmastu tatsamaḥ || 82 ||
[Analyze grammar]

pātakaṃ tu mahadyacca tathā kṣudropapātakam |
prāṇāyāmaiḥ kṣaṇātsarvaṃ bhasmasātkurute naraḥ || 83 ||
[Analyze grammar]

mātṛvatparadārānye manyaṃte vai narottamāḥ |
na te yāṃti naraśreṣṭha kadācidyama yātanām || 84 ||
[Analyze grammar]

manasāpi pareṣāṃ yaḥ kalatrāṇi na sevate |
saha lokadvaye nāsti tena vaiśya dharā dhṛtā || 85 ||
[Analyze grammar]

tasmāddharmmānvitaistyājyaṃ paradāropasevanam |
nayaṃti paradārāstu narakānekaviṃśatim || 86 ||
[Analyze grammar]

lobho na jāyate yeṣāṃ paradāreṣu mānase |
te yāṃti devalokaṃ tu na yamaṃ vaiśyasattama || 87 ||
[Analyze grammar]

śaśvatkrodhanidāneṣu yaḥ krodhena na jīyate |
jitasvargaḥ sa maṃtavyaḥ puruṣo'krodhano bhuvi || 88 ||
[Analyze grammar]

mātaraṃ pitaraṃ putra ārādhayati devavat |
aprāpte vārddhake kāle na yāti ca yamālayam || 89 ||
[Analyze grammar]

pituścādhikabhāvena ye'rcayaṃti guruṃ narāḥ |
bhavaṃtyatithayo loke brahmaṇaste viśāṃvara || 90 ||
[Analyze grammar]

iha caiva striyo dhanyāḥ śīlasya parirakṣaṇāt |
śīlabhaṃge ca nārīṇāṃ yamalokaḥ sudāruṇaḥ || 91 ||
[Analyze grammar]

śīlaṃ rakṣyaṃ sadā strībhirduṣṭasaṃgavivarjanāt |
śīlena hi paraḥ svargaḥ strīṇāṃ vaiśya na saṃśayaḥ || 92 ||
[Analyze grammar]

śūdrasya pākayajñena niṣiddhācaraṇena ca |
durgatirvihitā vaiśya tasya sā nārakī gatiḥ || 93 ||
[Analyze grammar]

vicārayaṃti ye śāstraṃ vedābhyāsaratāśca ye |
purāṇaṃ saṃhitāṃ ye ca śrāvayaṃti paṭhaṃti ca || 94 ||
[Analyze grammar]

vyākurvaṃti smṛtirye ca ye dharmapratibodhakāḥ |
vedāṃteṣu niṣaṇṇā ye tairiyaṃ jagatī dhṛtā || 95 ||
[Analyze grammar]

tattadabhyāsamāhātmyaiḥ sarve te hatakilbiṣāḥ |
gacchaṃti brahmaṇo lokaṃ yatra moho na vidyate || 96 ||
[Analyze grammar]

jñānamajñāya yo dadyādvedaśāstrasamudbhavam |
api vedāstamarcaṃti bhavabaṃdhavidāraṇam || 97 ||
[Analyze grammar]

śrūyatāmadbhutaṃ hyetadrahasyaṃ vaiśyasattama |
sammataṃ dharmarājasya sarvalokāmṛtapradam || 98 ||
[Analyze grammar]

na yamaṃ yamalokaṃ ca na bhūtānghoradarśanān |
paśyaṃti vaiṣṇavā nūnaṃ satyaṃ satyaṃ mayoditam || 99 ||
[Analyze grammar]

prāhāsmānyamunā bhrātā sadaiva hi punaḥpunaḥ |
bhavadbhirvaiṣṇavāstyājyā na te syurmamagocarāḥ || 100 ||
[Analyze grammar]

smaraṃti ye sakṛdbhūtāḥ prasaṃgenāpi keśavam |
te vidhvastākhilāghaughā yāṃti viṣṇoḥ paraṃ padam || 101 ||
[Analyze grammar]

durācāro duṣkṛto'pi sadācārarato'pi yaḥ |
bhavadbhiḥ sa sadā tyājyo viṣṇuṃ ca bhajate naraḥ || 102 ||
[Analyze grammar]

vaiṣṇavo yadgṛhe bhuṃkte yeṣāṃ vaiṣṇavasaṃgatiḥ |
te'pi vaḥ parivāryāḥ syustatsaṃgahatakilbiṣāḥ || 103 ||
[Analyze grammar]

itthaṃ vaiśyānuśāstyasmāndevo daṃḍadharaḥ sadā |
ato no vaiṣṇavā yāṃti rājadhānīṃ yamasya tu || 104 ||
[Analyze grammar]

viṣṇubhaktiṃ vinā nṝṇāṃ pāpiṣṭhānāṃ viśāṃ vara |
upāyo nāsti nāstyanyaḥ saṃtartuṃ narakāṃbudhim || 105 ||
[Analyze grammar]

śvapākamapi nekṣeta lokeṣṭaṃ vaiśya vaiṣṇavam |
vaiṣṇavo varṇabāhyo'pi punāti bhuvanatrayam || 106 ||
[Analyze grammar]

etāvatā lamaghanirharaṇāya puṃsāṃ saṃkīrtanaṃ bhagavato guṇakarmanāmnām |
vikruśya putra maghavānyadajāmilo'pi nārāyaṇeti mriyamāṇa iyāya muktim || 107 ||
[Analyze grammar]

narake tu ciraṃ magnāḥ pūrve ye ca kuladvaye |
tadaiva yāṃti te svargaṃ yadārcaṃti mudā harim || 108 ||
[Analyze grammar]

viṣṇubhaktasya ye dāsā vaiṣṇavānna bhujaśca ye |
te tu kratubhujāṃ vaiśya gatiṃ yāṃti nirākulāḥ || 109 ||
[Analyze grammar]

prārtharyadvaiṣṇavasyānnaṃ prayatnena vicakṣaṇaḥ |
sarvapāpaviśuddhyarthaṃ tadabhāve jalaṃ pibet || 110 ||
[Analyze grammar]

goviṃdeti japanmaṃtraṃ kutracinmriyate yadi |
sa naro na yamaṃ paśyettaṃ ca nekṣāmahe vayam || 111 ||
[Analyze grammar]

sāṃgaṃ samudraṃ sadhyānaṃ saṛṣiḥ chaṃdadaivatam |
dīkṣayāvidhivanmaṃtraṃ japedvai dvādaśākṣaram || 112 ||
[Analyze grammar]

aṣṭākṣaraṃ ca maṃtreśaṃ ye japaṃti narottamāḥ |
tāndṛṣṭvā brahmahā śuddhyadbhrājate viṣṇuvatsvayam || 113 ||
[Analyze grammar]

śaṃkhinaścakriṇo bhūtvā brahmābhyaṃtaragāminaḥ |
vasaṃti vaiṣṇave loke viṣṇurūpeṇa te narāḥ || 114 ||
[Analyze grammar]

hṛdi sūrye jale vātha pratimā sthaṃḍilepi ca |
samabhyarcya hariṃ yāṃti narāstadvaiṣṇavaṃ padam || 115 ||
[Analyze grammar]

athavā sarvadā pūjyo vāsudevo mumukṣubhiḥ |
śālagrāme maṇau cakre vajrakīṭavinirmite || 116 ||
[Analyze grammar]

adhiṣṭhānaṃ hi tadviṣṇoḥ sarvapāpapraṇāśanam |
sarvapuṇyapradaṃ vaiśya sarveṣāmapi muktidam || 117 ||
[Analyze grammar]

yaḥ pūjayeddhariṃ cakre śālagrāmaśilodbhave |
rājasūyasahasreṇa teneṣṭaṃ prativāsare || 118 ||
[Analyze grammar]

sadāmanaṃti vedāṃtā brahmanirvāṇamacyutam |
tatprasādo bhavennṝṇāṃ śālagrāmaśilārcanāt || 119 ||
[Analyze grammar]

mahākāṣṭhasthito vahnirmakhasthāne prakāśate |
yathā tathā harirvyāpī śālagrāme prakāśate || 120 ||
[Analyze grammar]

api pāpasamācārāḥ karmmaṇyanadhikāriṇaḥ |
śālagrāmārcakā vaiśya naiva yāṃti yamālayam || 121 ||
[Analyze grammar]

na tathā ramate lakṣmyāṃ na tathā svapure hariḥ |
śālagrāmaśilācakre yathā sa ramate sadā || 122 ||
[Analyze grammar]

agnihotraṃ kṛtaṃ tena dattā pṛthvī sasāgarā |
yenārcito hariścakre śālagrāmaśilodbhave || 123 ||
[Analyze grammar]

śilā dvādaśa bho vaiśya śālagrāmaśilodbhavāḥ |
vidhivatpūjitā yena tasya puṇyaṃ vadāmi te || 124 ||
[Analyze grammar]

koṭidvādaśaliṃgaistu pūjitaiḥ svarṇapaṃkajaiḥ |
yatsyāddvādaśakāleṣu dinenaikena tadbhavet || 125 ||
[Analyze grammar]

yaḥ punaḥ pūjayedbhaktyā śālagrāmaśilā śatam |
uṣitvā sa harerloke cakravarttīha jāyate || 126 ||
[Analyze grammar]

kāmaiḥ krodhaiḥ pralobhaiśca vyāpto yatra narādhamaḥ |
so'pi yāti harerlokaṃ śālagrāmaśilārcanāt || 127 ||
[Analyze grammar]

yaḥ pūjayecca goviṃdaṃ śālagrāme mudā naraḥ |
ābhūtasaṃplavaṃ yāvanna sa pracyavate divaḥ || 128 ||
[Analyze grammar]

vinā tīrthairvinā dānairvinā yajñairvinā matim |
muktiṃ yāṃti narā vaiśya śālagrāmaśilārcanāt || 129 ||
[Analyze grammar]

narakaṃ garbhavāsaṃ ca tiryaktvaṃ kṛmiyonitām |
na yāti vaiśya pāpo'pi śālagrāmaśilārcakaḥ || 130 ||
[Analyze grammar]

dīkṣāvidhāna maṃtrajño yaścakre balimāharet |
gaṃgā godāvarī revā nadyo muktipradāśca yāḥ || 131 ||
[Analyze grammar]

nivasaṃti hitāḥ sarvāḥ śālagrāmaśilā jale |
naivedyairvividhaiḥ puṣpairdhūpadīpairvilepanaiḥ || 132 ||
[Analyze grammar]

gītavāditrastotrādyaiḥ śālagrāmaśilārcanam |
kurute mānavo yastu kalau bhaktiparāyaṇaḥ || 133 ||
[Analyze grammar]

kalpakoṭisahasrāṇi ramate sannidhau hareḥ |
liṃgaistu koṭibhirdṛṣṭairyatphalaṃ pūjitaistu taiḥ || 134 ||
[Analyze grammar]

śālagrāmaśilāyāstu hyekenāhnā hi tatphalam |
sakṛdabhyarcite liṃge śālagrāmaśilodbhave || 135 ||
[Analyze grammar]

muktiṃ prayāṃti manujā nūnaṃ sāṃkhyena varjitāḥ |
śālagrāmaśilārūpī yatra tiṣṭhati keśavaḥ || 136 ||
[Analyze grammar]

tatra devāḥ surā yakṣā bhuvanāni caturdaśa |
śālagrāmaśilāyāṃ tu yaḥ śrāddhaṃ kurute naraḥ || 137 ||
[Analyze grammar]

pitarastasya tiṣṭhaṃti tṛptāḥ kalpaśataṃ divi |
ye pibaṃti narā nityaṃ śālagrāmaśilājalam || 138 ||
[Analyze grammar]

paṃcagavyasahasraistu sevitaiḥ kiṃ prayojanam |
koṭitīrthasahasraistu sevitaiḥ kiṃ prayojanam || 139 ||
[Analyze grammar]

toyaṃ yadi pibetpuṇyaṃ śālagrāmaśilāṃgajam |
śālagrāma śilā yatra tattīrthaṃ yojanatrayam || 140 ||
[Analyze grammar]

tatra dānaṃ ca homaṃ ca sarvaṃ koṭiguṇaṃ bhavet |
śālagrāmaśilā toyaṃ yaḥ pibedbiṃdunā samam || 141 ||
[Analyze grammar]

mātṛstanyaṃ punarnaiva sa pibedviṣṇubhāṅnaraḥ |
śālagrāma samīpe tu krośamātraṃ samaṃtataḥ || 142 ||
[Analyze grammar]

kīṭakopi mṛto yāti vaikuṃṭhaṃ bhavanaṃ param |
śālagrāmaśilācakraṃ yo dadyāddānamuttamam || 143 ||
[Analyze grammar]

bhūcakraṃ tena dattaṃ syātsaśailavanakānanam |
śālagrāmaśilāyā yo mūlyamutpādayennaraḥ || 144 ||
[Analyze grammar]

vikretā cānumaṃtā yaḥ parīkṣāsu ca modate |
te sarve narakaṃ yāṃti yāvadābhūtasaṃplavam || 145 ||
[Analyze grammar]

tataḥ saṃvarjayedvaiśya cakrasya krayavikrayam |
bahunoktena kiṃ vaiśya kartavyaṃ pāpabhīruṇā || 146 ||
[Analyze grammar]

smaraṇaṃ vāsudevasya sarvapāpaharaṃ hareḥ |
tapastaptvā naro ghoramaraṇye niyateṃdriyaḥ || 147 ||
[Analyze grammar]

yatphalaṃ samavāpnoti tannatvā garuḍadhvajam |
kṛtvāpi bahuśaḥ pāpaṃ naro mohasamanvitaḥ || 148 ||
[Analyze grammar]

na yāti narakaṃ gatvā sarvapāpaharaṃ harim |
pṛthivyāṃ yāni tīrthāni puṇyānyāyatanāni ca || 149 ||
[Analyze grammar]

tāni sarvāṇyavāpnoti viṣṇornāmānukīrtanāt |
devaṃ śārṅgadharaṃ viṣṇuṃ ye prapannāḥ parāyaṇāḥ || 150 ||
[Analyze grammar]

na teṣāṃ yamasālokyaṃ na te syurnarakaukasaḥ |
vaiṣṇavaḥ puruṣo vaiśya śivaniṃdāṃ karoti yaḥ || 151 ||
[Analyze grammar]

na viṃdedvaiṣṇavaṃ lokaṃ sa yāti narakaṃ mahat |
upoṣyaikādaśīmekāṃ prasaṃgenāpi mānavaḥ || 152 ||
[Analyze grammar]

na yāti yātanāṃ yāmīmiti lomaśataḥ śrutam |
nedṛśaṃ pāvanaṃ kiṃcittriṣu lokeṣu vidyate || 153 ||
[Analyze grammar]

ubhayaṃ padmanābhasya dinaṃ pātakanāśanam |
tāvatpāpāni dehe'sminvasaṃtīha viśāṃvara || 154 ||
[Analyze grammar]

yāvannopavasejjaṃtuḥ padmanābhadinaṃ śubham |
aśvamedhasahasrāṇi rājasūyaśatāni ca || 155 ||
[Analyze grammar]

ekādaśyupavāsasya kalāṃ nārhaṃti ṣoḍaśīm |
ekādaśeṃdriyaiḥ pāpaṃ yatkṛtaṃ vaiśya mānavaiḥ || 156 ||
[Analyze grammar]

ekādaśyupavāsena tatsarvaṃ vilayaṃ vrajet |
ekādaśīsamaṃ kiṃcitpuṇyaṃ loke na vidyate || 157 ||
[Analyze grammar]

vyājenāpi kṛtā yaistu vaśaṃ yāṃti na bhāskareḥ |
svargamokṣapradā hyeṣā śarīrārogyadāyinī || 158 ||
[Analyze grammar]

sukalatrapradā hyeṣā jīvatputrapradāyinī |
na gaṃgā na gayā vaiśya na kāśī na ca puṣkaram || 159 ||
[Analyze grammar]

na cāpi vaiṣṇavaṃ kṣetraṃ tulyaṃ haridinena tu |
yamunā candrabhāgā na tulyā haridinena tu || 160 ||
[Analyze grammar]

anāyāsena yenātra prāpyate vaiṣṇavaṃ padam |
rātrau jāgaraṇaṃ kṛtvā samupoṣya harerdine || 161 ||
[Analyze grammar]

daśa vai paitṛke pakṣe mātṛke daśa pūrvajāḥ |
priyāyā daśa ye vaiśya tānuddharati niścitam || 162 ||
[Analyze grammar]

dvaṃdvasaṃga parityaktā nāgāri kṛtaketanāḥ |
sragviṇaḥ pītavasanāḥ prayāṃti harimaṃdiram || 163 ||
[Analyze grammar]

bālatve yauvane vāpi vārddhake vā viśāṃvara |
upoṣyaikādaśīṃ nūnaṃ naiti pāpo'tidurgatim || 164 ||
[Analyze grammar]

upoṣyeha trirātrāṇi kṛtvā vā tīrthamajjanam |
datvā hematilāngāśca svargaṃ yāṃtīha mānavāḥ || 165 ||
[Analyze grammar]

tīrthe snāṃti na ye vaiśya na dattaṃ kāṃcanaṃ ca yaiḥ |
naiva taptaṃ tapaḥ kiṃcitte syuḥ sarvatra duḥkhitāḥ || 166 ||
[Analyze grammar]

saṃkṣipya kathitaṃ dharmmaṃ narakasya nirūpaṇam |
adrohaḥ sarvabhūteṣu vāṅmanaḥ kāya karmabhiḥ || 167 ||
[Analyze grammar]

iṃdriyāṇāṃ nirodhaśca dānaṃ ca harisevanam |
varṇāśramakriyāṇāṃ ca pālanaṃ vidhitaḥ sadā || 168 ||
[Analyze grammar]

svargārthī sarvadā vaiśya tapodānaṃ na kīrtayet |
yathāśakti tathā dadyādātmano hitakāmyayā || 169 ||
[Analyze grammar]

upānadvastramannāni patraṃ mūlaṃ phalaṃ jalam |
avaṃdhyaṃ divasaṃ kāryyaṃ daridreṇāpi vaiśyaka || 170 ||
[Analyze grammar]

ihaloke pare caiva na dattaṃ nopatiṣṭhate |
dātāro naiva paśyaṃti tāṃ tāṃ vai yamayātanām || 171 ||
[Analyze grammar]

dīrghāyuṣo dhanāḍhyāśca bhavaṃtīha punaḥpunaḥ |
kimatra bahunoktena yāṃtyadharmeṇa durgatim || 172 ||
[Analyze grammar]

ārohaṃti divaṃ dharmme narāḥ sarvatra sarvadā || 173 ||
[Analyze grammar]

tena bālatvamārabhya kartavyo dharmasaṃgrahaḥ |
iti te kathitaṃ sarvaṃ kimanyacchrotumicchasi || 174 ||
[Analyze grammar]

vikuṃḍala uvāca |
śrutvā tvadvacanaṃ saumya prasannaṃ cittameva me |
gaṃgodaṃ pāpahaṃ sadyaḥ pāpahāri satāṃ vacaḥ || 175 ||
[Analyze grammar]

upakartuṃ priyaṃ vaktuṃ guṇo naisargikaḥ satām |
śītāṃśuḥ kriyate kena śītalo'mṛtamaṃḍalaḥ || 176 ||
[Analyze grammar]

devadūta tato brūhi kāruṇyānmama pṛcchataḥ |
narakānniṣkṛtiḥ sadyo bhrāturme jāyate katham || 177 ||
[Analyze grammar]

iti tasya vacaḥ śrutvā devadūto jagāda ha |
dhyānaṃ dṛṣṭvā kṣaṇaṃ dhyātvā tanmaitrī rajjubandhanaḥ || 178 ||
[Analyze grammar]

yatte vaiśyāṣṭame puṇyaṃ tvayā janmani saṃcitam |
tadbhrātre dīyatāṃ sarvaṃ svargaṃ tasya yadīcchasi || 179 ||
[Analyze grammar]

vikuṃḍala uvāca |
kiṃ tatpuṇyaṃ kathaṃ jātaṃ kiṃ janma ca purātanam |
tatsarvaṃ kathyatāṃ dūta tato dāsyāmi satvaram || 180 ||
[Analyze grammar]

devadūta uvāca |
śṛṇu vaiśya pravakṣyāmi tatpuṇyaṃ ca sahetukam |
purā madhuvane puṇye ṛṣirāsīcca śākuniḥ || 181 ||
[Analyze grammar]

tapo'dhyayana saṃpannastejasāṃ brahmaṇā samaḥ |
jajñire tasya revatyāṃ nava putrā grahā iva || 182 ||
[Analyze grammar]

dhruvaḥ śīlo budhastāro jyotiṣmānuta paṃcamaḥ |
agnihotraratā hyete gṛhadharmeṣu remire || 183 ||
[Analyze grammar]

nirmoho jitakāmaśca dhyānakośo guṇādhikaḥ |
ete gṛhaviraktāśca catvāro dvijasūnavaḥ || 184 ||
[Analyze grammar]

caturthāśramamāpannāḥ sarvakāmavinispṛhāḥ |
grāmaikavāsinaḥ sarve niḥsaṃgā niṣparigrahāḥ || 185 ||
[Analyze grammar]

nirāśā niṣprayatnāśca sama loṣṭāśmakāṃcanāḥ |
yenakenacidācchannā yenakenacidāśitāḥ || 186 ||
[Analyze grammar]

sāyaṃgrahāstathā nityaṃ viṣṇudhyānaparāyaṇāḥ |
jitanidrā jitāhārā vātaśītasahiṣṇavaḥ || 187 ||
[Analyze grammar]

paśyaṃto viṣṇurūpeṇa jagatsarvaṃ carācaram |
caraṃti līlayā pṛthvadyaṃte'nyonyaṃ maunamāsthitāḥ || 188 ||
[Analyze grammar]

na kurvaṃti kriyāṃ kāṃcidarthamātraṃ hi yoginaḥ |
dṛṣṭajñānā asaṃdehāścidvikāra viśāradāḥ || 189 ||
[Analyze grammar]

evaṃ te tava viprasya pūrvamaṣṭamajanmani |
tiṣṭhato madhyadeśeṣu putradārakuṭuṃbinaḥ || 190 ||
[Analyze grammar]

gehaṃ tāvakamājagmurmadhyāhne kṣutpipāsitāḥ |
vaiśvadevāṃtare kāle tvayā dṛṣṭā gṛhāṃgaṇe || 191 ||
[Analyze grammar]

sagadgadaṃ sāśrunetraṃ saharṣaṃ ca sasaṃbhramam |
daṃḍavatpraṇipātena bahumānapuraḥsaram || 192 ||
[Analyze grammar]

praṇamya caraṇau mūrdhnā kṛtvā pāṇiyugāñjalim |
tadābhinanditāḥ sarve tayā sūnṛtayā girā || 193 ||
[Analyze grammar]

adya me saphalaṃ janma jīvitaṃ saphalaṃ tathā |
adya viṣṇuḥ prasanno me sanātho'dyāsmi pāvanaḥ || 194 ||
[Analyze grammar]

dhanyo'smyadya gṛhaṃ dhanyaṃ dhanyā adya kuṭuṃbinaḥ |
mamādya pitaro dhanyā dhanyā gāvaḥ śrutaṃ dhanam || 195 ||
[Analyze grammar]

yaddṛṣṭau bhavatāṃ pādau tāpatrayaharau mayā |
bhavatāṃ darśanaṃ yasmāddhanyasyaiva hareriva || 196 ||
[Analyze grammar]

evaṃ saṃpūjya kṛtvā tu pādaprakṣālanaṃ tathā |
dhṛtaṃ mūrdhni viśāṃśreṣṭha śraddhayā parayā tadā || 197 ||
[Analyze grammar]

yatra pādodakaṃ vaiśya śraddhayā śirasā dhṛtam |
gaṃdhapuṣpākṣatairdhūpairdīpairbhāvapuraḥsaram || 198 ||
[Analyze grammar]

saṃpūjya suṃdarānnena bhojitā yatayastathā |
tṛptāḥ paramahaṃsāste viśrāṃtā maṃdire niśi || 199 ||
[Analyze grammar]

dhyāyaṃtaśca paraṃ brahma yajjyotirjyotiṣāṃ matam |
teṣāmātithyajaṃ puṇyaṃ jātaṃ yatte viśāṃvara || 200 ||
[Analyze grammar]

na tadvaktrasahasreṇa vaktuṃ śaknomyahaṃ khalu |
bhūtānāṃ prāṇinaḥ śreṣṭhāḥ prāṇināṃ matijīvinaḥ || 201 ||
[Analyze grammar]

matimatsu surāḥ śreṣṭhā nareṣu brahmajātayaḥ |
brāhmaṇeṣu ca vidvāṃso vidvatsu kṛtabuddhayaḥ || 202 ||
[Analyze grammar]

kṛtabuddhiṣu kartāraḥ kartṛṣu brahmavedinaḥ |
ataeva supūjyāste tasmācchreṣṭhā jagattraye || 203 ||
[Analyze grammar]

tatsaṃgatirviśāṃśreṣṭha mahāpātakanāśinī |
viśrāṃtā gṛhiṇo gehe saṃtuṣṭā brahmavedinaḥ || 204 ||
[Analyze grammar]

ājanmasaṃcitaṃ pāpaṃ nāśayaṃtīkṣaṇena vai |
saṃcitaṃ yadgṛhasthasya pāpamāmaraṇāṃtikam || 205 ||
[Analyze grammar]

vinirdahati tatsarvamekarātroṣito yatiḥ |
svabhrātre dehi tatpuṇyaṃ narakādyena mucyate || 206 ||
[Analyze grammar]

iti dūtavacaḥ śrutvā dadau puṇyaṃ sa satvaram |
hṛṣṭena cetasā bhrātā nirayātso'pi nirgataḥ || 207 ||
[Analyze grammar]

devaistu puṣpavarṣeṇa pūjitau ca divaṃgatau |
tābhyāṃ saṃpūjitaḥ samyaggato dūto yathāgataḥ || 208 ||
[Analyze grammar]

akhilabhuvanabodhaṃ devadūtasyavākyaṃ nigamavacanatulyaṃ vaiśyaputro niśamya |
svakṛtasukṛtadānādbhrātaraṃ tārayitvā surapativaralokaṃ tena sārddhaṃ jagāma || 209 ||
[Analyze grammar]

itihāsamimaṃ rājanyaḥ paṭhecchṛṇuyādapi |
sa gosahasradānasya viśoko labhate phalam || 210 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe ekatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 31

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: