Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nāradauvāca |
tato gaccheta rājeṃdra sugaṃdhaṃlokaviśrutam |
sarvapāpaviśuddhātmā brahmaloke mahīyate || 1 ||
[Analyze grammar]

rudrāvartaṃ tato gacchettīrthasevī narādhipa |
tatra snātvā naro rājansvargaloke mahīyate || 2 ||
[Analyze grammar]

gaṃgāyāśca naraśreṣṭha sarasvatyāśca saṃgame |
snāto'śvamedhamāpnoti svargalokaṃ ca gacchati || 3 ||
[Analyze grammar]

tatra karṇahrade snātvā devamabhyarcya śaṃkaram |
na durgatimavāpnoti svargalokaṃ ca gacchati || 4 ||
[Analyze grammar]

tataḥ kubjāmrakaṃ gacchettīrthasevī yathākramam |
gosahasramavāpnoti svargalokaṃ ca gacchati || 5 ||
[Analyze grammar]

aruṃdhatīvaṭaṃ gacchettīrthasevī narādhipa |
sāmudrakamupaspṛśya trirātropoṣito naraḥ || 6 ||
[Analyze grammar]

gosahasraphalaṃ viṃdyātsvargalokaṃ ca gacchati |
brahmāvarttaṃ tato gacchedbrahmacārī samāhitaḥ || 7 ||
[Analyze grammar]

aśvamedhamavāpnoti svargalokaṃ ca gacchati |
yamunāprabhavaṃ gacchetsamupaspṛśya yāmunam || 8 ||
[Analyze grammar]

aśvamedhaphalaṃ labdhvā brahmaloke mahīyate |
darvīsaṃkramaṇaṃ prāpya tīrthaṃ trailokyaviśrutam || 9 ||
[Analyze grammar]

aśvamedhamavāpnoti svargalokaṃ ca gacchati |
siṃdhośca prabhavaṃ gatvā siddhagaṃdharvasevitam || 10 ||
[Analyze grammar]

tatroṣya rajanīḥ paṃca dadyādbahusuvarṇakam |
atha devīṃ samāsādya naraḥ paramadurgamām || 11 ||
[Analyze grammar]

aśvamedhamavāpnoti gaccheccauśanasīṃ gatim |
ṛṣikulyāṃ samāsādya vasiṣṭhaṃ caiva bhārata || 12 ||
[Analyze grammar]

vasiṣṭhaṃ samatikramya sarve varṇā dvijātayaḥ |
ṛṣikulyāṃ naraḥ snātvā ṛṣilokaṃ prapadyate || 13 ||
[Analyze grammar]

yadi tatra vasenmāsaṃ śākāhāro narādhipa |
bhṛgutuṃgaṃ samāsādya vājimedhaphalaṃ labhet || 14 ||
[Analyze grammar]

gatvā vīrapramokṣaṃ ca sarvapāpaiḥ pramucyate |
kārtikamāghayoścaiva tīrthamāsādya durlabham || 15 ||
[Analyze grammar]

agniṣṭomātirātrābhyāṃ phalaṃ prāpnoti puṇyakṛt |
tataḥ saṃdhyāṃ samāsādya vidyātīrthamanuttamam || 16 ||
[Analyze grammar]

upaspṛśetsa vidyānāṃ sarvāsāṃ pārago bhavet |
mahāśrame vasedrātriṃ sarvapāpapramocane || 17 ||
[Analyze grammar]

ekakālaṃ nirāhāro lokānsaṃvasate śubhān |
ṣaṣṭhakālopavāsena māsamuṣya mahālaye || 18 ||
[Analyze grammar]

tīrṇastārayate jaṃtūndaśapūrvāndaśāparān |
dṛṣṭvā māheśvaraṃ puṇyaṃ paraṃ suranamaskṛtam || 19 ||
[Analyze grammar]

kṛtārthaḥ sarvakṛtyeṣu na śocenmaraṇaṃ kvacit |
sarvapāpaviśuddhātmā viṃdyādbahusuvarṇakam || 20 ||
[Analyze grammar]

atha vetasikāṃ gacchetpitāmahaniṣevitām |
aśvamedhamavāpnoti gatiṃ ca paramāṃ vrajet || 21 ||
[Analyze grammar]

atha suṃdarikāṃ tīrthaṃ prāpya siddhaniṣevitām |
rūpasya bhāgī bhavati dṛṣṭametatpurātanaiḥ || 22 ||
[Analyze grammar]

tato brāhmaṇikāṃ gatvā brahmacārī samāhitaḥ |
padmavarṇena yānena brahmalokaṃ prapadyate || 23 ||
[Analyze grammar]

tataśca naimiṣaṃ gacchetpuṇyaṃ dvijaniṣevitam |
tatra nityaṃ nivasati brahmā devagaṇaiḥ saha || 24 ||
[Analyze grammar]

naimiṣaṃ prārthayānasya pāpasyārddhaṃ praṇaśyati |
praviṣṭamānastu naraḥ sarvapāpātpramucyate || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 32

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: