Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 3 Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
atra te varṇayiṣyāmi itihāsaṃ purātanam |
purā kṛtayuge rājanniṣadhe nagare vare || 1 ||
[Analyze grammar]

āsīdvaiśyaḥ kuberābho nāmato hemakuṃḍalaḥ |
kulīnaḥ satkriyo devadvijapāvakapūjakaḥ || 2 ||
[Analyze grammar]

kṛṣivāṇijyakarttāsau vividhakrayavikrayī |
goghoṭakamahiṣyādi paśupoṣaṇatatparaḥ || 3 ||
[Analyze grammar]

payo dadhīni takrāṇi gomayāni tṛṇāni ca |
kāṣṭhāni phalamūlāni lavaṇādrā rdipippalī || 4 ||
[Analyze grammar]

dhānyāni śākatailāni vastrāṇi vividhāni ca |
dhātūnikṣuvikārāṃśca vikrīṇīte sa sarvadā || 5 ||
[Analyze grammar]

itthaṃ nānāvidhairvaiśya upāyairaparaistathā |
upārjayāmāsa sadā aṣṭau hāṭakakoṭayaḥ || 6 ||
[Analyze grammar]

evaṃ mahādhanaḥ sotha hākarṇapalitobhavat |
paścādvicārya saṃsārakṣaṇikatvaṃ svacetasi || 7 ||
[Analyze grammar]

taddhanasya ṣaḍaṃśena dharmakāryaṃ cakāra saḥ |
viṣṇorāyatanaṃ cakre gṛhaṃ cakre śivasya ca || 8 ||
[Analyze grammar]

taḍāgaṃ khānayāmāsa vipulaṃ sāgaropamam |
vāpyaśca puṣkariṇyaśca bahudhā tena kāritāḥ || 9 ||
[Analyze grammar]

vaṭāśvatthāmrakaṃkola jaṃbū niṃbādi kānanam |
svasatvena tadā cakre tathā puṣpavanaṃ śubham || 10 ||
[Analyze grammar]

udayāstamanaṃ yāvadannapānaṃ cakāra saḥ |
purādbahiścaturdikṣu prapāṃ cakre'tiśobhanām || 11 ||
[Analyze grammar]

purāṇeṣu prasiddhāni yāni dānāni bhūpate |
dadau tāni sadharmmātmā nityaṃ dānaparastadā || 12 ||
[Analyze grammar]

yāvajjīvakṛte pāpe prāyāścittamathākarot |
devapūjāparo nityaṃ nityaṃ cātithipūjakaḥ || 13 ||
[Analyze grammar]

tasyetthaṃ varttamānasya saṃjātau dvau sutau nṛpa |
tau suprasiddha nāmānau śrīkuṃḍala vikuṃḍalau || 14 ||
[Analyze grammar]

tayormūrdhni gṛhaṃ tyaktvā jagāma tapase vanam |
tatrārādhya paraṃ devaṃ goviṃdaṃ varadaṃ prabhum || 15 ||
[Analyze grammar]

tapaḥkliṣṭa śarīro'sau vāsudevamanāḥ sadā |
prāptaḥ sa vaiṣṇavaṃ lokaṃ yatra gatvā na śocati || 16 ||
[Analyze grammar]

atha tasya sutau rājanmahāmāna samanvitau |
taruṇau rūpasaṃpannau dhanagarveṇa garvitau || 17 ||
[Analyze grammar]

duḥśīlau vyasanāsaktau dharmakarmādyadarśakau |
na vākyaṃ cāgatau māturvṛddhānāṃ vacanaṃ tathā || 18 ||
[Analyze grammar]

kumārgagau durātmānau pitṛmitraniṣedhakau |
adharmaniratau duṣṭau paradārābhigāminau || 19 ||
[Analyze grammar]

gītavāditraniratau vīṇāveṇuvinodinau |
vārastrīśatasaṃyuktau gāyaṃtau ceratustadā || 20 ||
[Analyze grammar]

cāṭukārajanairyuktau biṃboṣṭhīṣu viśāradau |
suveṣau cāruvasanau cārucaṃdanarūṣitau || 21 ||
[Analyze grammar]

tathā sugaṃdhimālāḍhyau kastūrīlakṣmalakṣitau |
nānālaṃkāraśobhāḍhyau mauktikāhārahāriṇau || 22 ||
[Analyze grammar]

gajavājirathaughena krīḍaṃtau tāvitastadā |
madhupānasamāyuktau parastrīratimohitau || 23 ||
[Analyze grammar]

nāśayaṃtau pitṛdravyaṃ sahasraṃ dadatuḥ śatam |
tasthatuḥ svagṛhe ramye nityaṃ bhogaparāyaṇau || 24 ||
[Analyze grammar]

itthaṃ tu taddhanaṃ tābhyāṃ viniyuktamasadvyayaiḥ |
vārastrī viṭa śailūṣa malla cāraṇa baṃdiṣu || 25 ||
[Analyze grammar]

apātre taddhanaṃ dattaṃ kṣiptaṃ bījamivoṣare |
na satpātre ca taddattaṃ na brāhmaṇamukhe hutam || 26 ||
[Analyze grammar]

nārcito bhūtabhṛdviṣṇuḥ sarvapāpapraṇāśanaḥ |
ubhayoreva taddravyamacireṇa kṣayaṃ yayau || 27 ||
[Analyze grammar]

tatastau duḥkhamāpannau kārpaṇyaṃ paramaṃ gatau |
śocamānau tu muhyaṃtau kṣutpīḍāduḥkhapīḍitau || 28 ||
[Analyze grammar]

tayostu tiṣṭhatorgehe nāsti yadbhujyate tadā |
svajanairbāṃdhavaissarvaiḥ sevakairupajīvibhiḥ || 29 ||
[Analyze grammar]

dravyābhāve parityaktau ciṃtyamānau tataḥ pure |
paścāccauryyaṃ samārabdhaṃ tābhyāṃ ca nagare nṛpa || 30 ||
[Analyze grammar]

rājato lokato bhītau svapurānniḥsṛtau tadā |
cakraturvanavāsaṃ tau sarveṣāmupapīḍitau || 31 ||
[Analyze grammar]

jaghnatuḥ satataṃ mūḍhau śitairbāṇairviṣārpitaiḥ |
nānāpakṣivarāhāṃśca hariṇānrohitāṃstathā || 32 ||
[Analyze grammar]

śaśakāñchallakāngodhānśvāpadāṃścetarānbahūn |
mahābalau bhillasaṃgāvākheṭakabhujau sadā || 33 ||
[Analyze grammar]

evaṃ māṃsamayāhārau pāpāhārau paraṃtapa |
kadācidbhūdharaṃ prāpto hyeko'nyaśca vanaṃ gataḥ || 34 ||
[Analyze grammar]

śārdūlena hato jyeṣṭhaḥ kaniṣṭhaḥ sarpadaṃśitaḥ |
ekasmindivase rājanpāpiṣṭhau nidhanaṃ gatau || 35 ||
[Analyze grammar]

yamadūtaistatobaddhvā pāpairnītau yamālayam |
gatvābhijagaduḥsarve te dūtāḥ pāpināvubhau || 36 ||
[Analyze grammar]

dharmarāja narāvetāvānītau tava śāsanāt |
ājñāṃ dehi svabhṛtyeṣu prasīda karavāma kim || 37 ||
[Analyze grammar]

ālocya citraguptena tadā dūtāñjagau yamaḥ |
ekastu nīyatāṃ vīra nirayaṃ tīvravedanam || 38 ||
[Analyze grammar]

aparaḥ sthāpyatāṃ svargeyatra bhogā hyanuttamāḥ |
kṛtāṃtājñāṃ tataḥ śrutvā dūtaiśca kṣiprakāribhiḥ || 39 ||
[Analyze grammar]

nikṣipto raurave ghore yo jyeṣṭho hi narādhipa |
teṣāṃ dūtavaraḥ kaściduvāca madhuraṃ vacaḥ || 40 ||
[Analyze grammar]

vikuṃḍala mayā sārddhamehi svargaṃ dadāmi te |
bhuṃkṣva bhogānsudivyāṃstvamarjitānsvena karmaṇā || 41 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe svargakhaṃḍe triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 30

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: