Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

dhṛtarāṣṭra uvāca |
pṛcchāmi tvāṃ saṃjaya rājamadhye kimabravīdvākyamadīnasattvaḥ |
dhanaṃjayastāta yudhāṃ praṇetā durātmanāṃ jīvitacchinmahātmā || 1 ||
[Analyze grammar]

saṃjaya uvāca |
duryodhano vācamimāṃ śṛṇotu yadabravīdarjuno yotsyamānaḥ |
yudhiṣṭhirasyānumate mahātmā dhanaṃjayaḥ śṛṇvataḥ keśavasya || 2 ||
[Analyze grammar]

anvatrasto bāhuvīryaṃ vidāna upahvare vāsudevasya dhīraḥ |
avocanmāṃ yotsyamānaḥ kirīṭī madhye brūyā dhārtarāṣṭraṃ kurūṇām || 3 ||
[Analyze grammar]

ye vai rājānaḥ pāṇḍavāyodhanāya samānītāḥ śṛṇvatāṃ cāpi teṣām |
yathā samagraṃ vacanaṃ mayoktaṃ sahāmātyaṃ śrāvayethā nṛpaṃ tam || 4 ||
[Analyze grammar]

yathā nūnaṃ devarājasya devāḥ śuśrūṣante vajrahastasya sarve |
tathāśṛṇvanpāṇḍavāḥ sṛñjayāśca kirīṭinā vācamuktāṃ samarthām || 5 ||
[Analyze grammar]

ityabravīdarjuno yotsyamāno gāṇḍīvadhanvā lohitapadmanetraḥ |
na cedrājyaṃ muñcati dhārtarāṣṭro yudhiṣṭhirasyājamīḍhasya rājñaḥ |
asti nūnaṃ karma kṛtaṃ purastādanirviṣṭaṃ pāpakaṃ dhārtarāṣṭraiḥ || 6 ||
[Analyze grammar]

yeṣāṃ yuddhaṃ bhīmasenārjunābhyāṃ tathāśvibhyāṃ vāsudevena caiva |
śaineyena dhruvamāttāyudhena dhṛṣṭadyumnenātha śikhaṇḍinā ca |
yudhiṣṭhireṇendrakalpena caiva yo'padhyānānnirdahedgāṃ divaṃ ca || 7 ||
[Analyze grammar]

taiścedyuddhaṃ manyate dhārtarāṣṭro nirvṛtto'rthaḥ sakalaḥ pāṇḍavānām |
mā tatkārṣīḥ pāṇḍavārthāya hetorupaihi yuddhaṃ yadi manyase tvam || 8 ||
[Analyze grammar]

yāṃ tāṃ vane duḥkhaśayyāmuvāsa pravrājitaḥ pāṇḍavo dharmacārī |
āśiṣyate duḥkhatarāmanarthāmantyāṃ śayyāṃ dhārtarāṣṭraḥ parāsuḥ || 9 ||
[Analyze grammar]

hriyā jñānena tapasā damena krodhenātho dharmaguptyā dhanena |
anyāyavṛttaḥ kurupāṇḍaveyānadhyātiṣṭhaddhārtarāṣṭro durātmā || 10 ||
[Analyze grammar]

māyopadhaḥ praṇidhānārjavābhyāṃ tapodamābhyāṃ dharmaguptyā balena |
satyaṃ bruvanprītiyuktyānṛtena titikṣamāṇaḥ kliśyamāno'tivelam || 11 ||
[Analyze grammar]

yadā jyeṣṭhaḥ pāṇḍavaḥ saṃśitātmā krodhaṃ yattaṃ varṣapūgānsughoram |
avasraṣṭā kuruṣūdvṛttacetāstadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 12 ||
[Analyze grammar]

kṛṣṇavartmeva jvalitaḥ samiddho yathā dahetkakṣamagnirnidāghe |
evaṃ dagdhā dhārtarāṣṭrasya senāṃ yudhiṣṭhiraḥ krodhadīpto'nuvīkṣya || 13 ||
[Analyze grammar]

yadā draṣṭā bhīmasenaṃ raṇasthaṃ gadāhastaṃ krodhaviṣaṃ vamantam |
durmarṣaṇaṃ pāṇḍavaṃ bhīmavegaṃ tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 14 ||
[Analyze grammar]

mahāsiṃho gāva iva praviśya gadāpāṇirdhārtarāṣṭrānupetya |
yadā bhīmo bhīmarūpo nihantā tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 15 ||
[Analyze grammar]

mahābhaye vītabhayaḥ kṛtāstraḥ samāgame śatrubalāvamardī |
sakṛdrathena pratiyādrathaughānpadātisaṃghāngadayābhinighnan || 16 ||
[Analyze grammar]

sainyānanekāṃstarasā vimṛdnanyadā kṣeptā dhārtarāṣṭrasya sainyam |
chindanvanaṃ paraśuneva śūrastadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 17 ||
[Analyze grammar]

tṛṇaprāyaṃ jvalaneneva dagdhaṃ grāmaṃ yathā dhārtarāṣṭraḥ samīkṣya |
pakvaṃ sasyaṃ vaidyuteneva dagdhaṃ parāsiktaṃ vipulaṃ svaṃ balaugham || 18 ||
[Analyze grammar]

hatapravīraṃ vimukhaṃ bhayārtaṃ parāṅmukhaṃ prāyaśo'dhṛṣṭayodham |
śastrārciṣā bhīmasenena dagdhaṃ tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 19 ||
[Analyze grammar]

upāsaṅgāduddharandakṣiṇena paraḥśatānnakulaścitrayodhī |
yadā rathāgryo rathinaḥ pracetā tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 20 ||
[Analyze grammar]

sukhocito duḥkhaśayyāṃ vaneṣu dīrghaṃ kālaṃ nakulo yāmaśeta |
āśīviṣaḥ kruddha iva śvasanbhṛśaṃ tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 21 ||
[Analyze grammar]

tyaktātmānaḥ pārthivāyodhanāya samādiṣṭā dharmarājena vīrāḥ |
rathaiḥ śubhraiḥ sainyamabhidravanto dṛṣṭvā paścāttapsyate dhārtarāṣṭraḥ || 22 ||
[Analyze grammar]

śiśūnkṛtāstrānaśiśuprakāśānyadā draṣṭā kauravaḥ pañca śūrān |
tyaktvā prāṇānkekayānādravantastadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 23 ||
[Analyze grammar]

yadā gatodvāhamakūjanākṣaṃ suvarṇatāraṃ rathamātatāyī |
dāntairyuktaṃ sahadevo'dhirūḍhaḥ śirāṃsi rājñāṃ kṣepsyate mārgaṇaughaiḥ || 24 ||
[Analyze grammar]

mahābhaye saṃpravṛtte rathasthaṃ vivartamānaṃ samare kṛtāstram |
sarvāṃ diśaṃ saṃpatantaṃ samīkṣya tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 25 ||
[Analyze grammar]

hrīniṣedho nipuṇaḥ satyavādī mahābalaḥ sarvadharmopapannaḥ |
gāndhārimārcchaṃstumule kṣiprakārī kṣeptā janānsahadevastarasvī || 26 ||
[Analyze grammar]

yadā draṣṭā draupadeyānmaheṣūñśūrānkṛtāstrānrathayuddhakovidān |
āśīviṣānghoraviṣānivāyatastadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 27 ||
[Analyze grammar]

yadābhimanyuḥ paravīraghātī śaraiḥ parānmegha ivābhivarṣan |
vigāhitā kṛṣṇasamaḥ kṛtāstrastadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 28 ||
[Analyze grammar]

yadā draṣṭā bālamabālavīryaṃ dviṣaccamūṃ mṛtyumivāpatantam |
saubhadramindrapratimaṃ kṛtāstraṃ tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 29 ||
[Analyze grammar]

prabhadrakāḥ śīghratarā yuvāno viśāradāḥ siṃhasamānavīryāḥ |
yadā kṣeptāro dhārtarāṣṭrānsasainyāṃstadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 30 ||
[Analyze grammar]

vṛddhau virāṭadrupadau mahārathau pṛthakcamūbhyāmabhivartamānau |
yadā draṣṭārau dhārtarāṣṭrānsasainyāṃstadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 31 ||
[Analyze grammar]

yadā kṛtāstro drupadaḥ pracinvañśirāṃsi yūnāṃ samare rathasthaḥ |
kruddhaḥ śaraiśchetsyati cāpamuktaistadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 32 ||
[Analyze grammar]

yadā virāṭaḥ paravīraghātī marmāntare śatrucamūṃ praveṣṭā |
matsyaiḥ sārdhamanṛśaṃsarūpaistadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 33 ||
[Analyze grammar]

jyeṣṭhaṃ mātsyānāmanṛśaṃsarūpaṃ virāṭaputraṃ rathinaṃ purastāt |
yadā draṣṭā daṃśitaṃ pāṇḍavārthe tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 34 ||
[Analyze grammar]

raṇe hate kauravāṇāṃ pravīre śikhaṇḍinā sattame śaṃtanūje |
na jātu naḥ śatravo dhārayeyurasaṃśayaṃ satyametadbravīmi || 35 ||
[Analyze grammar]

yadā śikhaṇḍī rathinaḥ pracinvanbhīṣmaṃ rathenābhiyātā varūthī |
divyairhayairavamṛdnanrathaughāṃstadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 36 ||
[Analyze grammar]

yadā draṣṭā sṛñjayānāmanīke dhṛṣṭadyumnaṃ pramukhe rocamānam |
astraṃ yasmai guhyamuvāca dhīmāndroṇastadā tapsyati dhārtarāṣṭraḥ || 37 ||
[Analyze grammar]

yadā sa senāpatiraprameyaḥ parābhavanniṣubhirdhārtarāṣṭrān |
droṇaṃ raṇe śatrusaho'bhiyātā tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 38 ||
[Analyze grammar]

hrīmānmanīṣī balavānmanasvī sa lakṣmīvānsomakānāṃ prabarhaḥ |
na jātu taṃ śatravo'nye saheranyeṣāṃ sa syādagraṇīrvṛṣṇisiṃhaḥ || 39 ||
[Analyze grammar]

brūyācca mā pravṛṇīṣveti loke yuddhe'dvitīyaṃ sacivaṃ rathastham |
śinernaptāraṃ pravṛṇīma sātyakiṃ mahābalaṃ vītabhayaṃ kṛtāstram || 40 ||
[Analyze grammar]

yadā śinīnāmadhipo mayoktaḥ śaraiḥ parānmegha iva pravarṣan |
pracchādayiṣyañśarajālena yodhāṃstadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 41 ||
[Analyze grammar]

yadā dhṛtiṃ kurute yotsyamānaḥ sa dīrghabāhurdṛḍhadhanvā mahātmā |
siṃhasyeva gandhamāghrāya gāvaḥ saṃveṣṭante śatravo'smādyathāgneḥ || 42 ||
[Analyze grammar]

sa dīrghabāhurdṛḍhadhanvā mahātmā bhindyādgirīnsaṃharetsarvalokān |
astre kṛtī nipuṇaḥ kṣiprahasto divi sthitaḥ sūrya ivābhibhāti || 43 ||
[Analyze grammar]

citraḥ sūkṣmaḥ sukṛto yādavasya astre yogo vṛṣṇisiṃhasya bhūyān |
yathāvidhaṃ yogamāhuḥ praśastaṃ sarvairguṇaiḥ sātyakistairupetaḥ || 44 ||
[Analyze grammar]

hiraṇmayaṃ śvetahayaiścaturbhiryadā yuktaṃ syandanaṃ mādhavasya |
draṣṭā yuddhe sātyakervai suyodhanastadā tapsyatyakṛtātmā sa mandaḥ || 45 ||
[Analyze grammar]

yadā rathaṃ hemamaṇiprakāśaṃ śvetāśvayuktaṃ vānaraketumugram |
draṣṭā raṇe saṃyataṃ keśavena tadā tapsyatyakṛtātmā sa mandaḥ || 46 ||
[Analyze grammar]

yadā maurvyāstalaniṣpeṣamugraṃ mahāśabdaṃ vajraniṣpeṣatulyam |
vidhūyamānasya mahāraṇe mayā gāṇḍīvasya śroṣyati mandabuddhiḥ || 47 ||
[Analyze grammar]

tadā mūḍho dhṛtarāṣṭrasya putrastaptā yuddhe durmatirduḥsahāyaḥ |
dṛṣṭvā sainyaṃ bāṇavarṣāndhakāraṃ prabhajyantaṃ gokulavadraṇāgre || 48 ||
[Analyze grammar]

balāhakāduccarantīva vidyutsahasraghnī dviṣatāṃ saṃgameṣu |
asthicchido marmabhido vameccharāṃstadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 49 ||
[Analyze grammar]

yadā draṣṭā jyāmukhādbāṇasaṃghāngāṇḍīvamuktānpatataḥ śitāgrān |
nāgānhayānvarmiṇaścādadānāṃstadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 50 ||
[Analyze grammar]

yadā mandaḥ parabāṇānvimuktānmameṣubhirhriyamāṇānpratīpam |
tiryagvidvāṃśchidyamānānkṣurapraistadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 51 ||
[Analyze grammar]

yadā vipāṭhā madbhujavipramuktā dvijāḥ phalānīva mahīruhāgrāt |
pracchettāra uttamāṅgāni yūnāṃ tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 52 ||
[Analyze grammar]

yadā draṣṭā patataḥ syandanebhyo mahāgajebhyo'śvagatāṃśca yodhān |
śarairhatānpātitāṃścaiva raṅge tadā yuddhaṃ dhārtarāṣṭro'nvatapsyat || 53 ||
[Analyze grammar]

padātisaṃghānrathasaṃghānsamantādvyāttānanaḥ kāla ivātateṣuḥ |
praṇotsyāmi jvalitairbāṇavarṣaiḥ śatrūṃstadā tapsyati mandabuddhiḥ || 54 ||
[Analyze grammar]

sarvā diśaḥ saṃpatatā rathena rajodhvastaṃ gāṇḍivenāpakṛttam |
yadā draṣṭā svabalaṃ saṃpramūḍhaṃ tadā paścāttapsyati mandabuddhiḥ || 55 ||
[Analyze grammar]

kāṃdigbhūtaṃ chinnagātraṃ visaṃjñaṃ duryodhano drakṣyati sarvasainyam |
hatāśvavīrāgryanarendranāgaṃ pipāsitaṃ śrāntapatraṃ bhayārtam || 56 ||
[Analyze grammar]

ārtasvaraṃ hanyamānaṃ hataṃ ca vikīrṇakeśāsthikapālasaṃgham |
prajāpateḥ karma yathārdhaniṣṭhitaṃ tadā dṛṣṭvā tapsyate mandabuddhiḥ || 57 ||
[Analyze grammar]

yadā rathe gāṇḍivaṃ vāsudevaṃ divyaṃ śaṅkhaṃ pāñcajanyaṃ hayāṃśca |
tūṇāvakṣayyau devadattaṃ ca māṃ ca draṣṭā yuddhe dhārtarāṣṭraḥ sametān || 58 ||
[Analyze grammar]

udvartayandasyusaṃghānsametānpravartayanyugamanyadyugānte |
yadā dhakṣyāmyagnivatkauraveyāṃstadā taptā dhṛtarāṣṭraḥ saputraḥ || 59 ||
[Analyze grammar]

sahabhrātā sahaputraḥ sasainyo bhraṣṭaiśvaryaḥ krodhavaśo'lpacetāḥ |
darpasyānte vihite vepamānaḥ paścānmandastapsyati dhārtarāṣṭraḥ || 60 ||
[Analyze grammar]

pūrvāhṇe māṃ kṛtajapyaṃ kadācidvipraḥ provācodakānte manojñam |
kartavyaṃ te duṣkaraṃ karma pārtha yoddhavyaṃ te śatrubhiḥ savyasācin || 61 ||
[Analyze grammar]

indro vā te harivānvajrahastaḥ purastādyātu samare'rīnvinighnan |
sugrīvayuktena rathena vā te paścātkṛṣṇo rakṣatu vāsudevaḥ || 62 ||
[Analyze grammar]

vavre cāhaṃ vajrahastānmahendrādasminyuddhe vāsudevaṃ sahāyam |
sa me labdho dasyuvadhāya kṛṣṇo manye caitadvihitaṃ daivatairme || 63 ||
[Analyze grammar]

ayudhyamāno manasāpi yasya jayaṃ kṛṣṇaḥ puruṣasyābhinandet |
dhruvaṃ sarvānso'bhyatīyādamitrānsendrāndevānmānuṣe nāsti cintā || 64 ||
[Analyze grammar]

sa bāhubhyāṃ sāgaramuttitīrṣenmahodadhiṃ salilasyāprameyam |
tejasvinaṃ kṛṣṇamatyantaśūraṃ yuddhena yo vāsudevaṃ jigīṣet || 65 ||
[Analyze grammar]

giriṃ ya iccheta talena bhettuṃ śiloccayaṃ śvetamatipramāṇam |
tasyaiva pāṇiḥ sanakho viśīryenna cāpi kiṃcitsa girestu kuryāt || 66 ||
[Analyze grammar]

agniṃ samiddhaṃ śamayedbhujābhyāṃ candraṃ ca sūryaṃ ca nivārayeta |
hareddevānāmamṛtaṃ prasahya yuddhena yo vāsudevaṃ jigīṣet || 67 ||
[Analyze grammar]

yo rukmiṇīmekarathena bhojyāmutsādya rājñāṃ viṣayaṃ prasahya |
uvāha bhāryāṃ yaśasā jvalantīṃ yasyāṃ jajñe raukmiṇeyo mahātmā || 68 ||
[Analyze grammar]

ayaṃ gāndhārāṃstarasā saṃpramathya jitvā putrānnagnajitaḥ samagrān |
baddhaṃ mumoca vinadantaṃ prasahya sudarśanīyaṃ devatānāṃ lalāmam || 69 ||
[Analyze grammar]

ayaṃ kavāṭe nijaghāna pāṇḍyaṃ tathā kaliṅgāndantakūre mamarda |
anena dagdhā varṣapūgānvināthā vārāṇasī nagarī saṃbabhūva || 70 ||
[Analyze grammar]

yaṃ sma yuddhe manyate'nyairajeyamekalavyaṃ nāma niṣādarājam |
vegeneva śailamabhihatya jambhaḥ śete sa kṛṣṇena hataḥ parāsuḥ || 71 ||
[Analyze grammar]

tathograsenasya sutaṃ praduṣṭaṃ vṛṣṇyandhakānāṃ madhyagāṃ tapantam |
apātayadbaladevadvitīyo hatvā dadau cograsenāya rājyam || 72 ||
[Analyze grammar]

ayaṃ saubhaṃ yodhayāmāsa khasthaṃ vibhīṣaṇaṃ māyayā śālvarājam |
saubhadvāri pratyagṛhṇācchataghnīṃ dorbhyāṃ ka enaṃ viṣaheta martyaḥ || 73 ||
[Analyze grammar]

prāgjyotiṣaṃ nāma babhūva durgaṃ puraṃ ghoramasurāṇāmasahyam |
mahābalo narakastatra bhaumo jahārādityā maṇikuṇḍale śubhe || 74 ||
[Analyze grammar]

na taṃ devāḥ saha śakreṇa sehire samāgatā āharaṇāya bhītāḥ |
dṛṣṭvā ca te vikramaṃ keśavasya balaṃ tathaivāstramavāraṇīyam || 75 ||
[Analyze grammar]

jānanto'sya prakṛtiṃ keśavasya nyayojayandasyuvadhāya kṛṣṇam |
sa tatkarma pratiśuśrāva duṣkaramaiśvaryavānsiddhiṣu vāsudevaḥ || 76 ||
[Analyze grammar]

nirmocane ṣaṭsahasrāṇi hatvā saṃchidya pāśānsahasā kṣurāntān |
muraṃ hatvā vinihatyaugharākṣasaṃ nirmocanaṃ cāpi jagāma vīraḥ || 77 ||
[Analyze grammar]

tatraiva tenāsya babhūva yuddhaṃ mahābalenātibalasya viṣṇoḥ |
śete sa kṛṣṇena hataḥ parāsurvāteneva mathitaḥ karṇikāraḥ || 78 ||
[Analyze grammar]

āhṛtya kṛṣṇo maṇikuṇḍale te hatvā ca bhaumaṃ narakaṃ muraṃ ca |
śriyā vṛto yaśasā caiva dhīmānpratyājagāmāpratimaprabhāvaḥ || 79 ||
[Analyze grammar]

tasmai varānadadaṃstatra devā dṛṣṭvā bhīmaṃ karma raṇe kṛtaṃ tat |
śramaśca te yudhyamānasya na syādākāśe vā apsu caiva kramaḥ syāt || 80 ||
[Analyze grammar]

śastrāṇi gātre ca na te kramerannityeva kṛṣṇaśca tataḥ kṛtārthaḥ |
evaṃrūpe vāsudeve'prameye mahābale guṇasaṃpatsadaiva || 81 ||
[Analyze grammar]

tamasahyaṃ viṣṇumanantavīryamāśaṃsate dhārtarāṣṭro balena |
yadā hyenaṃ tarkayate durātmā taccāpyayaṃ sahate'smānsamīkṣya || 82 ||
[Analyze grammar]

paryāgataṃ mama kṛṣṇasya caiva yo manyate kalahaṃ saṃprayujya |
śakyaṃ hartuṃ pāṇḍavānāṃ mamatvaṃ tadveditā saṃyugaṃ tatra gatvā || 83 ||
[Analyze grammar]

namaskṛtvā śāṃtanavāya rājñe droṇāyātho sahaputrāya caiva |
śāradvatāyāpratidvandvine ca yotsyāmyahaṃ rājyamabhīpsamānaḥ || 84 ||
[Analyze grammar]

dharmeṇāstraṃ niyataṃ tasya manye yo yotsyate pāṇḍavairdharmacārī |
mithyāglahe nirjitā vai nṛśaṃsaiḥ saṃvatsarāndvādaśa pāṇḍuputrāḥ || 85 ||
[Analyze grammar]

avāpya kṛcchraṃ vihitaṃ hyaraṇye dīrghaṃ kālaṃ caikamajñātacaryām |
te hyakasmājjīvitaṃ pāṇḍavānāṃ na mṛṣyante dhārtarāṣṭrāḥ padasthāḥ || 86 ||
[Analyze grammar]

te cedasmānyudhyamānāñjayeyurdevairapīndrapramukhaiḥ sahāyaiḥ |
dharmādadharmaścarito garīyāniti dhruvaṃ nāsti kṛtaṃ na sādhu || 87 ||
[Analyze grammar]

na cedimaṃ puruṣaṃ karmabaddhaṃ na cedasmānmanyate'sau viśiṣṭān |
āśaṃse'haṃ vāsudevadvitīyo duryodhanaṃ sānubandhaṃ nihantum || 88 ||
[Analyze grammar]

na cedidaṃ karma nareṣu baddhaṃ na vidyate puruṣasya svakarma |
idaṃ ca taccāpi samīkṣya nūnaṃ parājayo dhārtarāṣṭrasya sādhuḥ || 89 ||
[Analyze grammar]

pratyakṣaṃ vaḥ kuravo yadbravīmi yudhyamānā dhārtarāṣṭrā na santi |
anyatra yuddhātkuravaḥ parīpsanna yudhyatāṃ śeṣa ihāsti kaścit || 90 ||
[Analyze grammar]

hatvā tvahaṃ dhārtarāṣṭrānsakarṇānrājyaṃ kurūṇāmavajetā samagram |
yadvaḥ kāryaṃ tatkurudhvaṃ yathāsvamiṣṭāndārānātmajāṃścopabhuṅkta || 91 ||
[Analyze grammar]

apyevaṃ no brāhmaṇāḥ santi vṛddhā bahuśrutāḥ śīlavantaḥ kulīnāḥ |
sāṃvatsarā jyotiṣi cāpi yuktā nakṣatrayogeṣu ca niścayajñāḥ || 92 ||
[Analyze grammar]

uccāvacaṃ daivayuktaṃ rahasyaṃ divyāḥ praśnā mṛgacakrā muhūrtāḥ |
kṣayaṃ mahāntaṃ kurusṛñjayānāṃ nivedayante pāṇḍavānāṃ jayaṃ ca || 93 ||
[Analyze grammar]

tathā hi no manyate'jātaśatruḥ saṃsiddhārtho dviṣatāṃ nigrahāya |
janārdanaścāpyaparokṣavidyo na saṃśayaṃ paśyati vṛṣṇisiṃhaḥ || 94 ||
[Analyze grammar]

ahaṃ ca jānāmi bhaviṣyarūpaṃ paśyāmi buddhyā svayamapramattaḥ |
dṛṣṭiśca me na vyathate purāṇī yudhyamānā dhārtarāṣṭrā na santi || 95 ||
[Analyze grammar]

anālabdhaṃ jṛmbhati gāṇḍivaṃ dhanuranālabdhā kampati me dhanurjyā |
bāṇāśca me tūṇamukhādvisṛjya muhurmuhurgantumuśanti caiva || 96 ||
[Analyze grammar]

saikyaḥ kośānniḥsarati prasanno hitveva jīrṇāmuragastvacaṃ svām |
dhvaje vāco raudrarūpā vadanti kadā ratho yokṣyate te kirīṭin || 97 ||
[Analyze grammar]

gomāyusaṃghāśca vadanti rātrau rakṣāṃsyatho niṣpatantyantarikṣāt |
mṛgāḥ śṛgālāḥ śitikaṇṭhāśca kākā gṛdhrā baḍāścaiva tarakṣavaśca || 98 ||
[Analyze grammar]

suparṇapātāśca patanti paścāddṛṣṭvā rathaṃ śvetahayaprayuktam |
ahaṃ hyekaḥ pārthivānsarvayodhāñśarānvarṣanmṛtyulokaṃ nayeyam || 99 ||
[Analyze grammar]

samādadānaḥ pṛthagastramārgānyathāgniriddho gahanaṃ nidāghe |
sthūṇākarṇaṃ pāśupataṃ ca ghoraṃ tathā brahmāstraṃ yacca śakro viveda || 100 ||
[Analyze grammar]

vadhe dhṛto vegavataḥ pramuñcannāhaṃ prajāḥ kiṃcidivāvaśiṣye |
śāntiṃ lapsye paramo hyeṣa bhāvaḥ sthiro mama brūhi gāvalgaṇe tān || 101 ||
[Analyze grammar]

nityaṃ punaḥ sacivairyairavocaddevānapīndrapramukhānsahāyān |
tairmanyate kalahaṃ saṃprayujya sa dhārtarāṣṭraḥ paśyata mohamasya || 102 ||
[Analyze grammar]

vṛddho bhīṣmaḥ śāṃtanavaḥ kṛpaśca droṇaḥ saputro viduraśca dhīmān |
ete sarve yadvadante tadastu āyuṣmantaḥ kuravaḥ santu sarve || 103 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 47

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: