Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
evaṃ sanatsujātena vidureṇa ca dhīmatā |
sārdhaṃ kathayato rājñaḥ sā vyatīyāya śarvarī || 1 ||
[Analyze grammar]

tasyāṃ rajanyāṃ vyuṣṭāyāṃ rājānaḥ sarva eva te |
sabhāmāviviśurhṛṣṭāḥ sūtasyopadidṛkṣayā || 2 ||
[Analyze grammar]

śuśrūṣamāṇāḥ pārthānāṃ vaco dharmārthasaṃhitam |
dhṛtarāṣṭramukhāḥ sarve yayū rājasabhāṃ śubhām || 3 ||
[Analyze grammar]

sudhāvadātāṃ vistīrṇāṃ kanakājirabhūṣitām |
candraprabhāṃ surucirāṃ siktāṃ paramavāriṇā || 4 ||
[Analyze grammar]

rucirairāsanaiḥ stīrṇāṃ kāñcanairdāravairapi |
aśmasāramayairdāntaiḥ svāstīrṇaiḥ sottaracchadaiḥ || 5 ||
[Analyze grammar]

bhīṣmo droṇaḥ kṛpaḥ śalyaḥ kṛtavarmā jayadrathaḥ |
aśvatthāmā vikarṇaśca somadattaśca bāhlikaḥ || 6 ||
[Analyze grammar]

viduraśca mahāprājño yuyutsuśca mahārathaḥ |
sarve ca sahitāḥ śūrāḥ pārthivā bharatarṣabha |
dhṛtarāṣṭraṃ puraskṛtya viviśustāṃ sabhāṃ śubhām || 7 ||
[Analyze grammar]

duḥśāsanaścitrasenaḥ śakuniścāpi saubalaḥ |
durmukho duḥsahaḥ karṇa ulūko'tha viviṃśatiḥ || 8 ||
[Analyze grammar]

kururājaṃ puraskṛtya duryodhanamamarṣaṇam |
viviśustāṃ sabhāṃ rājansurāḥ śakrasado yathā || 9 ||
[Analyze grammar]

āviśadbhistadā rājañśūraiḥ parighabāhubhiḥ |
śuśubhe sā sabhā rājansiṃhairiva girerguhā || 10 ||
[Analyze grammar]

te praviśya maheṣvāsāḥ sabhāṃ samitiśobhanāḥ |
āsanāni mahārhāṇi bhejire sūryavarcasaḥ || 11 ||
[Analyze grammar]

āsanastheṣu sarveṣu teṣu rājasu bhārata |
dvāḥstho nivedayāmāsa sūtaputramupasthitam || 12 ||
[Analyze grammar]

ayaṃ sa ratha āyāti yo'yāsītpāṇḍavānprati |
dūto nastūrṇamāyātaḥ saindhavaiḥ sādhuvāhibhiḥ || 13 ||
[Analyze grammar]

upayāya tu sa kṣipraṃ rathātpraskandya kuṇḍalī |
praviveśa sabhāṃ pūrṇāṃ mahīpālairmahātmabhiḥ || 14 ||
[Analyze grammar]

saṃjaya uvāca |
prāpto'smi pāṇḍavāngatvā tadvijānīta kauravāḥ |
yathāvayaḥ kurūnsarvānpratinandanti pāṇḍavāḥ || 15 ||
[Analyze grammar]

abhivādayanti vṛddhāṃśca vayasyāṃśca vayasyavat |
yūnaścābhyavadanpārthāḥ pratipūjya yathāvayaḥ || 16 ||
[Analyze grammar]

yathāhaṃ dhṛtarāṣṭreṇa śiṣṭaḥ pūrvamito gataḥ |
abruvaṃ pāṇḍavāngatvā tannibodhata pārthivāḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 46

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: