Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

ihaiva tairjitaḥ sargo yeṣāṃ sāmye sthitaṃ manaḥ |
nirdoṣaṃ hi samaṃ brahma tasmādbrahmaṇi te sthitāḥ ||19||

The Subodhinī commentary by Śrīdhara

nanu viṣamesu samadarśanaṃ niṣiddhaṃ kurvanto'pi kathaṃ te paṇḍitāḥ ? yathāha gautamaḥ samāsamābhyāṃ viṣamasame pūjātaḥ iti | asyārthaḥ samāya pūjayā viṣame prakāre kṛte sati viṣamāya ca same prakāre kṛte sati sa pūjaka iha lokātparalokācca hīyata iti | tatrāha ihaiveti | ihaiva jīvadbhireva taiḥ | sṛjyate iti sargaḥ saṃsāraḥ | jito nirastaḥ | kaiḥ ? yeṣāṃ manaḥ sāmye samatve sthitam | tatra hetuḥ hi yasmādbrahma samaṃ nirdoṣaṃ ca tasmātte samadarśino brahmaṇyeva sthitāḥ
| brahmabhāvaṃ prāptā ityarthaḥ | gautamoktastu doṣo brahmabhāvaprāpteḥ pūrvameva | pūjāta iti pūjakāvasthāśravaṇāt ||19||

The Gūḍhārthadīpikā commentary by Madhusūdana

nanu sāttvikarājasatāmaseṣu svabhāvaviṣameṣu prāṇiṣu samatvadarśanaṃ dharmaśāstraniṣiddham | tathā ca tasyānnamabhojyamityupakramya gautamaḥ smarati samāsamābhyāṃ viṣamasame pūjāta iti | samāsamābhyāmiti caturthīdvivacanam | viṣamasama iti dvandvaikavadbhāvena saptamyekavacanam | caturvedapāragāṇāmatyantasadācārāṇāṃ yādṛśo vastrālaṅkārānnādidānapuraḥsaraḥ pūjāviśesaḥ kriyate tatsamāyaivānyasmai caturvedapāragāya sadācārāya viṣame tadapekṣayā nyūne pūjāprakāre kṛte | tathālpavedānāṃ hīnācārāṇāṃ yādṛśo hīnasādhanaḥ pūjāprakāraḥ
kriyate tādṛśāyaivāsamāya pūrvoktavedapāragasadācārabrāhmaṇāpekṣayā hīnāya tādṛśahīnapūjādhike mukhyapūjāsame pūjāprakāre kṛte, uttamasya hīnatayā hīnasyottamatayā pūjāto hetostasya pūjayiturannamabhojyaṃ bhavatītyarthaḥ | pūjayitā pratipattiviśesamakurvan dhanāddharmācca hīyata iti ca doṣāntaram | yadyapi yatīnāṃ niṣparigrahāṇāṃ pākābhāvāddhanābhāvāccābhojyānnatvaṃ dhanahīnatvaṃ ca svata eva vidyate tathāpi dharmahānirdoso bhavatyeva | abhojyānnatvaṃ cāśucitvena pāptpattyupalakṣaṇam | tapodhanānāṃ ca tapa eva dhanamiti taddhānirapi dūṣaṇaṃ bhavatyeveti kathaṃ samadarśinaḥ paṇḍitā jīvanmuktā iti prāpte pariharati ihaiveti
|

taiḥ samadarśibhiḥ paṇḍitairihaiva jīvanadaśāyāmeva jito'tikrāntaḥ sargaḥ sṛjyata iti vyutpattyā dvaitaprapañcaḥ | dehapātādūrdhvamatikramitavya iti kimu vaktavyam ? kaiḥ ? yeṣāṃ sāmye sarvabhūteṣu viṣameṣvapi vartamānasya brahmaṇaḥ samabhāve sthitaṃ niścalaṃ manaḥ | hi yasmānnirdoṣaṃ samaṃ sarvavikāraśūnyaṃ kūṭasthanityamekaṃ ca brahma tasmātte brahmaṇyeva sthitāḥ |

ayaṃ bhāvaḥ | duṣṭatvaṃ hi dvedhā bhavati aduṣṭasyāpi duṣṭasambandhātsvato duṣṭatvādvā | yathā gaṅgodakasya mūtragartapātāt | svata eva yathā mūtrādeḥ | tatra doṣavatsu śvapākādiṣu sthitaṃ doṣairduṣyati brahmeti mūḍhairvibhāvyamānamapi sarvadoṣāsaṃsṛṣṭameva brahma vyomavadasaṅgatvāt | asaṅgo hyayaṃ puruṣaḥ |

sūryo yathā sarvalokasya cakṣur
na lipyate cākṣuṣairbāhyadoṣaiḥ |
ekastathā sarvabhūtāntarātmā
na lipyate lokaduḥkhena bāhyaḥ || iti śruteḥ |

nāpi kāmādidharmavattayā svata eva kaluṣitaṃ kāmāderantaḥkaraṇadharmatvasya śrutismṛtisiddhatvāt | tasmānnirdoṣabrahmarūpā yatayo jīvanmuktā abhojyānnādidoṣaduṣṭāśceti vyāhṛtam | smṛtistvavidvadgṛhasthaviṣayaiva | tasyānnabhojyamityupakramāt | pūjāta iti madhye nirdeśāt | dhanāddharmācca hīyata ityupasaṃhārācceti draṣṭavyam ||19||

The Sārārthavarṣiṇī commentary by Viśvanātha

samadṛṣṭitvaṃ stauti | ihaiva iha loka eva sṛjyata iti sargaḥ saṃsāro jitaḥ parābhūtaḥ ||19||

The Gītābhūṣaṇa commentary by Baladeva

iheti | iha sādhanadaśāyāmeva taiḥ sargaḥ saṃsāro jitaḥ parābhūtaḥ | kaiḥ ? yeṣāṃ manaḥ sāmye'vaiṣamyākhye brahmadharme sthitaṃ niviṣṭam | kuto brahmāviṣamam ? tatrāha nirdoṣaṃ hīti | hi yato brahmaṇyavaiṣamyādikaṃ niścikyustasmātprapañce tiṣṭhanto'pi te brahmaṇyeva sthitāḥ muktisteṣāṃ sulabhetyarthaḥ ||19||

__________________________________________________________

Like what you read? Consider supporting this website: