Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

vidyāvinayasaṃpanne brāhmaṇe gavi hastini |
śuni caiva śvapāke ca paṇḍitāḥ samadarśinaḥ ||18||

The Subodhinī commentary by Śrīdhara

kīdṛśāste jñānino ye'punarāvṛttiṃ gacchantītyapekṣāyāmāha vidyāvinayasaṃpanna iti | viṣameṣvapi samaṃ brahmaiva draṣṭuṃ śīlaṃ yeṣāṃ te paṇḍitāḥ | jñānina ityarthaḥ | atra vidyāvinayābhyāṃ yukte brāhmaṇe ca | śuno yaḥ pacati tasmin śvapāke ca iti karmaṇā vaiṣamyam | gavi hastini śuni ceti jātito vaiṣamyaṃ darśitam ||18||

The Gūḍhārthadīpikā commentary by Madhusūdana

dehapātādūrdhvaṃ videhakaivalyarūpaṃ jñānaphalamuktvā prārabdhakarmavaśātsatyapi dehe jīvanmuktirūpaṃ tatphalamāha vidyeti | vidyā vedārthaparijñānaṃ brahmavidyā | vinayo nirahaṅkāratvamanauddhatyamiti yāvat | tābhyāṃ saṃpanne brahmavidi vinīte ca brāhmaṇe sāttvike sarvottame | tathā gavi saṃskārahīnāyāṃ rājasyāṃ madhyamāyām | tathā hastini śuni śvapāke cātyanta tāmase sarvādhame'pi | sattvādiguṇaistajjaiśca saṃskārairaspṛṣṭameva samaṃ brahma draṣṭuṃ śīlaṃ yeṣāṃ te samadarśinaḥ | paṇḍitā jñāninaḥ | yathā gaṅgātoye taḍāge surāyāṃ
mūtre pratibimbitasyādityasya na tadguṇadoṣasambandhastathā brahmaṇo'pi cidābhāsadvārā pratibimbitasya nopādhigataguṇadoṣasambandha iti pratisandadhānāḥ sarvatra samadṛṣṭyaiva rāgadveṣarāhityena paramānandasphūrtyā jīvanmuktimanubhavantītyarthaḥ ||18||

The Sārārthavarṣiṇī commentary by Viśvanātha

tataśca guṇātītānāṃ teṣāṃ guṇamaye vastumātra eva tāratamyamayaṃ viśeṣamajighṛkṣūṇāṃ samabuddhireva syādityāha vidyeti | brāhmaṇe gavīti sāttvikajātitvāt | hastini madhyame | śuni ca śvapāke ceti tāmasjātitvādadhame'pi tattadviśeṣāgrahaṇātsamadarśinaḥ paṇḍitā guṇātītāḥ | viśeṣāgrahaṇameva samaṃ guṇātītaṃ brahma | taddraṣṭuṃ śīlaṃ yeṣāṃ te ||18||

The Gītābhūṣaṇa commentary by Baladeva

tān stauti vidyeti | tādṛśe brāhmaṇe śvapāke ceti karmaṇaitau viṣamau gavi hastini śuni ceti jātyaite viṣamāḥ | evaṃ viṣamatayā sṛṣṭeṣu brāhmaṇādiṣu ye paramātmānaṃ samaṃ paśyanti, ta eva paṇḍitāḥ | tatkarmānusāriṇī tena teṣāṃ tathā tathā sṛṣṭiḥ, na tu rāgadveṣānusāriṇīti parjanyavatsarvatra samaḥ paramātmeti ||18||

__________________________________________________________

Like what you read? Consider supporting this website: