Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

na tvevāhaṃ jātu nāsaṃ na tvaṃ neme janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarve vayamataḥ param ||12||

The Subodhinī commentary by Śrīdhara

aśocyatve hetumāha na tvevāhamiti | yathāhaṃ parameśvaro jātu kadācitlīlāvigrahasyāvirbhāvatirobhāvato nāsamiti tu naiva | api tvāsameva anāditvāt | na ca tvaṃ nāsīḥ nābhūḥ, api tvāsīreva | ime janādhipā nṛpā nāsanniti na, api tu āsanneva madaṃśatvāt | tathātaḥ paramita uparyapi na bhaviṣyāmo na sthāsyāma iti ca naiva, api tu sthāsyāma eveti janmamaraṇaśūnyatvādaśocyā ityarthaḥ ||12||

The Gūḍhārthadīpikā commentary by Madhusūdana

The Sārārthavarṣiṇī commentary by Viśvanātha

athavā sakhe tvāmahamevaṃ pṛcchāmi | kiṃ ca prītyāspadasya maraṇe dṛṣṭe sati śoko jāyate, tatreha prītyāspadamātmā deho ? sarveṣāmeva bhūtānāṃ nṛpa svātmaiva vallabhaḥ [BhP 10.14.57] iti śukokterātmaiva prītyāspadamiti cettarhi jīveśvarabhedena dvividhasyaivātmano nityatvādeva maraṇābhāvādātmā śokasya viṣayo netyāha na tvevāhamiti | ahaṃ paramātmā jātu kadācidapi pūrvaṃ nāsamiti na, api tvāsameva | tathā tvamapi jīvātmā āsīreva | tatheme janādhipā rājānaśca jīvātmāna āsanneveti prāgabhāvābhāvo darśitaḥ | tathā sarve vayamahaṃ tvamime janādhipāścātaḥ paraṃ na bhaviṣyāmo na sthāsyāma iti na, api tu sthāsyāma eveti dhvaṃsābhāvaś
ca darśita iti paramātmano jīvātmanāṃ ca nityatvādātmā na śokaviṣaya iti sādhitam | atra śrutayaḥ nityo nityānāṃ cetanaścetanānāmeko bahūnāṃ yo vidadhāti kāmān [ŚvetU 6.13] ityādyāḥ ||12||

The Gītābhūṣaṇa commentary by Baladeva

evamasthānaśocitvādapāṇḍityamarjunasyāpādya tattvajijñāsuṃ niyojitāñjaliṃ taṃ prati sarveśvaro bhagavānnityo nityānāṃ cetanaścetanānāmeko bahūnāṃ yo vidadhāti kāmān [ŚvetU 6.13] iti śrutisiddhaṃ svasmājjīvānāṃ ca pāramarthikaṃ bhedamāha na tvevāhamiti | he arjuna ! ahaṃ sarveśvaro bhagavānitaḥ
pūrvasminnādau kāle jātu kadācinnāsamiti na, api tvāsameva | tathā tvamarjuno nāsīriti na, kintvāsīreva | ime janādhipā rājāno nāsanniti na, kintvāsanneva | tathetaḥ parasminnante kāle sarve vayamahaṃ ca tvaṃ ca ime ca na bhaviṣyāma iti na, kintu bhaviṣyāma eveti | sarveśvaravajjīvānāṃ ca traikālikasattāyogitvāttadviṣayako na śoko yukta ityarthaḥ | na cāvidyākṛtatvādvyavahāriko'yaṃ bhedaḥ | sarvajñe bhagavatyavidyāyogāt | idaṃ jñānamupāśritya ityādinā mokṣe'pi tasyābhidāsyamānatvācca | na cābhedajñasyāpi harerbādhitānuvṛttinyāyeneyamarjunādibhedadṛṣṭiriti vācyam | tathā satyupadeśāsiddheḥ | marumarīcikādāvudakabuddhirbādhitāpyanuvartamānā mithyārthaviṣayatvaniścayān
nodakāharaṇādau pravartayedevamabhedabodhabādhitāpyanuvartamānārjunādibhedadṛṣṭistattvaniścayānnopadeśādau pravartayiṣyatīti yatkiñcidetat |

nanu phalavatyajñāte'rthe śāstratātparyavīkṣaṇāttādṛśo'bhedastātparyaviṣayo vaiphalyājjñātatvācca | bhedastadviṣayo na syāt, kintu adbhyo eṣa prātarudetyapaḥ sāyaṃ praviśati ityādiśrutyarthavadanuvādya eva sa iti cenmandametat | pṛthagātmānaṃ preritāraṃ ca matvā juṣṭastatastenāmṛtatvameti [ŚvetU 1.6] ityādinā bheda evāmṛtatvaphalaśravaṇāt | viruddhadharmāvacchinnapratiyogikatayā loke tasyājñātatvācca | te ca dharmā vibhutvāṇutvasvāmitvabhṛtyatvādayaḥ śāstraikagamyā mitho viruddhā bodhyāḥ | abhedastvaphalastatra phalānaṅgīkārāt | ajñātaśca śaśaśṛṅgavadasattvāt | tasmātparamārthikastadbhedaḥ siddhaḥ ||12||

__________________________________________________________

Like what you read? Consider supporting this website: