Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

dehino'smin yathā dehe kaumāraṃ yauvanaṃ jarā |
tathā dehāntaraprāptirdhīrastatra na muhyati ||13||

The Subodhinī commentary by Śrīdhara

nanvīśvarasya tava janmādiśūnyatvaṃ satyameva, jīvānāṃ tu janmamaraṇe prasiddhe | tatrāha dehina ityādi | dehino dehābhimānino jīvasya yathāsmin sthūladehe kaumārādyavasthāstaddehanibandhanā eva, na tu svataḥ, pūrvāvāsthānāśe |vasthāntarotpattāvapi sa evāhamiti pratyabhijñānāt | tathaiva etaddehanāśe dehāntaraprāptirapi liṅgadehanibandhanaiva | na tāvadātmano nāśaḥ, jātamātrasya pūrvasaṃskāreṇa stanyapānādau pravṛttidarśanāt | ato dhīro dhīmān tatra tayordehanāśotpattyorna muhyati | ātmaiva mṛto jātaśceti na manyate ||13||

The Gūḍhārthadīpikā commentary by Madhusūdana

The Sārārthavarṣiṇī commentary by Viśvanātha

nanu cātmasambandhena deho'pi prītyāspadaṃ syāt, dehasambandhena putrabhrātrādayo'pi, tatsambandhena tatputrādayo'pi | atasteṣāṃ nāśe śokaḥ syādeveti cedata āha dehina iti | dehino jīvasyāsmin dehe kaumāra kaumāraṃ kaumāraprāptirbhavati, tataḥ kaumāranāśānantaraṃ jarāprāptiryathā tathaiva dehāntaraprāptiriti | tatascātmasambandhināṃ kaumārādīnāṃ prītyāspadānāṃ nāśe yathā śoko na kriyate tathā dehasyāpi ātmasambandhinaḥ prītyāspadasya nāśe śoko na kartavyaḥ | yauvanasya nāśe jarāprāptau śoko jāyate iti cetkaumārasya nāśe yauvanaprāptau harṣo'pi jāyate ityato bhīṣmadroṇādīnāṃ jīrṇadehanāśe khalu navyadehāntaraprāptau
tarhi harṣaḥ kriyatāmiti bhāvaḥ | yadvā, ekasminnapi dehe kaumārādīnāṃ yathā prāptistathaivaikasyāpi dehino jīvasya nānādehānāṃ prāptiriti ||13||

The Gītābhūṣaṇa commentary by Baladeva

nanu bhīṣmādidehāvacchinnānāmātmanāṃ nityatve'pi taddehānāṃ tadbhogāyatanānāṃ nāśe yuktaḥ śoka iti cettatrāha dehino'sminniti | traikālikā bahavo dehā yasya santi, tasya dehino jīvasyāsmin vartamāne dehe kramātkaumārayauvanajarāstisro'vasthā bhavanti | tāsāmātmasambandhināṃ tadbhogopayuktānāṃ pūrvapūrvavināśena paraparaprāptau yathā na śokastathaiva taddehavināśe sati dehāntaraprāptiryayātiyauvanaprāptinyāyena harṣahetureveti, na taddehavināśahetukaḥ śokastavocita iti bhāvaḥ | dhīro dhīmān dehasvabhāvajīvakarmavipākasvarūpajñaḥ | atra dehina ityekavacanaṃ jātyabhiprāyeṇa bodhyaṃ pūrvatrātmabahutvokteḥ |

atrāhuḥ eka eva viśuddhātmā tasyāvidyayāparicchinnasya tasyāṃ pratibimbitasya nānātmatvam | śrutiścaivamāha ākāśamekaṃ hi yathā ghaṭādiṣu pṛthagbhavet, tathātmaiko hyanekastho jalādhāreṣvivāṃśumāniti | tadvijñānena tasya vināśe tu tannānātvanivṛttyā tadaikyaṃ sidhyatītyekavacanenaitatpārthasārathirāheti | tanmandaṃ jaḍayā tayā caitanyarāśeśchedāsambhavāt | tairapi tadviṣayatvānaṅgīkārācca | vāstave cchede vikāritvādyāpattiḥ ṭaṅkachinnapāṣāṇavatsyāt nīrūpasya vibhoḥ pratibimbāsambhavācca | anyathākāśādigādīnāṃ tadāpattiḥ | na ca pratītyanyathānupapattirevākāśasya pratibimbe mānaṃ tadvartigrahanakṣatraprabhāmaṇḍalaṃ
tasyiavāmbhasi bhāsamānatvena pratīteḥ | ākāśamekaṃ hi iti śrutistu paramātmaviṣayā tasyākāśavatsūryavacca bahuvṛttikatvaṃ vadatītyaviruddham | na cātmaikyasyopadeṣṭā sambhavati | sa hi tattvavinna ? ādye'dvitīyamātmānaṃ vijānatastasyopadeśyāparisphūrtiḥ | antye tvajñatvādeva nātmajñānopadeṣṭṛtvam | bādhitānuvṛttyāśrayaṇaṃ tu pūrvanirastam ||13||

__________________________________________________________

Like what you read? Consider supporting this website: