Bhagavad-gita with four Commentaries [sanskrit]

140,673 words | ISBN-10: 8189564072 | ISBN-13: 9788189564070

The Sanskrit edition of the Bhagavad Gita with four commentaries: (1) The Subodhini by Shridhara (Sridhara Swami), (2) The Gudharthadipika by Madhusudana (Saraswati), (3) The Sararthavarshini by Vishvanatha (Vishwanath Chakravarti) and (4) The Gitabhushana by Baladeva (Vidyabhushan). Original titles: Bhagavadgītā (भगवद्गीता), Śrīdhara (श्रीधर), Madhusūdana (मधुसूदन), Viśvanātha (विश्वनाथ), Baladeva (बलदेव)

śrībhagavānuvāca
aśocyānanvaśocastvaṃ prajñāvādāṃśca bhāṣase |
gatāsūnagatāsūṃśca nānuśocanti paṇḍitāḥ ||11||

The Subodhinī commentary by Śrīdhara

dehātmanoravivekādasyaivaṃ śoko bhavatīti tadvivekadarśanārthaṃ śrībhagavānuvāca aśocyānityādi | śokasyāviṣayībhūtāneva bandhūn tvamanvaśocaḥ anuśocitavānasi dṛṣṭvemān svajanān kṛṣṇa ityādinā | tatra kutastvā kaśmalamidaṃ viṣame samupasthitamityādinā mayā bodhito'pi punaśca prajñāvatāṃ paṇḍitānāṃ vādān śabdān kathaṃ bhīṣmamahaṃ saṅkhye ityādīn kevalaṃ bhāṣase, na tu paṇḍito'si, yataḥ gatāsūn gataprāṇān bandhūnagatāsūṃśca jīvato'pi, bandhuhīnā ete kathaṃ jīviṣyantīti nānuśocanti paṇḍitā vivekinaḥ ||11||

The Gūḍhārthadīpikā commentary by Madhusūdana

ḥEṛE

The Sārārthavarṣiṇī commentary by Viśvanātha

bho arjuna ! tavāyaṃ bandhavadhahetukaḥ śoko bhramamūlaka eva, tathā kathaṃ bhīṣmamahaṃ saṅkhye ityādiko vivekaścāprajñāmūlaka evetyāha aśocyānityādi | aśocyān śokānārhāneva tvamanvaśoco'nuśocitavānasi | tathā tvāṃ prabodhayantaṃ māṃ prati prajñāvādān prajñāyāṃ satyāmeva ye vādāḥ kathaṃ bhīṣmamahaṃ saṅkhye ityādīni vākyāni tān bhāṣase, na tu tava kāpi prajñā vartate iti bhāvaḥ | yataḥ paṇḍitāḥ prajñāvanto gatāsūn gatā niḥsṛtā bhavantyasavo yebhyastān sthūladehānna śocanti, teṣāṃ naśvarabhāvatvāditi bhāvaḥ | agatāsūnaniḥsṛtaprāṇān
sūkṣmadehānapi na śocanti, te hi mukteḥ pūrvaṃ naśvarā eva | ubhayeṣāmapi tathā tathā svabhāvasya duṣpariharatvāt | mūrkhāstu pirtrādidehebhyaḥ prāṇeṣu niḥsṛteṣveva śocanti, sūkṣmadehāṃstu na, te prāyaḥ paricinvantyasatastairalam | ete hi sarve bhīṣmādayaḥ sthūlasūkṣmadehasahitā ātmāna eva | ātmanāṃ tu ityatvātteṣu śokapravṛttireva nāstītyatastvayā yatpūrvamarthaśāstrātdharmaśāstraṃ balavadityuktaṃ tatra mayā tu dharmaśāstrādapi jñānaśāstraṃ balavadityucyata iti bhāvaḥ ||11||

The Gītābhūṣaṇa commentary by Baladeva

evaṃ arjune tūṣṇīṃ sthite tadbuddhimākṣipan bhagavānāha aśocyāniti | he arjuna ! aśocyān śocitumayogyāneva dhārtarāṣṭrāṃstvaṃ anvaśocaḥ śocitavānasi | tathā māṃ prati prajñāvādān prajñāvatāmiva vacanāni dṛṣṭvemaṃ svajanamityādīni, kathaṃ bhīṣmamityādīni ca bhāṣase, na ca te prajñāleśo'pyastīti bhāvaḥ | ye tu prajñāvantaste gatāsūnnirgataprāṇān sthūladehān, agatāsūṃścānirgataprāṇān sūkṣmadehāṃśca, śabdādātmanaśca na śocanti | ayamarthaḥ śokaḥ sthūladehānāṃ vināśitvāt, nāntyaḥ sūkṣmadehānāṃ
mukteḥ prāgavaināśitvāttadvatāmātmanāṃ tu ṣaḍbhāvavikāravarjitānāṃ nityatvānna śocyāteti | dehātmasvabhāvavidāṃ na ko'pi śokahetuḥ | yadarthaśāstrāddharmaśāstrasya balavattvamucyate | tatkila tato'pi balavatā jñānaśāstreṇa pratyucyate | tasmādaśocye śocyabhramaḥ pāmarasādhāraṇaḥ paṇḍitasya te na yogya iti bhāvaḥ ||11||

__________________________________________________________

Like what you read? Consider supporting this website: