Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rasānāmiti rūpāṇikarmāṇimadhuro rasaḥ||6||
ājanmasātmyātkurute dhātūnāṃ prabalaṃ balam||7||
bālavṛddhakṣatakṣīṇavarṇakeśendriyaujasām||7||

praśasto bṛṃhaṇaḥ kaṇṭhyaḥ stanyasandhānakṛdguruḥ||8||
āyuṣyo jīvanaḥ snigdhaḥ pittānilaviṣāpahaḥ||8||

kurute'pyupayogena sa medaḥśleṣmajān gadān||9||
sthaulyāgnisādasannyāsamehagaṇḍārbudādikān||9||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

iti-parisamāptau| rasānāṃ madhuradīnāṃ rūpāṇi-lakṣaṇāni samāptāni| samprati teṣāṃ karma yathāsvaṃ pradarśayannāhasa0-karmāṇīti| vakṣyamāṇānīti vākyaśeṣaḥ| atha ko rasaḥ kiṃ karma karoti? ityāha-sa0-madhuro raso dhātūnāṃ balaṃ prabalaṃ kurute-prakṛṣṭatayā śaktyā yuktaṃ balaṃ janayet, nijaṃ balaṃ yat tatprakṛṣṭaṃ janayatītyarthaḥ| kutaḥ? ājanmasātmyāt,-janmaprabhṛti dehasya sātmyādityarthaḥ| bālabhāva eva hi kṣīrādinā puruṣasya vṛttiḥ| tathā, bālādīnāṃ praśasto-hitaḥ| ojaso'dhikavardhanatvāt praśastaḥ| "ojastu tejo dhātūnāṃ śukrāntānāṃ paraṃ smṛtam|" ityojolakṣaṇaṃ (hṛ. sū. a. 11|37) vakṣyati| tathā, bṛṃhaṇaḥ kaṇṭhyaśca| stanyaṃ-kṣīram, sandhānaṃśleṣaḥ, te karotīti stanyasandhānakṛt guruśca| tathā, āyuṣyādiguṇaḥ| nanu, āyuṣyajīvanayorekārthatvādekataropādānameva yuktam| maivam| etayorbhinnārthatvāt| tathā hi,-āyuṣyaḥ sa ucyate yo'parimitāyuṣo hitaḥ, adhikāyuṣo hetutvāt| tathā ca muniḥ-(ca. sū a. 1|25)- "tenāyuramitaṃ lebhe" iti| yastvāyuṣo niyatarūpasya tāmeva maryādāmanubadhnāti, sa jīvayatīti jīvana ucyate| tadanayoḥ spaṣṭa eva bhedaḥ| tathā, jīvanamojasyamityabhinnārthau, kintvetayorapīha yadupādānaṃ tadojaso dvividhāyā api vṛddheḥ kārako'yamiti pratipādayitum| tathā ca,-madhuro raso rudhirādikrameṇaujaso vṛddhikaraḥ sāmānyādviśeṣācca| yathā,-kṣīraṃ dhātuvardhanamuktaṃ vṛṣyaṃ ca| tatra dhātuvardhanatvenaiva vṛṣyatvasyoktatvādvṛṣyaśabdopādānaṃ yānyanyāni vṛṣyāṇi dravyāṇyātmaguptādīni, tebhyaḥ sakāśādviśeṣeṇāśvevavṛddhikaramiti dyotayituṃ kṛtamiti| kuruta ityādi| saḥ-madhuro rasaḥ, atyupayogena-atisevayā, medaḥśleṣmotthān rogān karoti| kāṃstān? ityāha-sthaulyādikān|

Commentary: Hemādri’s Āyurvedarasāyana

prakaraṇārthamupasaṃharati-rasānāmiti| rasalakṣaṇaprakaraṇānantaraṃ rasakarmaprakaraṇamupakramate-karmāṇīti| ā ra0-madhurarasasya karmāṇyāha-madhuro rasa iti| āganmasātmyāt-nirupādhikasātmyādityarthaḥ| prabalaitararasakṛtebhyo balebhyaḥ| balaṃ-dehadhāraṇasāmarthyam| bālādīnāṃ praśasto-hitaḥ| stanyaṃ-strīkṣīras| sandhānaṃbhagnānāṃ śleṣaḥ| āyuṣyaḥ-ayurvṛddikaraḥ| jīvanaḥmūrcchādiharaḥ| atimātraśīlitasya madhurasya karmāṇyāhakurune'tyupayogeneti| sthaulyādayo medaḥśleṣmajānāmudāharaṇam| sannyāsomadātyayanidāne vakṣyamāṇaḥ| §2540

Like what you read? Consider supporting this website: