Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

ṛtvorantyādisaptāhāvṛtusandhiriti smṛtaḥ||58||
tatra pūrvo vidhistyājyaḥ sevanīyo'paraḥ kramāt||58||

asātmyajā hi rogāḥ syuḥ sahasā tyāgaśīlanāt||3|| 1/2||3||
iti śrīvaidyapatisiṃhaguptasūnuśrīmadvāgbhaṭaviracitāyāmaṣṭāṅgahṛdayasaṃhitāyāṃ sūtrasthāne ṛtucaryā nāma tṛtīyo'dhyāyaḥ||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pūrvottarayoṛtucaryayoḥ krameṇa tyajanabhajane vidhatteṛtvoriti| pūrvasyartorantyaḥ saptāhaḥ, uttarasya ca ādyaḥ saptāhaḥ, evaṃ caturdaśāhāt ṛtusandhiḥ smṛtaḥ| tasmin ṛtusandhau purvartusambandhī vidhiḥ kramāt tyājyaḥ, uttarartusambandhī kramātsevyaḥ| sahasā hi tyāgaśīlane ca kriyamāṇe asātmyajā rogāḥsyuḥ| kramo yathāṛtusandheḥ prathame dine purvasyāhārasya trayaḥ pādāḥ, uttarasyaikaḥ| dvitīye pūrva evāhāraḥ| tṛtīye prathamavat| caturthe purvasya dvau pādau, uttarasya dvau| pañccamaṣaṣṭhayoḥ prathamavat| saptame caturthavat| aṣṭame pūrvasyaikaḥ, uttarasya trayaḥ| navamadaśamaikādaśeṣu caturthavat| dvādaśe'ṣṭamavat| trayodaśe uttara eva āhāraḥ| caturdaśe'ṣṭamavat| ataḥparaṃtūttara evāhāraḥ| amu ca kramaṃ "pādenāpathyam" (hṛ. sū.

a. 7/47) ityatropapādayiṣyamaḥ| suśrutastvahorātre'pi ṣaḍṛtūnāha (sū. a. 6/15)- "tatra pūrvāhṇe vasantasya liṅgam, madhyāhne grīṣmasya, aparāhṇe prāvṛṣaḥ, pradoṣe vārṣikam, śāradamardharātre, pratyuṣasi haimantamupalakṣayet| evamahorātramapi varṣamiva śītoṣṇavarṣadoṣopacayaprakopopaśamairjānīyāt" iti| nanu, tataścaikasya doṣasyaikasmin kāle cayaprakopopaśamairviruddhatvaṃ cāpadyate, vārṣikāṇāmāhorātrikāṇāṃ ca cayādīnāṃ tathā samāveśāt| yathā-vasantasya pūrvāhṇe kaphasya liṅgam, madhyāhne grīṣmasya| maivam| āhorātrikaiścayādibhiranavakāśaiḥ sāvakāśā vārṣikāścayādayo bādhyante| āhorātrikaḥ kaphasya hi praśamo mādhyāhnikaḥ, tasyāvakāśo madhyāhna eva| prakopastu vāsāntika, tasyāvakāśāḥ sāyāhnādayo'pi, teṣāmapi vasantatvāt| na grīṣmādimadhyāhno mādhyāhnikasya praśamasyāvakāśa iti vācyam, grīṣme tāvadgrīṣmatvādeva praśame siddhe vaiyarthyāt| varṣāsu doṣatrayaduṣṭiḥ, śaradyapi kiñcitkaphapakopa iṣṭaḥ| "kuryātpittaṃ ca śaradi tasya cānubalaḥ (laṃ) kaphaḥ" iti (hṛ.ni.a. 2/51) vacanāt| hemantaśiśirayoḥ sañcayaḥ spaṣṭa eva| evaṃ cayapraśamayorapi vācyam| cayaprakopayostvavirodhaḥ, dvayorvṛddhirūpatvāt| yacca pracalitatvaṃ prakope viśeṣaḥ, taṃ praticayahetorudāsīnatvam| evaṃ vātapittayorapi vācyam| nanu, "vayohorātribhuktānāṃ te'ntamadhyādigāḥ kramāt|" iti (hṛ.sū.a. 1/8) vākye pittakaphavātānāṃ madhyāhnapurvarātrāpararātreṣu prakopa uktaḥ| suśrutavākye tu vātacayavātaprakopakaphacayā uktāḥ, iti virodhaḥ| maivam| doṣabhedanāvirodhāt| athartulakṣaṇaṃ saṅgrahe (sū.a.4)-"dhūmadhūmrā rajomandāstuṣārāvilamaṇḍalāḥ| digādityā marucśaityāduttaro romaharṣaṇaḥ|| rodhrapriyaṅgupunnāgalavalyaḥ kusumojjvalaḥ| dṛptā gajājamahiṣavājivāyasaśūkarāḥ|| himānīpaṭalacśannā līnamīnavihaṅgamāḥ| nadyaḥ sabāṣpāḥ soṣmāṇaḥ kūpāpaśca himāgame|| dehoṣmāṇo viśanto'ntaḥ śīte śītānilāhatāḥ| jaṭhare piṇḍitoṣmāṇaṃ prabalaṃ kurvate'nalam|| visarge balināṃ prāyaḥ svabhāvādiguru kṣamam| bṛṃhaṇānyannapānāni yojayettasya yuktaye|| vasante dakṣiṇo vāyurātāmrakiraṇo raviḥ| navapravālatvakpatrāḥ pādapāḥ kakubho'malāḥ|| kiṃśukāśokacūtādivanarājivirājitāḥ| kokilālikulālāpakalakolāhalākulāḥ|| grīṣme'tasīpuṣpanibhastīkṣṇāṃśurdavadīpitāḥ| diśo jvalanti bhūmiśca mārutonaiṛto'sukhaḥ|| pavanātapasaṃsvedarjantavo jvaritā iva| tāpārtatuṅgamātaṅgamahiṣaiḥ kaluṣīkṛtāḥ|| divākarakarāṅgāranikaraiḥ kṣapitāmbhasaḥ| pravṛddharodhaso nadyaśśāyāhīnā mahīruhāḥ|| viśīrṇajīrṇaparṇāśca śuṣkavalkalatāṅkitāḥ| varṣāsu vāruṇo vāyuḥ sarvasasyasamudbhavaḥ|| bhinnendranīlanīlābhravṛndamandāvilaṃ nabhaḥ| dīrṅikā navavāryoṅamagnasopānapaṅktayaḥ|| vāridhārābhṛśāṅātavikāsitasaroruhāḥ| saritaḥ sāgarākārā bhūravyaktajalasthalā|| mandrastanitajīmūtaśikhidarduranāditā| indragopadhanuḥkhaṇḍavidyududyotadīpitā|| paritaḥ śyāmalatṛṇā śilīndhrakuṭajojjvalā| śaradi vyomaśubhrābhraṃ kiñcitpaṅkāṅkitā mahī|| prakāśakāśasaptāhvakumudā śāliśālinī| vikṣiptatīkṣṇakiraṇo meṅauṅavigamādraviḥ|| babhruvarṇo'tivimalāḥ krauñcamālākulā diśaḥ| kamalāntarasaṃlīnamīnahaṃsāṃsaṅaṭṭanaiḥ|| taraṅgabhaṅgatuṅgāni sarāṃsi vimalāni ca|" iti| iti hemādriṭīkāyāmāyurvedarasāyane| ṛtucaryāprakaraṇaṃ sāmastyena nirūpitam|| 3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

ṛtvoḥ-śiśiravasantayorgrīṣmaprāvṛṣorityādikayoḥ, antyaścādiśca yau saptāhau tāvṛtusandhiriti smṛtaḥ-ityucyate| tatra-saptāhadvayalakṣaṇa ṛtusandhau, pūrvaḥ-pūrvartusambandhī, vidhistyājyaḥ| aparaḥ-eṣyaddatusambandhī, sevanīyaḥ| katham? kramāt,-krameṇa, "pādenāpathyamabhyastam" (hṛ. sū. a. 7|47) ityādinā| saptānāmahnāṃ samāhāraḥ saptāhaḥ| saptāhaśca saptāhaśca saptāhau| "rājāhaḥsakhibhyaṣṭac" iti ṭac samāsāntaḥ| "na saṃkhyādeḥ samāhāre" ityahnādeśaniṣedhaḥ| nanu, kimevaṃ tyāgaḥ sevanaṃ ca kriyate? ityāha-asātmyajā ityādi| yasmāt sahasā tyāgaśīlanāt asātmyāt-anucitājjātā asātmyajā rogāḥ syuḥ| tataḥ sahasā tyāgaśīlanaṃ na kāryamiti bhāvaḥ|

iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭīkāyāṃ sarvāṅgasundarākhyāyāṃ sūtrasthāne tṛtīyo'dhyāyaḥ samāptaḥ|| 3||

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: