Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 97 - Biṃbisāra's visit to the Buddha

< devatā punaravocan: mahārāja na te pāpaṃ karma kṛtam; api tu> (a 406 ) yaiḥ sārdhaṃ tvayā sāmavāyikāni karmāṇi kṛtāni teṣāṃ ye kecitsannipatitāḥ kecidadyatvepi janapadairamuṣmin karmāntān kārayantastiṣṭhanto tān śabdayeti; rājñā taddeśanivāsino janakāyāssarve āhūtāḥ; tato rājā biṃbisāro dvādaśabhī rathasahasrairaṣṭādaśabhiśca peṭakāśvasahasrairanekaiśca māgadhakairbrāhmaṇagṛhapatiśatasahasraiḥ sārdhaṃ rājagṛhānniryāti bhagavato'ntikaṃ bhagavantaṃ darśanāyopasaṅkramituṃ paryupāsanāyai; tasya yāvatī yānasya bhūmistāvadyānena gatvā yānādavatīrya padbhyāmevārāmaṃ prāvikṣat; yadantarā rājā māgadhaḥ śreṇyo bimbisāro bhagavantamadrākṣīttadantarātpañcakakudānyapanīya uṣṇīṣaṃ, chatraṃ, khaḍgaṃ, maṇibālavyajanaṃ citre copānahau yena bhagavāṃstenopasaṅkrāntaḥ; upasaṅkramya ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstena añjaliṃ praṇamayya trirātmano nāmadheyamanuśrāvayati: rājāhamasmi bhadanta māgadhaḥ śreṇyo bimbisāraḥ; rājāhamasmi bhadanta māgadhaḥ śreṇyo bimbisāraḥ; evametanmahārāja, evametat; rājā tvaṃ mahārāja māgadhaḥ śreṇyo bimbisāraḥ; rājā tvaṃ mahārāja māgadhaḥ śreṇyo bimbisāraḥ; niṣīda tvaṃ mahārāja yathāsvake āsane; atha rājā māgadhaḥ śreṇyo bimbisāro bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇaḥ; eke māgadhakā brāhmaṇagṛhapatayo bhagavataḥ pādau śirasā vanditvā ekānte niṣaṇṇāḥ; eke bhagavatā sārdhaṃ saṃmukhaṃ saṃmodanīṃ saṃrañjanīṃ vividhāṃ kathāṃ (155) vyatisārya ekānte niṣaṇṇāḥ; eke yena bhagavāṃstenāñjaliṃ praṇamayya ekānte niṣaṇṇāḥ; eke bhagavantaṃ dūrādeva dṛṣṭvā tuṣṇīmekānte niṣaṇṇāḥ

Like what you read? Consider supporting this website: