Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 98 - Urubilvākāśyapa and the Buddha confront

tena khalu samayena āyuṣmānurubilvākāśyapastasyāmeva parṣadi sanniṣaṇṇaḥ sannipatitaḥ; atha māgadhakānāṃ brāhmaṇagṛhapatīnāmetadabhavat: kiṃ nu mahāśramaṇa urubilvākāśyapasya jaṭilasyāntike brahmacaryaṃ caratyāhosvidurubilvākāśyapa eva jaṭilo mahāśramaṇasyāntike brahmacaryaṃ carati? atha bhagavānmāgadhakānāṃ brāhmaṇagṛhapatīnāṃ cetasā cittamājñāya āyuṣmantamurubilvākāśyapaṃ gāthābhirgītena praśnaṃ pṛcchati sma:
dṛṣṭveha kiṃ tvamurubilvavāsin
agnīnahāsīrvratameva cārṣam |
ācakṣva me kāśyapa etamarthaṃ
kathaṃ prahīṇaṃ hi tavāgnihotram ||
annāni pānāni tathā rasāṃśca
kāmān striyaścaiva vacanti haike |
tāvanmalānupadhau saṃprapaśyan
tasmānna iṣṭe na hute rato'ham ||
na te'tra kāmeṣu mano rataṃ ced
anneṣu pāneṣu tathā raseṣu |
kathaṃ nu te devamanuṣyaloke
rataṃ manaḥ kāśyapa brūhi pṛṣṭaḥ ||
dṛṣṭvā padaṃ nirupadhi śāntamagryaṃ
ākiñcanyaṃ sarvabhāveṣvasaktam |
ananyathībhāvamananyaneyaṃ
tasmānna iṣṭe na hute rato'ham ||
yajñairvratairagnibhiścāpi mokṣaḥ
ityapyabhūnme manaso vitarkaḥ |
andho'smi jātimaraṇānusārī (156)
anīkṣmāno'cyutamuttamaṃ padam ||(a 406 )
paśyāmīdānīṃ tadasaṃskṛtaṃ padaṃ
sudeśitaṃ nāgavareṇa tāyinā |
mahājanārthāya munirvināyakas
tvamudgato gautama satyavikramaḥ ||
bhagavānāha
svāgataṃ te vyavasitaṃ naitadduścintitaṃ tvayā |
pravibhakteṣu dharmeṣu yacchreṣṭhaṃ tadupāgama ||
saṃvejaya kāśyapa parṣadamiti |

Like what you read? Consider supporting this website: