Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 43 - tricatvāriṃśaḥ paṭalavisaraḥ

Atha tricatvāriṃśaḥ paṭalavisaraḥ /

atha bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūtamāmantrayate sma / asti mañjuśrīḥ tvadīye maṇḍalavidhāne sarvakarmeṣu sarvatantramantreṣu āhvānana visarjana japa niyama homa sādhana rakṣāvidhānādiṣu sarvakarmeṣu mahāmudraṃ eka eva mahāvīramasaṅkhyeyeṣu sabuddhakoṭibhāṣitaṃ cābhyanumoditaṃ ca katamaṃ ca tat //

śṛṇusva mañjurava śrīmāṃ gambhīrārthasutatvadhīḥ /
yaṃ badhvā jāpinaḥ sarve ......... // verse 43.1 //
mahāmudrāṃ mahāpuṇyāṃ mahāmaṅgalasammatam /
mahābrahmasamaṃ puṇyaṃ pavitraṃ pāpanāśanam // verse 43.2 //
mahākṣemaṅgamaṃ śreṣṭhaṃ nirvāṇapadamacyutam /
śivaṃ śāntaṃ tathā jyeṣṭhaṃ śītībhūtaṃ parāyaṇam // verse 43.3 //
sarvamudreśvaraṃ khyātaṃ sarvamudreṣu mūrdhajam /
sarvatantreśvaraṃ nāthaṃ khyātaṃ tribhavālaye // verse 43.4 //
ūrjitaṃ ca tridhā divyaṃ bhaumadivyā yeṣvapi /
sākṣād buddhamiva cihnaṃ sarvasattvāśrayaṃ vibhum // verse 43.5 //
prapuṣṭatribhave nityaṃ sarvamudraistu mudrarāṭ /
rakṣārthaṃ jāpināṃ nityaṃ sarvakarmeṣu mantriṇām // verse 43.6 //
rakṣoghnamagadaṃ khyātaṃ maṅgalyamaghanāśanam /
utkṛṣṭaṃ sarvakarmeṣu duṣṭasattvanivāraṇam // verse 43.7 //
durdāntadamako loke mahāmudro'yaṃ pragīyate /
sarvamatreṣu yukto vai trijanmagatamantriṇām // verse 43.8 //
hanyurvighnān sa sarvatra sarvakarmeṣu mantriṇām /
tridhā yonigatāṃ mantrāmāvāhayati tatkṣaṇāt // verse 43.9 //
punarnayati tāṃ lokaṃ punarnāśayate hi tām /
pātayatyeva sarvatra kṛtsnāṃ caiva mahītale // verse 43.10 //
punaḥ kīlayate mudrāṃ bandhanorundhanādibhiḥ kriyaiḥ /
pīḍanotsādano mudraḥ śoṣaṇo vidhvaṃsanastathā /
punarjīvādanaḥ khyāto mantriṇāṃ tribhuvanālaye // verse 43.11 //
śāntikeṣu ca karmeṣu mahāmudro'yaṃ prayujyate /
śubho'tha sarvamantrāṇāṃ śuddho nirmalapāpahā /
sarvārthasādhano loke prasiddhaḥ sarvamagrataḥ // verse 43.12 //
(Vaidya 370)
laukikānāṃ ca mantrāṇāmagryā lokottarāstathā /
śreṣṭhāḥ sarvakarmārthe tathā śāntikapauṣṭike // verse 43.13 //
nityaṃ kṣemaṅgamo mudraḥ prayuktaḥ sarvamantribhiḥ /
nityo'yamaparājito hyuktaḥ graḥ sarvamantraistu yojitaḥ // verse 43.14 //
paramparāstho bhūtakoṭisthaḥ dharmadhātveśvaro nijau /
anakṣaro'bhilāpyaśca akṣaro nityamakṣaro // verse 43.15 //
dharmanairātmabhūtasthaḥ abhūto bhūtamudbhavaḥ /
virajasko neñjyaśca niṣṭho śūnyaḥ svabhāvataḥ // verse 43.16 //
akaniṣṭhastathā jyeṣṭhaḥ śubho nirvāṇagāminaḥ /
panthāno'nuttarāṃ bodho pratyekārha sambhavo // verse 43.17 //
dharmameghastathā śāntaḥ niḥsṛtā sainyavārijaḥ /
tattvārthaparamārthajña ubhayārthārthapūrakaḥ // verse 43.18 //
mahāmudro mahaujaskaḥ sarvabuddhaiḥ samudrito /
mahārtho mahāvīrya ekavīro maharddhikaḥ // verse 43.19 //
+ + + + + + + + + sarvakarmārthasādhakaḥ /
anekākāravaropeta anekākārasambhavam // verse 43.20 //
sarvaṃjñapadavidaṃ jñeyamaśeṣo śeṣanaiṣṭhikam /
jñānaṃ jñeyaṃ mahoccheyaṃ vighuṣṭaṃ munivarājitam // verse 43.21 //
sarvabhūtasurābhyarcya pratyekārhatha pūjitam /
mahāmudrottamaṃ dharmaṃ acyutaṃ padamuttamam // verse 43.22 //
ādau tāvacchucau deśe ekavṛkṣe mahānage /
mahodadhitaṭe ramye medhyasthaṇḍilyamāśrite // verse 43.23 //
sarit kūpe puline devamandiraśobhane /
mārārerbhavane cāpi vihārāvasatha mandire // verse 43.24 //
vijane siktasaṃsṛṣṭe puṣpaprakarabhūṣite /
sugandhagandhodakāsikte sudhūpe dhūpadhūpite // verse 43.25 //
prāṅmukhaḥ udaṅmukho vāpi śāntikapauṣṭikayoścāpi /
dakṣiṇe raudrakarmārthe taṃ jinairvarjitaṃ sadā // verse 43.26 //
śrīsaubhāgyavaśyārthamājaścāhetutaḥ sadā /
paścānmukhaṃ tu badhnīyānmahāmudrabaraṃ param // verse 43.27 //
uccadṛṣṭi yadā buddhe uttiṣṭhaṃ dehasiddhaye /
adhaḥ pātālaṃ gacchedasureśvaratāṃ vratī // verse 43.28 //
(Vaidya 371)
śucidehasamācāraḥ śucimantrasamantravit /
tadā mudravaraṃ yuñjya snātopaspṛśya japtadhīḥ // verse 43.29 //
ubhau ca hastau prakṣālyau mṛdgomayasugandhinam /
śucitoya sadā śuddhe kṛmijantuvivarjite // verse 43.30 //
navārisrute śuce śauce ubhe haste'tha pūjite /
sayojyetha muṣṭisthau sampuṭākāraceṣṭitau // verse 43.31 //
īṣicchuṣirau samantāt ṣaḍaṅgulau ucchritau /
ubhayāṅguṣṭhamadhyasthau kanyaṣṭhāṅlināmitau // verse 43.32 //
kṛtvātha hṛdayoddeśe śuklavastrāvaguṇṭhite /
darśayet sarvakarmeṣuṃ sādhane + + + + + // verse 43.33 //
sarvabhūte vai kṣipraṃ kṛṣṭamātreṇa īpsitam /
eṣa mañjuravo mudraḥ sarvakarmārthasādhaka iti // verse 43.34 //

bodhisattvapiṭakāvataṃsakānmahāyānavaipulyasūtrād āryamañjuśriyamūlakalpāt ekacatvāriṃśattamaḥ paṭalavisarad dvitīyaḥ sarvakarmottamasādhanopayikaḥ mahāmudrapaṭalavisaraḥ parisamāpta iti //


__________________________________________________________



(Vaidya 372)
Like what you read? Consider supporting this website: