Manjusrimulakalpa [sanskrit]

100,900 words | ISBN-10: 8185381194 | ISBN-13: 9788185381190

The Sanskrit edition of the Manjusrimulakalpa: a popular and lengthy text belonging to the Vajrayana Buddhism tradition and classified as a Kriya-tantra class dating to the 6th century A.D. The Manjushrimulakalpa places particular importance to the Bodhisattva Manjushri. It further details various tantric rituals. Original titles: Mañjuśrīmūlakalpa (मञ्जुश्रीमूलकल्प), Aryamañjuśrīmūlakalpa (अर्यमञ्जुश्रीमूलकल्प, Aryamanjusrimulakalpa, Aryamanjushrimulakalpa)

Chapter 42 - dvicatvāriṃśaḥ paṭalavisaraḥ

Atha dvicatvāriṃśaḥ paṭalavisaraḥ /

atha khalu bhagavāṃ śākyamuniḥ punarapi śuddhāvāsabhavanamavalokya, mañjuśriyaṃ kumārabhūtamāmantraye sma / asti mañjuśrīḥ tvadīyasarvasādhanopayikamaṇḍalavidhāne sarvamantratantreṣu mudrāpaṭalasamayarahasyam yaiḥ sarvasantrāsamayaṃ nātikramanti, samayasañcoditamanupraviṣṭā bhavanti sarvalaukikalokottaramaṇḍaleṣu sāmānyasādhanopayikasarvamantratantreṣu sarve sudahyete paramarahasyatamā paramasaubhāgyatamā paramāścaryādbhutatamāḥ / yairvinā na śakyante sarvamantrā ārādhayituṃ sādhayitum / pūrvaṃ sarvatathāgatairbhāṣitavantaḥ / etarhi ahaṃ ca bhāṣiṣye sarvasattvānāmarthāya hitāya sukhāya lokānukampāyai mahato janakāyasyārthāya sarvamantrajāpināṃ mahāmantrako śanityautsukyadharmadhātvacintyamahāyānanairātmyadharmameghamanupraveśanatāyai katamaṃ ca tat bhāṣiṣye'ham //

śṛṇu mañjurava sarvaguhyamudrāsamoditām /
yathā tathā svayaṃ vācyaṃ purā gītamṛṣisattamaiḥ // verse 42.1 //
kṛtsnamudrāgaṇaṃ hyagraṃ guhyamantrārthināṃ sadā /
sarvakāleṣu yojyedaṃ sarvakarmeṣu maṇḍale // verse 42.2 //
atha mañjuravaḥ śrīmāṃ vihasan paṅkajekṣaṇaḥ /
nirīkṣa sugataṃ śreṣṭhaṃ sarvadharmīśvaraṃ prabhum // verse 42.3 //
kṛtāñjalipuṭo vīraḥ jinaputro maharddhikaḥ /
uvāca madhurāṃ vāṇīṃ divyaśabdārthabhūṣitām // verse 42.4 //
sādhu sādhu mahāprājña dharmacakrānubartakam /
dharmatattvārthamantratvaṃ yastvaṃ bhāṣayase vibhoḥ // verse 42.5 //
evamuktvā tu sugataṃ śākyasiṃhaṃ narottamam /
atha mañjuravaḥ śrīmāṃ tūṣṇīṃ tasthustadantare // verse 42.6 //
ityāha bhagavāṃ buddho dharmadhātveśvarastadā /
śṛṇotha bhūtagaṇāḥ sarvaiḥ devasaṅghā maharddhikā // verse 42.7 //
maṇḍale bhuvi martyānāṃ daridrā vātha duḥkhitām /
ālikhantānāṃ bhuvi mudrāṇāṃ sānnidhyaṃ vo bhaviṣyatha // verse 42.8 //
ye ca vai sarvabuddhānāṃ pratyekārhathakhaḍgiṇām /
śrāvakānāṃ tu ye mudrāḥ kathitā munivaraiḥ // verse 42.9 //
sarvalaukikamudrāstu jinābjakulavajriṇa /
sarvamudrāstu sarvatra sarvakarmeṣu yojitā /
tānahamabhisaṃkṣepād vakṣye'haṃ sarvamantriṇām // verse 42.10 //
(Vaidya 366)
yat pūrvaṃ kathitaṃ mantraṃ sarvaṃ maṇḍale ca karmasu /
sthānaṃ homo japaḥ karma taṃ tathaiva prayojayet // verse 42.11 //
maṇḍale ādito lekhya mudro'yaṃ buddhanirmitaḥ /
sitaṃ chatro'tha buddhānāṃ samantajvālo'tha bhūṣaṇam // verse 42.12 //
pañcaraṅgikacūrṇaistu samantānmaṇirājitam /
vicitraraṅgojjvalaṃ śreṣṭhaṃ indrāyudhasamaprabham // verse 42.13 //
eṣa mudro mahāmudro buddhānāṃ mūrddhajo varaḥ /
tasya dakṣiṇataḥ pātraṃ samantājjyotimālinam // verse 42.14 //
tadanantare khakhavarakaḥ daṃṣṭrā jībarajo para /
śrīvatsasvastikaścakrakarakaṃ cāpi varṇitam // verse 42.15 //
pustako dhvajamityāhuḥ patākaṃ ca tadantare /
ghaṇṭā paścimajo mudraḥ kathitaṃ lokapuṅgavaiḥ // verse 42.16 //
chatre vāmataḥ padmaṃ maṇimudro tadantare /
tadantare vajramityāhustrisūcyākārasambhavam // verse 42.17 //
utpalaṃ tu gatāmudraḥ salilaḥ salilāśritaḥ /
toyaśca tadantye vai toyadhārābhiniḥśritaḥ // verse 42.18 //
tadante kuṇḍalau jñeyau bhūṣālau śobhanau tathā /
tadante'tha mahāśailaḥ caturatno'tha ujjvalaḥ // verse 42.19 //
tadante mahodadhirlekhyaḥ vicitro raṅgojjvalaḥ /
tadante'tha mahāvṛkṣaḥ saphalo dalabhūṣitaḥ // verse 42.20 //
eṣa bṛkṣo mahāmudro vāmapārśva jāntajām /
sitātapatro'tha buddhānāṃ mudrohyukto varograjaḥ // verse 42.21 //
mantre'tha khaḍgināṃ jñeyaḥ pratyekajinayo varaḥ /
cīvaraṃ mudravaro hyuktaḥ sarvaśrāvakasambhavaḥ // verse 42.22 //
āryāṇāmarhatāṃ loke daṃṣṭrā caiva pragīyate /
tatphalodadhigatāṃ loke śrīvatso mudramiṣyate // verse 42.23 //
khakharakaśca mahāmudraḥ patyekajinajo'paraḥ /
dharmacakro'tha mudro vai sarvadṛṣṭividālakaḥ /
kathitaṃ dharmamudraṃ tu kārakākṣepajaḥ smṛtaḥ // verse 42.24 //
prajñāpāramitāṃ loke jinadhāturmudro'tha pustakaḥ /
dhvajapatākā mahāmudrau vighuṣṭau lokapūjitau // verse 42.25 //
(Vaidya 367)
sarvākṛṣṭau mahāvīryau sarvamuṣṇīṣasambhavau /
ghaṇṭāpaścimo mudraḥ pratyekārhamūrdhajaḥ // verse 42.26 //
buddhamudre tu vāme vai padmo lokeśasambhavaḥ /
munimudrastathā jñeyaḥ samantajyotilābhine // verse 42.27 //
vajraṃ vajriṇemudrā bodhisattvasya dhīmataḥ /
utpalaṃ mañjughoṣasya kuṇḍalaḥ kṣitigarbhiṇye // verse 42.28 //
mahātoyato mudraḥ kathito gaganālaye /
mahāśailo'tha mudreyaṃ sarvadṛṣṭividāline // verse 42.29 //
mahodadhi tathā mudra sugatātmaja sāgare /
mahāvṛkṣastathā mudra udghuṣṭo lokaviśrutaḥ // verse 42.30 //
sarvāṃśca jinaputrāṃstu mudro'yaṃ tribhavālaye /
ghaṇṭāsamīpaje sthāne ālikhejjinavarṇitam // verse 42.31 //
mudraṃ sarvamudrāṇāṃ caturasrākārasambhavam /
vicitraṃ raṅgajopetaṃ cāruvarṇaṃ virājakam // verse 42.32 //
+ + + + + samantānmaṇibhūṣitam /
jvālāmālinaṃ dīptaṃ pañcaraṅgojjvalaṃ śubham // verse 42.33 //
piṇḍikākāramudyantaṃ indumarkanibhaṃ śubham /
+ + + + + virājantaṃ mahādyutim /
eṣa mudro mahāvīryaḥ sarvamantrālayaḥ śubhaḥ // verse 42.34 //
trividhānāṃ tu mantrāṇāṃ jyeṣṭhamadhyamakanyasām /
sthāno'yaṃ mudramukhyoktaḥ sarvakarmārthasādhakaḥ /
etadabhyantaraṃ lekhyo mahāmudrāgarbhamaṇḍale // verse 42.35 //
yo yasya maṇḍale mantraḥ saṃyoktā lokaviśrute /
tadeva madhye ālekhyaṃ chatrasyeva mahītale // verse 42.36 //
tanmadhye maṇḍale cāpi rūpakaṃ mudrameva /
varadā rūpakā lekhyā mañjughoṣodayastathā // verse 42.37 //
sarve vai mantranāthāstu sarvamantrārthavā sadā /
na ced bhuvi mudrāṇāmālikhed vidhiceṣṭitām // verse 42.38 //
tannyastau pūrṇakumbhastu vijayetyāhurmanīṣiṇaḥ /
bahiḥsthā maṇḍale cāpi mudrāmālikhed vratī // verse 42.39 //
yathoktaiḥ pūrvanirdiṣṭairdvitīye maṇḍale japī /
sthāneṣveva sarvatra digvidiśaścāpi sarvataḥ // verse 42.40 //
(Vaidya 368)
ālikhet sarvadevānāmṛṣiyakṣagarutmanām /
mudrāmālikhed dhīmāṃ piśācoragarākṣasām // verse 42.41 //
paratīrthyematāṃ siddhāṃ kinnarā kaṭapūtanām /
kravyādavyantarāṃścaiva sakūṣmāṇḍaṃ dūṣako nārakotsahām /
sarvasattvāṃ bhṛvāṃścaiva rūpārūpyakāmajām // verse 42.42 //
dvitīye maṇḍale nityaṃ ārūpyaṃ surajodbhavam /
ālikhenmudranityāgraṃ trikoṇākārasambhavam // verse 42.43 //
pūrvāyāṃ diśi māsṛtya rekhamāśliṣṭamujjvala /
etat suramukhyānāmārūpyānāṃ maharddhikām /
mudrā samādhijetyāhurādibuddhaistu varṇitam // verse 42.44 //
tatottare tu tathā rekhe brahmaṇaḥ padmajodbhava /
rūpāvacaramityāhurmantraṃ tribhuvanālaye // verse 42.45 //
tadeva dakṣiṇā rekhā garbhamaṇḍalato bahiḥ /
dakṣiṇaṃ diśamāśṛtya mudreḥ kāmajo varaḥ // verse 42.46 //
nirdiṣṭo munimukhyaistu kāmadhātveśvare pare /
mudro'yaṃ nirmito loke sarvadevasamandire // verse 42.47 //
rudrendravasumukhyānāṃ viṣṇutīrthyāṃ digambarām /
arkavāsavamauṣadhyāṃ vivaśvayamacihvitām // verse 42.48 //
lokapālāṃ bahistāṃ tāṃ yathāmandiradikṣu tām /
tathācālikhet sarvāṃstathā mudrāṃstu yojayet // verse 42.49 //
yo yasya vāhanaḥ khyātaḥ praharaṇāveṣadhāriṇam /
taṃ tathaiva tathā mudro nirdiṣṭo lokapūjitaiḥ // verse 42.50 //
eṣa mudragaṇo hyuktaḥ sarvalokottaraḥ śubhaḥ /
laukikāmatha sarvatra sarvakarmeṣu sādhakaḥ // verse 42.51 //
nirdiṣṭā mudramukhyāśca sarvamudro'tha mantriṇām /
ālekhya tu bhuvi marttyaistu jāpibhiḥ siddhikāmadaiḥ // verse 42.52 //

- bodhitattvalipsuriti //

bodhisattvapiṭakāvataṃsakāt mahāyānavaipulyasūtrāt āryamañjuśriyamūlakalpāt catvāriṃśatimaḥ mahākalparājavisarāt sarvakarmasādhanopayikaḥ parisamāpta iti /


__________________________________________________________



(Vaidya 369)
Like what you read? Consider supporting this website: