Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

lokadhātu mahānāma tatra śākyamunir jinaḥ |
dharmacakraṃ pravarteti yasya ghoṣo niścarati || 1 ||
[Analyze grammar]

lokadhātusahasrāṇi asaṃkhyeyāni ghoṣaye |
śrūyati varabuddhisya yathā dūre tha santike || 2 ||
[Analyze grammar]

evaṃ mahānubhāvo yaṃ paripūrṇamanoratho |
saṃvibhāgaṃ pravarteti saṃbuddho bodhiyarthināṃ ti || 3 ||
[Analyze grammar]

satvasāravarāgreṇa ikṣvākukulasaṃbhave |
dharmacakraṃ pravartentena medinī saṃprakampitā || 4 ||
[Analyze grammar]

utpātā ca nāma bhīṣmā aśītiṃ samapadyatha |
dharmacakrasya tejena aśītiṃ punar bhūmijā || 5 ||
[Analyze grammar]

oghapuṣpavicitrāṃgā utpatanti valāhakā |
kāśīhitakaraṃ nāthaṃ okirensur narottamaṃ || 6 ||
[Analyze grammar]

jatā iva pramuktāṃgī utpatanti valāhakā |
hemakaṃbudharā bhīmā meghā kusumasaṃcayā || 7 ||
[Analyze grammar]

śrutvāna narasiṃhasya dharmakāyam upasthitaṃ |
sanatkumāro cinteti saṃstavāmi tathāgataṃ || 8 ||
[Analyze grammar]

so ca bhūtena varṇena prabhāye suvijānitaṃ |
saṃstave gagane sthāne brahmā sarvārthadarśinaṃ || 9 ||
[Analyze grammar]

buddhasāgaraparyantāṃ niṣaṇṇo ratanāvatīṃ |
kaṃpeti yo trisāhasrāṃ vajiraṃ kṣipasi gautama || 10 ||
[Analyze grammar]

ālokamātrasaṃvignā diśā daśa samantato |
tvayā āyudhaśreṣṭhasmiṃ kṣiptasmiṃ puruṣottamaṃ || 11 ||
[Analyze grammar]

utkṣipayanto viparyāsā dṛṣṭigahananiśritāṃ |
nāgarājo narendrāgro rāje siṃhagatir jinaḥ || 12 ||
[Analyze grammar]

siṃho yathā asantrasto parvatāntaraniśrito |
trāsayanto arīṃ sarvāṃ rāje siṃhagatir jinaḥ || 13 ||
[Analyze grammar]

mārapakṣaṃ abhyāhatyaṃ mārasenāgrasūdana |
dakṣiṇena va vyūhanto ucchrayesi jinadhvajaṃ || 14 ||
[Analyze grammar]

mahāratananirghoṣā kaṃpate sā na sīdati |
svareṇa vadatotthāpyānusmṛtā vasundharā || 15 ||
[Analyze grammar]

hemakāṃcanavarṇābhaṃ dhātum uttamamuttamāḥ |
muniṃ samantā abhikirensuḥ merugagaṇam āśritāḥ || 16 ||
[Analyze grammar]

prasannacitto sumano prāṃjalipraṇatendriyaḥ |
dharmacakraṃ ahaṃ śrutvā tena asmi ihāgato || 17 ||
[Analyze grammar]

sarve aśaraṇā skandhā adhitaptā mahadbhayā |
aniḥsṛtā asārā ca iti bhāṣati gautamo || 18 ||
[Analyze grammar]

alaṃ bhavāṃ prasādāya + + + tatvārthadarśimāṃ |
buddhaṃ vairabhayātītaṃ abhikramatha vandanāṃ || 19 ||
[Analyze grammar]

sagāravo sapratīso brahmā kṛtvānam aṃjaliṃ |
sādhu te sādhurūpasya vyāmaprabhā pratipadyate |
sādhu arthānvitaṃ sādhyaṃ vacanaṃ te manoramaṃ || 20 ||
[Analyze grammar]

sādhu aratisaṃyogaḥ sarvasandhiguṇānvitaḥ |
sādhu catvāri satyāni satyaṃ pravadase mune || 21 ||
[Analyze grammar]

sādhu te devagandharvā pibanti madhurāṃ girāṃ |
sādhu apratimaṃ cakraṃ pravartesi apravartiyaṃ || 22 ||
[Analyze grammar]

tuhyaṃ loke samo nāsti rūpe varṇe kule tathā |
īryāpathe ca vīrye ca dhyāne jñāne tathaiva ca || 23 ||
[Analyze grammar]

adya aṣṭādaśā vīra koṭīyo prathame phale |
vinītā devaputrāṇāṃ āsane prathame muni || 24 ||
[Analyze grammar]

triṃśac ca koṭīyo punar vinītā prathame phale |
dvitīya āsane vīra devaputrāṇa māriṣa || 25 ||
[Analyze grammar]

paṃcāśa koṭīyo bhūyo āsane tṛtīye punaḥ |
vinītā devaputrāṇāṃ apāyeṣu vimocitā || 26 ||
[Analyze grammar]

aśīti koṭīyo bhūyo śrotāpattiphale vibhu |
caturthe āsane nītā durgatīṣu vimocitā || 27 ||
[Analyze grammar]

tasmāt te sadṛśo nāsti maitryāya puruṣottama |
karuṇāya ca kāruṇiko akutobhaya nararṣabha || 28 ||
[Analyze grammar]

diṣṭyā puruṣaśārdūla utpanno lokasundaro |
hitāya sarvasatvānāṃ ciran tiṣṭha mahāmune || 29 ||
[Analyze grammar]

acirasya rājasuta utpanno si nararṣabha |
praṇetā vipraṇaṣṭānāṃ andhānāṃ nayanaṃ dadā || 30 ||
[Analyze grammar]

nāsmāsu kadācid bhūtvā gurur antarahāyatu |
aparyantaṃ tava sthānaṃ bhavatu lokanāyaka || 31 ||
[Analyze grammar]

apāyā tatrāntībhūtā svayaṃbhū tava tejasā |
nirākāśo kṛto svargo tvāṃ prāpya puruṣottama || 32 ||
[Analyze grammar]

yo mithyatvaniyato rāśi puruṣapuṃgavottama |
eṣa aniyataṃ rāśiṃ tvāṃ prāpya pūrayiṣyati || 33 ||
[Analyze grammar]

yaś cāpy aniyato raśi tvāṃ prāpya suravandita |
pūrayiṣyati samyaktvarāśiṃ rājakulodita || 34 ||
[Analyze grammar]

adbhutānāṃ ca dharmāṇāṃ vivṛddhir upalabhyate |
tvāṃ prāpya puruṣādityaṃ tamontakaram acyutaṃ || 35 ||
[Analyze grammar]

tasya te bhāṣamāṇasya bhūtāṃ dharmāṃ janapriya |
abhinandati te vākyaṃ sendro loko mahāmune || 36 ||
[Analyze grammar]

iti stuvanti devagaṇā varadaṃ prītimānasaṃ |
anantaguṇasaṃpannaṃ sārthavāhanarottamam iti || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 96

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: