Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

yaṃ kuśalamūlam upacitam aśanavasanabhakṣyapāricariyāye |
tena kuśalamūlen puruṣavarasamāgamo bhavatu || 1 ||
[Analyze grammar]

yathā tvayā sarvaprathamaṃ dharmo ājñāto paścānyehi |
evam ahaṃ sarvaprathamaṃ deśitam ājāneyaṃ jinasya || 2 ||
[Analyze grammar]

alpecchaḥ saṃtuṣṭaḥ itaretarapiṇḍakena yāpento |
praśamasukhavṛṃhitamano na lābhasatkāraṃ spṛhayeyaṃ || 3 ||
[Analyze grammar]

prāntāraṇya mṛhayūthaparyaṭitā parvatāni + + + |
tatra mama nidhanasamaye śarīranikṣepaṇo bhaveyā || 4 ||
[Analyze grammar]

satkṛta asatkṛtā vā āyur vijñānaṃ uṣmagatā va |
kasya janeti prītir dharaṇirajasame mṛtaśarīre || 5 ||
[Analyze grammar]

tava pravādena hi tyāgaśūra dūrato śrutvā iha āgato smi |
manorathāśābalavṛṃhitā me āśā nirāśā kṛta darśanena || 6 ||
[Analyze grammar]

manorathaśatāna ahaṃ pradātā sadevamanuje sadṛśo na me sti |
prāṇāṃ tyajiṣyaṃ tava kāraṇāya mā me pravādo vitatho bhaveyā || 7 ||
[Analyze grammar]

na utsahāmi puruṣarṣabhasya pracartuṃ pāpaṃ dhanakāraṇārthaṃ |
yathāśravo tādṛśaṃ darśanan te suduṣkaraṃ kriyati lokapaṇḍita || 8 ||
[Analyze grammar]

kiṃ jīvitaphalaṃ yeṣāṃ loke śravo na mahābhago |
arthārtho na upagato bhagnapraṇayo nivarteya || 9 ||
[Analyze grammar]

kāmaṃ śatrubhir vadhiṣyaṃ suduṣkaraṃ kāmaṃ śatruś chetsyati mahya gātraṃ |
kāmaṃ hi prāpsyaṃ vedanām atitīvrāṃ duḥkhaṃ sahiṣyaṃ mā ca te syān nirāśā || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 97

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: