Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.363

mahānāgo // so dāni dakṣiṇāpathagato // asmakeṣu godāvarī nadī / tasyā kūle kapitthakaṃ nāma āśramaṃ sādhetvā prativasati //
___kāśyapasya ṛṣisya śiṣyo vatso nāma paṃcaśataparivāro anuhimavante gaṃgākūle āśrame prativasati sarve paṃcābhijñā caturdhyānalābhino kāmeṣu vītarāgā uṃchavṛttikā mahānubhāvā / tatra dāni vatsa-ṛṣisya vātavyādhi utpanno // so anuhimavante śītam asahanto dakṣiṇāpathaṃ gato govardhanaṃ nāma nagaraṃ // tatra dāni daṇḍakī nāma rājā rājyaṃ kārayati adhārmiko adharmarājā dṛṣṭivipanno viṣayalolaḥ mūḍho viparītadarśī amātṛjño apitṛjño aśrāmaṇyo abrāhmaṇyo dāruṇo niṣkṛpo sāhasiko // tena so vatso ṛṣi dṛṣṭvā pāṃśunā ākramāpito aheṭheko adūṣako anaparādhī // tasya dāni rājye vighuṣṭo nāmāgrāmātyo / tena so ṛṣī tato pāṃśurāśito śīghram eva jīvanto utkhanāpito praṇipatitvā ca anukṣamāpito / bhagavaṃ na me priyaṃ yaṃ rājñā sāhasaṃ kṛtaṃ / sādhu bhagavaṃ kṣāntum arhasi // ṛṣi āha // amātya gacchāhi ito rājyato śīghranti / ahaṃ saptamaṃ divasaṃ kālaṃ kariṣyāmi mayā kālagate iha rājye mahādāruṇabhayaṃ bhaviṣyati // so dāni amātyo vatsasya ṛṣisya śrutvā saputradāro saparivāro sarveṇa jñātigaṇena sārdhaṃ daṇḍakisya rājyato anyaṃ rājyaṃ saṃkramati // saptarātrasyātyayena vatso ṛṣi kālagato samanantarakālagatasya ṛṣisya bhūtānāṃ mahāsaṃkṣobhaṃ abhūṣi tehi sarājyaṃ rātrīye bhasmīkṛtaṃ nagaraṃ //

___gaṃgāya ca yamunāyā ca antarā kāśyapo ṛṣi yajñaṃ yajati / tatra aṣṭānavati

Like what you read? Consider supporting this website: