Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.44

mahārājasya ihāgato // evam uktvā śakro devānām indro tataḥ vanaṣaṇḍāto ntarhito trayastriṃśabhavane pratyasthāsi //
___tasya dāniṃ tahiṃ rājye mithilāyāṃ yad upādāya rājā vipravāsito tad upādāya devo na varṣati durbhikṣaṃ saṃvṛttaṃ caurehi ca pratirājānehi ca upadrutaṃ // tehi dāni kumārāmātyehi gaṇakamahāmātrehi ca naigamajānapadehi ca taṃ vanaṣaṇḍaṃ gatvā taṃ vaideharājaṃ anukṣamāpetvā mahatā rājarddhīye mahatā rājānubhāvena punaḥ mithilāyāṃ pratiṣṭhāpito tadā subhikṣam āsi //
___bhagavān āha // syāt khalu punar bhikṣavo yuṣmākam evama syād anyaḥ sa tena kālena tena samayena mithilāyāṃ vijitāvī nāma vaideharājā abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ sa bhikṣavaḥ tena kālena tena samayena mithilāyāṃ vijitāvī nāma vaideharājā abhūṣi // tadāpi ahaṃ puṇyānāṃ varṇavādī etarahiṃ pi ahaṃ puṇyānāṃ varṇavādī //
abhūṣi rājā vijitāvī vaideho mithilādhipaḥ /
diśāsu viśruto dāne muktatyāgo amatsarī //
hastyaśvarathayānaṃ nārīyo ca alaṃkṛtā /
jātarūpaṃ hiraṇyaṃ ca na kiṃcid na parityajet* //
prītiprāmodyabahulo janeya saumanasyatāṃ /
dattvā āttamano bhoti dattvā ca nānutapyati //
śramaṇaṃ brāhmaṇaṃ dṛṣṭvā kṛpaṇam atha vanīpakaṃ /
tarpito annapānena vastraśayyāsanena ca //
gaṇakā mahāmātrā ca kumārāmātyā ca naigamā /
janakāyo samāgatvā rājyāto vipravāsayet* //

Like what you read? Consider supporting this website: