Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.43

iha dānaṃ dattvā paraloke narakeṣūpapadyiṣyasi tam ahaṃ mahārājasya pratyakṣaṃ upadarśayiṣyaṃ yatra dāyakadānapatiyo upapadyanti // śakreṇa ādīpto saṃprajvalito sajotībhūto mahānarako nirmito / tatra bahūni prāṇasahasrāṇi saṃpaccamānā saṃdarśitā bhīṣmasvaraṃ krandamānāḥ // so dāni rājño āha // mahārāja gaccha etān narake satvān upapannāṃ krandantāṃ pṛcchāhi kena karmeṇa atra narake upapannā ti // rājā tāni nairayikāni pṛcchati // kiṃ yuṣmābhir manuṣyabhūtehi pāpakarma kṛtaṃ yena bhīṣmasvaraṃ krandamānā edṛśāni narake duḥkhāni anubhavatha // te dāni nirmitā āhansuḥ // mahārāja vayaṃ manuṣyaloke dāyakadānapatiyo āsī asmābhiḥ śramaṇabrāhmaṇeṣu kṛpaṇavanīpakeṣu ca udārāṇi dānāni dinnāni vipulāni vistīrṇāni / te vayaṃ tasya prabhāvena manuṣyeṣu cavitvā iha narakeṣūpapannā // rājā āha // na mārṣa evaṃ etaṃ yathā yūyaṃ jalpatha / na hetu na pratyayo yaṃ dāyakadānapatir dānaṃ dattvā narakeṣūpapadyeya // atha khalu dāyakadānapati dānaṃ dattvā dānaprabhāvena kāyasya bhedāt svargeṣūpapadyanti / te tatra nānāprakārāṇi divyāni sukhāni anubhavanti / te deveṣu sukhāni divyāni anubhavitvā āyukṣayā deveṣu cavitvā manuṣyeṣu āḍhyeṣu kuleṣūpapadyanti / api ca kauśika yadā te ca yācanakā mama sakāśāto labdhalābhā paripūrṇasaṃkalpā pratigacchanti tena mama udāro prītiprāmodyo bhavati te ca prītā bhavanti / ahaṃ yadi narakeṣūpapadyāmi tataḥ utsahāmi dānaṃ dātuṃ // evaṃ śakro devānām indro taṃ vaideharājaṃ vijñāsitvā saṃrādhito // śobhanā mahārāja udārā te cetanā jijñāsanārthaṃ

Like what you read? Consider supporting this website: