Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.313

bhrātā aniyavanto nāma kumāro / tenāpi praṇihitaṃ // edṛśo me pitā bhaveyā yathāyaṃ bhagavāṃ kāśyapo etarahiṃ / tatra ca ahaṃ duḥkhasyāntaṃ kareyaṃ // evaṃ bhagavatā kāśyapena kṛkī ca kāśirājā sāntaḥpuro paṃca kumāraśatā amātyā ca bhaṭṭabalāgraṃ yobhūyena ca naigamā sarve āryadharmehi vinītā // teṣām etaḍ abhūṣi // asmākaṃ mālinī kalyāṇamitrā mālinīm āgamya asmākaṃ sarvadharmeṣu dharmacakṣur viśuddhaṃ // tāṃ brāhmaṇā jīvitād vyaparopayiṣyanti // api nāma vayaṃ ātmānaṃ parityajeyāma na mālinīṃ // tehi teṣāṃ brāhmaṇānāṃ saṃdiṣṭaṃ // ete vayaṃ mālinīye saha āgacchāmaḥ mālinī asmākaṃ kalyāṇamitrā na yuṣme śaktā asmehi jīvantehi mālinīṃ jīvitād vyaparopayituṃ // yadā vayaṃ sarve na bhavāma evaṃ yuṣme śaknotha tāṃ mālinīṃ jīvitād vyaparopayituṃ // te dāni saparivārāḥ sabalavāhanāḥ mālinīm agrato kṛtvā vārāṇasīto nirgamya yena tāni brāhmaṇasahasrāṇi tena praṇatā // te brāhmaṇās taṃ anantaṃ balāgraṃ dṛṣṭvā mālinīye saha āgacchantaṃ bhītā trastā // tehi dūto preṣito rājño ca // nirgamyatu muktā bhavatu mālinī taṃ divasaṃ caiṣā uddhṛtadaṇḍā eṣā pitare ālokaṃ nisṛṣṭā bhavatūddhṛtadaṇḍā // eṣā na asmākaṃ mālinī aparādhyati / kāśyapo asmākaṃ saparivāro aparādhyati tasya vayaṃ daṇḍaṃ kariṣyāmaḥ //
___tehi dāni sannaddhakavacitāḥ sahasrayogā daśa puruṣā ṛṣivadane preṣitāḥ kāśyapaṃ śramaṇaṃ saśrāvakasaṃghaṃ jīvitād vyaparopayatha // te bhagavatā kāśyapena maitryā sphāritvā āryadharmehi pratiṣṭhāpitā // tehi brāhmaṇehi apare viṃśa puruṣāḥ sannaddhakavacitāḥ preṣitāḥ kāśyapaṃ śramaṇaṃ jīvitād vyaparopayatha // te puruṣā ṛṣivadanaṃ gatāḥ sannaddhāḥ sapraharaṇāḥ // te pi bhagavatā maitryā sphāritvā ārye dharme pratiṣṭhāpitāḥ // evaṃ

Like what you read? Consider supporting this website: