Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.312

ca kartuṃ yatra mama abhiprāyo // rājā āha // evam astu karohi putri puṇyaṃ yatra te abhiprāyo // āha // bhagavantaṃ kāśyapaṃ samyaksaṃbuddhaṃ saśrāvakasaṃghaṃ saptāham iha rājakule pariviṣeyaṃ // rājā āha // anumodāhi tvaṃ // bhagavāṃ kāśyapo saśrāvakasaṃgho rājakule saptāhaṃ bhaktena upanimantrito // anukampām upādāya bhagavatā kāśyapena vaineyavaśena mahājanakāyaṃ vinayam āgamiṣyatīti adhivāsitaṃ // te brāhmaṇā parikupitā icchanti hanituṃ jīvantīṃ // mālinī prāṃjalīkṛtā // kṣamatha tāvat saptāhaṃ yāvad dadāmi dānaṃ // dadanto brāhmaṇā kāmakāro vaḥ //
___tāye prathamasmiṃ divasasmiṃ śāstā bhojāpito saha gaṇena antaḥpurasya madhye mātuś ca pituś ca madhyagatāye // śāstā ca prasādanīyāṃ rājño kathaye kathāṃ // vinīvaraṇe ca dharme abhisameti rājā antaḥpureṇa saha // dvitīyasmiṃ divasasmiṃ vinesi paṃca putraśātā // tṛtīyasmiṃ divasasmiṃ yo teṣām abhūṣi parivāro ca // caturthasmiṃ divase rājāmātyāṃ vineti saṃbuddaḥ // paṃcame yaṃ ca balāgraṃ prathamaphale niveśaye śāstā // ṣaṣṭhasmiṃ divasasmiṃ rājācāryaṃ vineti saṃbuddhaḥ // nigamāṃ ca saptame śrotāpattiphale vinaye // rājāpi hṛṣṭacitto saṃbuddhaṃ paśyiya saha gaṇena bhagavantaṃ kāśyapaṃ nimantrayed agrabhaktena // mālinīye saptame divase bhagavantaṃ kāśyapaṃ bhuktāviṃ viditvā apanītapātraṃ praṇidhānam utpāditaṃ // anantareṇāhaṃ duḥkhasyāntaṃ kareyaṃ / edṛśo me putro bhaveyā yathāyaṃ bhagavanto kāśyapo devamanuṣyāṇāṃ arthacaryāṃ carati // evaṃ mama putro anuttarāṃ samyaksaṃbodhim abhisaṃbodhitvā devamanuṣyāṇām arthacaryāṃ caratu // mālinīye

Like what you read? Consider supporting this website: