Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CVIII

śrīrāma uvāca |
avidyā dṛśyarūpeyaṃ kacantī yasya vidyate |
cinnabhaḥsvapnanagarī dṛśyamānāpi śūnyakam || 1 ||
[Analyze grammar]

tasyājñasya kiyatkālaṃ kiṃrūpā syātkimātmikā |
kiyatī sā ca vetyevaṃ mune me kathyatāṃ punaḥ || 2 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
avidyā vidyate yeṣāmajñānāṃ bhūtalādikā |
teṣāmasyāṃ brahmaṇīva nāstyanto'tra kathāṃ śrṛṇu || 3 ||
[Analyze grammar]

sadṛśaṃ jagato'syāsti kvacidambarakoṇake |
kasmiṃścidtrijagatkiṃcidanayaiva vyavasthayā || 4 ||
[Analyze grammar]

asti kaścidbhuvo bhāgo bhūṣaṇaṃ tatra bhūsthiteḥ |
purī tatamitirnāmnā suvyaktakalanā'vanau || 5 ||
[Analyze grammar]

tatrāsītpārthivaḥ kaścidvipaściditi viśrutaḥ |
yaḥ sabhāyāṃ susabhyāyāṃ vipaścittvādvirājate || 6 ||
[Analyze grammar]

rājahaṃsa ivābjinyāmṛkṣacakra ivoḍurāṭ |
sumeruriva śailaughe yaḥ sabhāyāmarājata || 7 ||
[Analyze grammar]

nivartate yato'śaktyā vacanaṃ guṇavarṇanāt |
kavīnāmacalākārā bhavedbhā bhūdharo yathā || 8 ||
[Analyze grammar]

prātaḥprātarvikasitātsarvāśābhāsanodyatāt |
yataḥ pratāpajanitaśrīrudetyambujādiva || 9 ||
[Analyze grammar]

sa brahmaṇyamatirmānī vahnimevādhidaivatam |
apūjayatsamaṃ bhaktyā deva vetti sma netaram || 10 ||
[Analyze grammar]

samatsyamakaravyūhā gajavājigaṇānvitāḥ |
āvartacakravyūhāḍhyāḥ kallolabalamālitāḥ || 11 ||
[Analyze grammar]

maryādāpālane yuktā akampanabalādhikāḥ |
mantriṣvapyasya catvāro dikṣu satsāgarā iva || 12 ||
[Analyze grammar]

tairaśeṣakakupcakranābhirābhāsitāvaniḥ |
āsītsudurjayo jetā sa sudarśanacakravat || 13 ||
[Analyze grammar]

tamekadā yayau pūrvadiṅmukhāccaturaścaraḥ |
sa uvāca raho raṃhogatighorākṣaraṃ vacaḥ || 14 ||
[Analyze grammar]

deva dordrumaviśrāntadharāgobandhanācyuta |
śrūyatāṃ manmukhātpaścādyathāprāptaṃ vidhīyatām || 15 ||
[Analyze grammar]

pūrvadiṅmukhasāmanto jvareṇāstamupāgataḥ |
manye jetuṃ yamaṃ yātastvayārabdho jitāriṇā || 16 ||
[Analyze grammar]

tasminsamantato jetuṃ dakṣiṇāpathanāyakaḥ |
pūrvāparābhyāmākramya balābhyāmariṇā''hataḥ || 17 ||
[Analyze grammar]

tasminmṛte samāgamya yāvadvāruṇadikpatiḥ |
balenāyāti kakubhau te samādātumādṛtaḥ || 18 ||
[Analyze grammar]

pūrvadeśanṛpaiḥ sārdhaṃ dakṣiṇāpathapārthivaiḥ |
tāvadevāribhirasāvardhamārge raṇe hataḥ || 19 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
athāsminkathayatyevaṃ tvarārtamaparaścaraḥ |
upaplavajaḍotpīḍa iva harmyaṃ viveśa ha || 20 ||
[Analyze grammar]

cara uvāca |
uttarāśābalādhyakṣo devāribhirupadrutaḥ |
ita āyāti sabalo bhagnasetvambupūravat || 21 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
iti śrutvā mahīpālaḥ kālakṣepamavāstavam |
manyamāna uvācedaṃ nirgacchanvaramandirāt || 22 ||
[Analyze grammar]

rājñaḥ sannahya sāmantānānīyantāṃ ca mantriṇaḥ |
uddhāṭyantāṃ hetiśālā dīyantāṃ ghorahetayaḥ || 23 ||
[Analyze grammar]

śleṣyantāṃ kaṃkaṭā deheṣvāgacchantu padātayaḥ |
gaṇyantāmāśu sainyāni kriyantāṃ varakalpanāḥ || 24 ||
[Analyze grammar]

kalpyantāṃ ca balādhyakṣāḥ preṣyantāmabhitaścarāḥ |
śrīvasiṣṭha uvāca |
vadatyevaṃ tvarāyuktaṃ saṃrambhavati rājani || 25 ||
[Analyze grammar]

pratīhāra uvācedaṃ praviśyākulamānataḥ |
pratīhāra uvāca |
uttarāśābalādhyakṣo deva dvāryavatiṣṭhati |
kāṅkṣatyabjamivārkasya devadevasya darśanam || 26 ||
[Analyze grammar]

rājovāca |
gacchāvilambitaṃ tāvadenameva praveśaya |
jānīmaḥ kiṃ diganteṣu vṛttaṃ vṛttāntasaṃśravāt || 27 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityukta uttarāśeśaṃ pratihārapraveśitam |
praṇāmaparamagre'sau rājā'paśyadvalādhipam || 28 ||
[Analyze grammar]

kṣatavikṣatasarvāṅgamaṅgamaṅgeṣusaṃtatam |
śvāsākulaṃ vamadraktaṃ dhairyeṇābalanirjitam || 29 ||
[Analyze grammar]

sa praṇamya tvarāyuktamuvācedamupakramam |
saṃstabhyāṅgavyathāmāśu saṃtatocchvāsamucchvasan || 30 ||
[Analyze grammar]

balādhyakṣa uvāca |
deva trayo'pi dikpālā balena bahunā saha |
tvadājñayeva nirjetuṃ yamaṃ yamapuraṃ gatāḥ || 31 ||
[Analyze grammar]

taddeśapālanādyarthamaśaktaṃ māmimaṃ tataḥ |
anudravanto bahavo bhūpāḥ prāptā balādiha || 32 ||
[Analyze grammar]

mahatparabalaṃ prāptamidaṃ devasya maṇḍalam |
vidhīyatāṃ tathāprāptaṃ na devasyāsti durjayam || 33 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
atha tasminvadatyevamārtimatyājivikṣate |
sahasaivābhyuvācedaṃ praviśya puruṣo'paraḥ || 34 ||
[Analyze grammar]

puruṣā maṇḍalasyāsya vipulā dalalīlayā |
sthitānyaribalānyuccaiścaturdikkaṃ nareśvara || 35 ||
[Analyze grammar]

kacaccakragadāprāsakuntakānanakāntibhiḥ |
valitā no'ribhirbhūmirlokālokataṭairiva || 36 ||
[Analyze grammar]

patākāyudhayodhraṅgāścalatparikarākulāḥ |
visaranti rathāstatra proḍḍīnatripuraughavat || 37 ||
[Analyze grammar]

karānunnāmayantaḥ khe māṃsavṛkṣavanopamāḥ |
bṛṃhanti vāraṇavyūhā varṣāvāridavṛndavat || 38 ||
[Analyze grammar]

natonnatāni kurvantaḥ spandenorvīnatonnataiḥ |
heṣante hayasaṃghātā vātaspandamahābdhivat || 39 ||
[Analyze grammar]

rasanti turagāpurāḥ phenilāvartapātinaḥ |
sarvato valayākārā lavaṇārṇavavārivat || 40 ||
[Analyze grammar]

ākāśakāntisannāhairdiśaṃ prati balaṃ balam |
udetyalaghukallolaiḥ pralayārṇavapūravat || 41 ||
[Analyze grammar]

śarāstraśastrasannāhamukuṭābharaṇatviṣaḥ |
kacanti tvatpratāpāgnerjvālā iva tadaṅgagāḥ || 42 ||
[Analyze grammar]

samatsyamakaravyūhāḥ sacakrāvartavṛttayaḥ |
udyanti sainyasaṃghaṭṭaiḥ kallolā jaladheriva || 43 ||
[Analyze grammar]

parasparaparāmarśātkuntādyāyudhapaṅktayaḥ |
kopādivograhuṃkārairjvalanti viraṭanti ca || 44 ||
[Analyze grammar]

iti kartumahaṃ deva vijñaptiṃ svāmineritaḥ |
tasmānmaṇḍalasīmāntagulmādyuddhāya gacchatā || 45 ||
[Analyze grammar]

tamahaṃ deva gacchāmi śaktyṛṣṭiśarasaṃgataḥ |
mayehāveditaṃ sarvaṃ devo jānātyataḥ param || 46 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvātha praṇāmaṃ ca sa kṛtvā tvarayā yayau |
kṛtvā gulugulārāvaṃ śānto vīcirivāmbudheḥ || 47 ||
[Analyze grammar]

saṃbhrāntamantrinṛpayodhaniyogināganārīrathāśvaparicārakanāgaraugham |
rājño gṛhaṃ svabhayatolitahetisārthaṃ caṇḍānilākulamahāvanatulyamāsīt || 48 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: