Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CIX

śrīvasiṣṭha uvāca |
etasminnantare sarve mantriṇo nṛpamāyayuḥ |
munayo vāsavamiva daityākrāntanabhobhuvam || 1 ||
[Analyze grammar]

mantriṇa ūcuḥ |
deva nirṇītamasmābhiryāvanna viṣayo'rayaḥ |
trayāṇāmapyupāyānāṃ daṇḍasteṣu vidhīyatām || 2 ||
[Analyze grammar]

praṇayo'nupraveśo vā na kadācana yaḥ kṛtaḥ |
adhunā teṣu taṃ deva kuryātteṣu kathaiva kā || 3 ||
[Analyze grammar]

pāpā mlecchā dhanāḍhyāśca nānādeśyāḥ susaṃhatāḥ |
bahavo labdharandhrāśca sāmādernāspadaṃ dviṣaḥ || 4 ||
[Analyze grammar]

tatsusāhasamevedaṃ varjayitvā pratikriyā |
nānyāsti śīghramevāto raṇodyogo vidhīyatām || 5 ||
[Analyze grammar]

vīrāṇāṃ dīyatāmājñā pūjyantāmiṣṭadevatāḥ |
āhūyantāṃ ca sāmantā hanyatāṃ raṇaduṇdubhiḥ || 6 ||
[Analyze grammar]

sannahyantāmaśeṣeṇa nirgacchantu raṇe bhaṭāḥ |
kriyantāṃ kālakampābhramedurā rājitā diśaḥ || 7 ||
[Analyze grammar]

āsphālyantāṃ dhanūṃṣyuccaiḥ kvaṇantu guṇapaṅktayaḥ |
bhavantu jaladaśyāmāḥ kakubhaḥ khaṇḍamaṇḍalaiḥ || 8 ||
[Analyze grammar]

sphurajjyāvidyutaḥ śūravāridā ghanagarjitāḥ |
nārācadhārā muñcantu kacatkodaṇḍakuṇḍalāḥ || 9 ||
[Analyze grammar]

rājovāca |
gamyatāṃ saṅgarāyāśu saṃvidhānaṃ vidhīyatām |
snātvāhaṃ pūjayitvāgniṃ nirgacchāmi raṇājiram || 10 ||
[Analyze grammar]

ityuktvā nṛpatiḥ snāto mahārambho'pi sa kṣaṇāt |
prāvṛṣīva navodyānaṃ gaṅgājaladharairghaṭaiḥ || 11 ||
[Analyze grammar]

atha praviṣṭo'gnigṛhaṃ pūjayitvā hutāśanam |
ādareṇa yathāśāstraṃ cintayāmāsa bhūmipaḥ || 12 ||
[Analyze grammar]

nītamāyuranāyāsavilāsavibhavaśriyā |
prajābhyo dattamabhayamāsamudrasamudritam || 13 ||
[Analyze grammar]

ākrāntavasudhāpīṭhāḥ pādapīṭhe kṛtā dviṣaḥ |
latāḥ phalabhareṇeva namitāḥ kakubho daśa || 14 ||
[Analyze grammar]

prajācittendubimbeṣu likhitaṃ dhavalaṃ yaśaḥ |
bhūmāvāropitā kīrtilatā tripathagāminī || 15 ||
[Analyze grammar]

kośavadbharitā ratnaiḥ suhṛnmitrāryabandhavaḥ |
nipīto'rṇavatīreṣu nālikerarasāsavaḥ || 16 ||
[Analyze grammar]

dviṣāmākampitā bhekagalāṅgatvagivāsavaḥ |
macchāsanāṅkitā jātā dvīpāntarakulācalāḥ || 17 ||
[Analyze grammar]

vihṛtaṃ siddhasenāsu digantanavabhūmiṣu |
bhūmyantabhūbhṛtāṃ mūrdhni viśrāntaṃ meghalīlayā || 18 ||
[Analyze grammar]

dhiyevoccaiḥpade jñānapūrṇayaikāntaśīlayā |
vilabdhānyavinaṣṭāni rāṣṭrānīṣṭārthakāriṇā || 19 ||
[Analyze grammar]

rakṣāṃsyapyavinītāni baddhāni nigaḍairghanaiḥ |
dharmārthakāmairanyonyaṃ cayāpacayavarjitaiḥ || 20 ||
[Analyze grammar]

akhaṇḍitairmayā nītaṃ pītātiyaśasā vayaḥ |
idānīṃ śaṣpaviśrāntaprāleyabharabhāsuram || 21 ||
[Analyze grammar]

āgataṃ vārdhakaṃ sarvabhogasaṃrambhamārjanam |
tasyoparyarayo raudrā balavanto raṇaiṣiṇaḥ || 22 ||
[Analyze grammar]

saṃbhūya sarvataḥ prāptāḥ saṃdigdho vartate jayaḥ |
tadihaivānalāyāsmai devāya jayadāyine || 23 ||
[Analyze grammar]

mastakāhutimevemāṃ samudyamya dadāmi vai |
rājovāca |
kṛśāno deva mūrdhā'yaṃ tubhyamāhutitāṃ gataḥ || 24 ||
[Analyze grammar]

mayā pūrvaṃ puroḍāśa iva deveśa dīyate |
yadi tuṣṭo'si bhagavaṃstadanena kṛtena me || 25 ||
[Analyze grammar]

catvāro bhavataḥ kuṇḍātsvadehāḥ prodbhavantu me |
balavantaḥ śriyā dīptā nārāyaṇabhujā iva || 26 ||
[Analyze grammar]

taiścaturdikkamevārīnvadhyāmahamavighnataḥ |
tvayā ca darśanaṃ deyaṃ mahyaṃ matimate vibho || 27 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityuktvā sa mahīpālaḥ khaṅgamādāya cicchide |
śiraḥ kamalamālolaṃ līlayevāśu bālakaḥ || 28 ||
[Analyze grammar]

chinnameṣa śiro yāvajjuhotyasitavartmane |
tāvaccharīreṇa saha papātāgnau sa pārthivaḥ || 29 ||
[Analyze grammar]

bhuktvātha vahnistaṃ dehaṃ dadāvasmai caturguṇam |
mahatāmupayuktaṃ hi sadya evābhivardhate || 30 ||
[Analyze grammar]

caturmūrtirathottasthau pāvakādbasudhādhipaḥ |
prajvalaṃstejasāṃ puñjairnārāyaṇa ivārṇavāt || 31 ||
[Analyze grammar]

te dehāstasya catvāro virejurbhāsvaratviṣaḥ |
sahajātottamottaṃsabhūṣaṇāyudhavāsasaḥ || 32 ||
[Analyze grammar]

sakaṃkaṭaśirastrāṇāḥ samaulikaṭakāṅgadāḥ |
sahārakuṇḍalābhogāḥ sarvāḥ sarve mahāśayāḥ || 33 ||
[Analyze grammar]

sarva eva samākārāḥ sadṛśāvayavānvitāḥ |
cañcaloccaiḥśravaḥprakhyaṃ hayaratnamavasthitāḥ || 34 ||
[Analyze grammar]

sasuvarṇaśarāpūrṇatūṇīrāḥ sumahāśayāḥ |
samānaguṇakodaṇḍāḥ samānavapuṣaḥ śubhāḥ || 35 ||
[Analyze grammar]

samārohanti te yasminpuṃsi nāge rathe haye |
sarveṣāmaridoṣāṇāṃ naiva gamyo bhavatyasau || 36 ||
[Analyze grammar]

pītvā dhṛtvā ciraṃ kālaṃ garbhe puruṣatāpitāḥ |
vedyāmiva hitāstatra sāgarā vaḍavārciṣā || 37 ||
[Analyze grammar]

ratnāśvadehakusumotkarapūrṇadehāścatvāra induhasitairavabhāsayantaḥ |
sanmūrtayo haraya eva yathābdhayo vā vedā ivāhutihutādanalātprasasruḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: