Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter X

śrīvasiṣṭha uvāca |
tasmānnakiṃcidevedaṃ jagatsthāvarajaṃgamam |
nakiṃcidbhūtatāṃ prāptaṃ yatkiṃciditi viddhi he || 1 ||
[Analyze grammar]

yatra kācinna kalanā bhāvābhāvamayātmikā |
tadidaṃ rāma jīvādi sarvaṃ vyarthaṃ kimīhase || 2 ||
[Analyze grammar]

saṃbandho'yamasāvantarhradi yo vyapadiśyate |
na taṃ labhāmahe sarpaṃ rajjusarpabhramādiva || 3 ||
[Analyze grammar]

aparijñāta ātmaiva bhramatāṃ samupāgataḥ |
jñāta ātmatvamāyāti sīmāntaḥ sarvasaṃvidām || 4 ||
[Analyze grammar]

avidyetyucyate loke ciccetyamalamāśritā |
cetyātītātmatāmeti sarvopādhivivarjitā || 5 ||
[Analyze grammar]

cittamātraṃ hi puruṣastasminnaṣṭe ca naśyati |
sthite tiṣṭhati cātmāyaṃ ghaṭe sati ghaṭāmbaram || 6 ||
[Analyze grammar]

gacchanpaśyati gacchantaṃ sthitaṃ tiṣṭhañchiśuryathā |
bhrāntamevamidaṃ cetaḥ paśyatyātmānamākulam || 7 ||
[Analyze grammar]

kośakāravadātmānaṃ vāsanātanutantubhiḥ |
veṣṭayaccaiva ceto'ntarbālatvānnāvabudhyate || 8 ||
[Analyze grammar]

śrīrāma uvāca |
maurkhyamatyantaghanatāmāgataṃ samavasthitam |
sthāvarādi tanu prāptaṃ kīdṛśaṃ bhavati prabho || 9 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
amanastvamasaṃprāptaṃ manastvādapi ca cyutam |
taṭasthaṃ rūpamāśritya sthitaiṣā sthāvareṣu cit || 10 ||
[Analyze grammar]

tatra dūrasthitā muktirmanye vedyavidāṃ vara |
suptapuryaṣṭakā yatra citsthitā duḥkhadāyinī |
mūkāndhajaḍavattatra sattāmātreṇa tiṣṭhati || 11 ||
[Analyze grammar]

śrīrāma uvāca |
sattādvaitatayā yatra saṃsthitā sthāvareṣu cit |
tatrādūrasthitā muktirmanye vedyavidāṃ vara || 12 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
buddhipūrvaṃ vicāryedaṃ yathāvastvavalokanāt |
sattāsāmānyabodho yaḥ sa mokṣaścedanantakaḥ || 13 ||
[Analyze grammar]

parijñāya parityāgo vāsanānāṃ ya uttamaḥ |
sattāsāmānyarūpatvaṃ tatkaivalyapadaṃ viduḥ || 14 ||
[Analyze grammar]

vicāryāryaiḥ sahālokya śāstrāṇyadhyātmabhāvanāt |
sattāsāmānyaniṣṭhatvaṃ yattadbrahma paraṃ viduḥ || 15 ||
[Analyze grammar]

antaḥ suptā sthitā mandā yatra bīja ivāṅkuraḥ |
vāsanā tatsuṣuptatvaṃ viddhi janmapradaṃ punaḥ || 19 ||
[Analyze grammar]

antaḥ saṃlīnamananaṃ paritaḥ suptavāsanam |
suṣuptaṃ jaḍadharmāpi janma duḥkhaśatapradam || 17 ||
[Analyze grammar]

sthāvarādaya ete hi samastā jaḍadharmiṇaḥ |
suṣuptapadamārūḍhā janmayogyāḥ punaḥpunaḥ || 18 ||
[Analyze grammar]

yathā bījeṣu puṣpādi mṛdo rāśau ghaṭo yathā |
tathāntaḥ saṃsthitā sādho sthāvareṣu svavāsanā || 19 ||
[Analyze grammar]

yatrāsti vāsanābījaṃ tatsuṣuptaṃ na siddhaye |
nirbījā vāsanā yatra tatturyaṃ siddhidaṃ smṛtam || 20 ||
[Analyze grammar]

vāsanāyāstathā vahnerṛṇavyādhidviṣāmapi |
snehavairaviṣāṇāṃ yaḥ śeṣaḥ svalpo'pi bādhate || 21 ||
[Analyze grammar]

nirdagdhavāsanābījasattāsāmānyarūpavān |
sadeho vā videho vā na bhūyo duḥkhabhāgbhavet || 22 ||
[Analyze grammar]

cicchaktirvāsanābījarūpiṇī svāpadharmiṇī |
sthitā rasatayā nityaṃ sthāvarādiṣu vastuṣu || 23 ||
[Analyze grammar]

bījeṣūllāsarūpeṇa jāḍyena jaḍarūpiṣu |
dravyeṣu dravyabhāvena kāṭhinyenetareṣu ca || 24 ||
[Analyze grammar]

bhasmanyathānityarūpā pāṃsuṣvapyaṇurūpiṇī |
asiteṣvasitasthityā sitadhāratayāsiṣu || 25 ||
[Analyze grammar]

ātmā śaktiḥ padārtheṣu tathā ghaṭapaṭādiṣu |
sarvatra sattāsāmānyarūpamāśritya tiṣṭhati || 26 ||
[Analyze grammar]

itīyamakhilā dṛśyadaśāmāpūrya saṃsthitā |
yathā ghaṭāpaṭā prāvṛḍambarālambinī tathā || 27 ||
[Analyze grammar]

svarūpamasyāścaivaitatkathitaṃ pravicāritam |
asarvaṃ sarvato vyāpi sadivāsanmayātmakam || 28 ||
[Analyze grammar]

ātmadṛṣṭiradṛṣṭaiṣā saṃsārabhramadāyinī |
dṛṣṭā satī samagrāṇāṃ duḥkhānāṃ kṣayakāriṇī || 29 ||
[Analyze grammar]

asyāstvadarśanaṃ yattadavidyetyucyate budhaiḥ |
avidyā hi jagaddhetustataḥ sarvaṃ pravartate || 30 ||
[Analyze grammar]

avidyā rūparahitā yāvadevāvalokyate |
tāvadeva galatyāśu tuhināṇuryathātape || 31 ||
[Analyze grammar]

yathā naro galannidro yāvatkalanayā manāk |
vimṛśatyāśayaṃ tāvannidrā tasya vilīyate || 32 ||
[Analyze grammar]

yathā kīdṛgavastvetaditi yāvadvikalpyate |
avidyā kṣīyate tāvadālokenāndhatā yathā || 33 ||
[Analyze grammar]

dīpahasto yathābhyeti tamorūpadidṛkṣayā |
tathā vilīyate sarvaṃ tamastāpairghṛtaṃ yathā || 34 ||
[Analyze grammar]

naca saṃlakṣyate dīpe tamaso rūpaniścayaḥ |
udeti kevalaṃ dhvāntadhvaṃso vimalamūrtimān || 35 ||
[Analyze grammar]

evamālokyamānaiṣā kvāpi yāti palāyate |
asadrūpā hyavastutvāddṛśyate hyavicāraṇāt || 36 ||
[Analyze grammar]

āloka āgate yādṛktamastaddṛśyate tathā |
yā'vastutve tvavidyāyāstvavastutvaṃ pratīyate || 37 ||
[Analyze grammar]

yāvannālokyate tāvanna kiṃcidapi dṛśyate |
ālokite yathā'vidyā tattathā pratipadyate || 38 ||
[Analyze grammar]

raktamāṃsāsthiyantre'sminkaḥ syāmahamiti svayam |
yāvadvicāryate tāvatsarvamāśu vilīyate || 39 ||
[Analyze grammar]

ādyantayorasadrūpe nūnaṃ parihṛte hṛdā |
sarvasminneva yaḥ śeṣastamavidyākṣayaṃ viduḥ || 40 ||
[Analyze grammar]

tanna kiṃcicca kiṃcidvā tatsadbrahmaiva śāśvatam |
tadvastu tadupādeyaṃ yadavidyā nivartate || 41 ||
[Analyze grammar]

rūpaṃ svanāmna evāsyā jñāyate niḥsvabhāvakam |
nahi jihvāgatasvādyasvādo'nyasmātpratīyate || 42 ||
[Analyze grammar]

nāvidyā kvacidapyasti brahmaivedamakhaṇḍitam |
sadasatkalanāsphāramaśeṣaṃ yena maṇḍitam || 43 ||
[Analyze grammar]

etāvadevāvidyāyā nedaṃ brahmeti niścayaḥ |
etadeva kṣayo yasyā brahmedamiti niścayaḥ || 44 ||
[Analyze grammar]

ghaṭapaṭaśakaṭāvabhāsajālaṃ na vibhuritītyuditeha sā tvavidyā |
ghaṭapaṭaśakaṭāvabhāsajālaṃ vibhuriti cedgalitaiva sā tvavidyā || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter X

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: