Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter IX

śrīrāma uvāca |
ākārajātamuditaṃ śuddhaṃ hariharādyapi |
avidyaivetyahaṃ śrutvā brahmanbhramamivāgataḥ || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
saṃvedyenāparāmṛṣṭaṃ śāntaṃ sarvātmakaṃ ca yat |
tatsaccidābhāsamayamastīha kalanojjhitam || 2 ||
[Analyze grammar]

samudeti svatastasmātkalā kalanarūpiṇī |
jalādāvartalekheva sphurajjalatayoditā || 3 ||
[Analyze grammar]

sūkṣmā madhyā tathā sthūlā ceti sā kalpyate tridhā |
paścānmanastayā tena jñātaiva vapuṣā punaḥ || 4 ||
[Analyze grammar]

tiṣṭhatyetāsvavasthāsu bhedataḥ kalpyate tridhā |
sattvaṃ rajastama iti eṣaiva prakṛtiḥ smṛtā || 5 ||
[Analyze grammar]

avidyāṃ prakṛtiṃ viddhi guṇatritayadharmiṇīm |
eṣaiva saṃsṛtirjantorasyāḥ pāraṃ paraṃ padam || 6 ||
[Analyze grammar]

atra te ye trayaḥ proktā guṇāste'pi tridhā smṛtāḥ |
sattvaṃ rajastama iti pratyekaṃ bhidyate guṇaḥ || 7 ||
[Analyze grammar]

navadhaivaṃ vibhakteyamavidyā guṇabhedataḥ |
yāvatkiṃcididaṃ dṛśyamanayaiva tadāśritam || 8 ||
[Analyze grammar]

ṛṣayo munayaḥ siddhā nāgā vidyādharāḥ surāḥ |
iti bhāgamavidyāyāḥ sāttvikaṃ viddhi rāghava || 9 ||
[Analyze grammar]

sāttvikasyāsya bhāgasya nāgavidyādharāstamaḥ |
rajastu munayaḥ siddhāḥ sattvaṃ devā harādayaḥ || 10 ||
[Analyze grammar]

sattvajātau devayonāvavidyā prākṛtairguṇaiḥ |
nirmalaṃ padamāyātāḥ sattvaṃ hariharādayaḥ || 11 ||
[Analyze grammar]

sāttvikaḥ prākṛto bhāgo rāma tajjño hi yo bhavet |
na samutpadyate bhūyastenāsau mukta ucyate || 12 ||
[Analyze grammar]

tena rudrādayo hyete sattvabhāgā mahāmate |
tiṣṭhanti muktāḥ puruṣā yāvaddehaṃ jagatsthitau || 13 ||
[Analyze grammar]

yāvaddehaṃ mahātmāno jīvanmuktā vyavasthitāḥ |
videhamuktā dehānte sthāsyanti parameśvare || 14 ||
[Analyze grammar]

bhāga eṣa tvavidyāyā evaṃ vidyātvamāgataḥ |
bījaṃ phalatvamāyāti phalamāyāti bījatām || 12 ||
[Analyze grammar]

udetyavidyā vidyāyāḥ salilādiva budbudaḥ |
vidyāyāṃ līyate'vidyā payasīva hi budbudaḥ || 16 ||
[Analyze grammar]

payastaraṅgayordvitvabhāvanādeva bhinnatā |
vidyāvidyādṛśorbhedabhāvanādeva bhinnatā || 17 ||
[Analyze grammar]

payastaraṅgayoraikyaṃ yathaiva paramārthataḥ |
nāvidyātvaṃ na vidyātvamiha kiṃcana vidyate || 18 ||
[Analyze grammar]

vidyāvidyādṛśau tyaktvā yadastīha tadasti hi |
pratiyogivyavacchedavaśādetadraghūdvaha || 19 ||
[Analyze grammar]

vidyāvidyādṛśau na staḥ śeṣe baddhapado bhava |
nāvidyāsti na vidyāsti kṛtaṃ kalpanayānayā || 20 ||
[Analyze grammar]

kiṃcidasti nakiṃcidyaccitsaṃviditi tatsthitam |
tadevāviditābhāsaṃ sadavidyetyudāhṛtam || 21 ||
[Analyze grammar]

viditaṃ sattadevedamavidyākṣayasaṃjñitam |
vidyābhāvādavidyākhyāmithyaivodeti kalpanā || 22 ||
[Analyze grammar]

mithaḥ svānte tayorantaśchāyātapanayoriva |
avidyāyāṃ vilīnāyāṃ kṣīṇe dve eva kalpane || 23 ||
[Analyze grammar]

ete rāghava līyete avāpyaṃ pariśiṣyate |
avidyāsaṃkṣayātkṣīṇo vidyāpakṣo'pi rāghava || 24 ||
[Analyze grammar]

yacchiṣṭaṃ tanna kiṃcidvā kiṃcidvāpīdamātatam |
tatraivaṃ dṛśyate sarvaṃ na kiṃcana ca dṛśyate || 25 ||
[Analyze grammar]

vaṭaśca vaṭadhānāyāmiva puṣpaphalādimān |
sarvaśaktirhi kiṃcittvaṃ sarvaśaktisamudgakam || 26 ||
[Analyze grammar]

nabhaso'pyadhikaṃ śūnyaṃ naca śūnyaṃ cidātmakam |
sūryakānte yathā vahniryathā kṣīre ghṛtaṃ tathā || 27 ||
[Analyze grammar]

tatredaṃ saṃsthitaṃ sarvaṃ deśakālakramodaye |
yathā sphuliṅgā analādyathā bhāso divākarāt || 28 ||
[Analyze grammar]

tasmāttathemā niryānti sphurantyāḥ saṃvidaścitaḥ |
yathāmbhodhistaraṅgāṇāṃ yathāmalamaṇistviṣām || 29 ||
[Analyze grammar]

kośo nityamanantānāṃ tathā tatsaṃvidāṃ tviṣām |
sabāhyābhyantare sarvaṃ vastunyastyeva vastusat || 30 ||
[Analyze grammar]

sarvadaivāvināśātma kumbhānāṃ gaganaṃ yathā |
yathā maṇerayaḥspande ayaskāntasya kartṛtā || 31 ||
[Analyze grammar]

akartureva hi tathā kartṛtā tasya kathyate |
maṇisaṃnidhimātreṇa yathāyaḥ spandate jaḍama |
tatsattayā tathaivāyaṃ dehaścetatyacidvapuḥ || 32 ||
[Analyze grammar]

tatra sthitaṃ jagadidaṃ jagadekabīje cinnāmni saṃviditakalpitakalpanena |
lolormijālamiva vāriṇi citrarūpaṃ khādapyarūpavati yatra na kiṃcidasti || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter IX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: