Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XI

śrīvasiṣṭha uvāca |
etatte kathitaṃ sarva jñānāvataraṇaṃ bhuvi |
mayā svamīhitaṃ ceva kamalodbhavaceṣṭitam || 1 ||
[Analyze grammar]

tadidaṃ paramaṃ jñānaṃ śrotumadya tavānagha |
bhṛśamutkaṇṭhitaṃ ceto mahataḥ sukṛtodayāt || 2 ||
[Analyze grammar]

śrīrāma uvāca |
kathaṃ brahmanmagavato loke jñānāvatāraṇe |
sargādanantaraṃ buddhiḥ pravṛttā parameṣṭhinaḥ || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
parame brahmaṇi brahmā svabhāvavaśataḥ svayam |
jātaḥ spandamayo nityamūrmirambunidhāviva || 4 ||
[Analyze grammar]

dṛṣṭvaivamāturaṃ sarga sargasya sakalāṃ gatim |
bhūtabhavyabhaviṣyasthāṃ daśa parameśvaraḥ || 5 ||
[Analyze grammar]

sakriyākramakālasya kṛtādeḥ kṣaya āgate |
mohamālocya lokānāṃ kāruṇyamagamatprabhuḥ || 6 ||
[Analyze grammar]

tato māmīśvaraḥ sṛṣṭvā jñānenāyojya cāsakṛt |
visasarja mahīpīṭhaṃ lokasyājñānaśāntaye || 7 ||
[Analyze grammar]

yathāhaṃ prahitastena tathānye ca maharṣayaḥ |
sanatkumārapramukhā nāradādyāśca bhūriśaḥ || 8 ||
[Analyze grammar]

kriyākrameṇa puṇyena tathā jñānakrameṇa ca |
manomohāmayonnaddhamuddhartuṃ lokamīritāḥ || 9 ||
[Analyze grammar]

maharṣibhistatastaistaiḥ kṣīṇe kṛtayuge purā |
kramātkriyākrame śuddhe pṛthivyā tanutāṃ gate || 10 ||
[Analyze grammar]

kriyākramavidhānārthaṃ maryādāniyamāya ca |
pṛthagdeśavibhāgena bhūpālāḥ parikalpitāḥ || 11 ||
[Analyze grammar]

bahūni smṛtiśāstrāṇi yajñaśāstrāṇi cāvanau |
dharmakāmārthasiddhyarthaṃ kalpitānyucitānyatha || 12 ||
[Analyze grammar]

kālacakre vahatyasmiṃstato vigalite krame |
pratyahaṃ bhojanapare jane śālyarjanonmukhe || 13 ||
[Analyze grammar]

dvandvāni saṃpravṛttāni viṣayārthe mahībhujām |
daṇḍyatāṃ saṃprayātāni bhūtāni bhūvi bhūriśaḥ || 14 ||
[Analyze grammar]

tato yuddha vinā bhūpā mahī pālayituṃ kṣamāḥ |
na samathostadā yātāḥ prajābhiḥ saha dainyatām || 15 ||
[Analyze grammar]

teṣāṃ dainyāpanodārthaṃ samyagdṛṣṭikramāya ca |
tato'smadādibhiḥ proktā mahatyo jñānadṛṣṭayaḥ || 16 ||
[Analyze grammar]

adhyātmavidyā teneyaṃ pūrva rājasu varṇitā |
tadanu prasṛtā loke rājavidyetyudāhṛtā || 17 ||
[Analyze grammar]

rājavidyā rājaguhyamadhyātmajñānamuttamam |
jñātvā rāghava rājānaḥ parāṃ nirduḥkhatāṃ gatāḥ || 18 ||
[Analyze grammar]

atha rājasvatīteṣu bahuṣvamalakīrtiṣu |
asmāddaśarathādrāma jāto'dya tvamihāvanau || 19 ||
[Analyze grammar]

tava cātiprasanne'smiñjātaṃ manasi pāvanam |
nirnimittamidaṃ cāru vairāgyamarimardana || 20 ||
[Analyze grammar]

sarvasyaiva hiṃ sarvasya sādhorrāṃpe vivekinaḥ |
nimittapūrvaṃ vairāgyaṃ jāyate rāma rājasam || 21 ||
[Analyze grammar]

idaṃ tvapūrvamutpanna camatkārakaraṃ |
tavānimittaṃ vairāgyaṃ sāttvikaṃ svavivekajam || 22 ||
[Analyze grammar]

bībhatsaṃ viṣayaṃ dṛṣṭvā kau nāma na virajyate |
satāmuttamavairāgya vivekādeva jāyate || 23 ||
[Analyze grammar]

te mahāntau mahāprājñā nimittena vinaiva hi |
vairāgyaṃ jāyate yeṣāṃ teṣāṃ hyamalamānasam || 24 ||
[Analyze grammar]

svavivekacamatkāraparāmarśaviraktayā |
rājate hi dhiyā janturyuveva varamālayā || 25 ||
[Analyze grammar]

parāmṛśya vivekenasaṃsāraracanāmimām |
vairāgyaṃ ye'dhigacchanti ta eva puruṣottamāḥ || 26 ||
[Analyze grammar]

svavivekavaśādeva vicāryedaṃ punaḥpunaḥ |
indrajālaṃ parityājyaṃ sabāhyābhyantaraṃ balāt || 27 ||
[Analyze grammar]

śmaśānamāpada dainyaṃ dṛṣṭvā ko na virajyate |
tadvairāgyaṃ paraṃ śreyaḥ svato yadabhijāyate || 28 ||
[Analyze grammar]

akṛtrimavirāgatvaṃ mahattvamalamāgataḥ |
yogyo'si jñānasārasya bījasyeva mṛdusthalam || 29 ||
[Analyze grammar]

prasādātparameśasya nāthasya paramātmanaḥ |
tvādṛśasya śubhā buddhirvivekamanudhāvati || 30 ||
[Analyze grammar]

kriyākrameṇa mahatā tapasā niyamena ca |
dānena tīrthayātrābhiścirakālaṃ vivekataḥ || 31 ||
[Analyze grammar]

duṣkṛte kṣayamāpanne paramārthavicāraṇe |
kākatālīyayogena buddhirjantoḥ pravartate || 32 ||
[Analyze grammar]

kriyāparāstāvadalaṃ cakrāvartibhirāvṛtāḥ |
bhramantīha janā yāvanna paśyanti paraṃ padam || 33 ||
[Analyze grammar]

yathābhūtamidaṃ dṛṣṭvā saṃsāraṃ tanmayīṃ dhiyam |
parityajya paraṃ yānti nirālānā gajā iva || 34 ||
[Analyze grammar]

viṣameyamananteha rāma saṃsārasaṃsṛtiḥ |
dehayukto mahājanturvinā jñānaṃ na paśyati || 35 ||
[Analyze grammar]

jñānayuktiplavenaiva saṃsārābdhiṃ sudustaram |
mahādhiyaḥ samuttīrṇā nimeṣeṇa raghūdvaha || 36 ||
[Analyze grammar]

tāmimāṃ jñānayuktiṃ tvaṃ saṃsārāmbhodhitāriṇīm |
śṛṇuṣvāvahito buddhyā nityāvahitayā tayā || 37 ||
[Analyze grammar]

yasmādanantasaṃrambhā jāgatyo duḥkhabhītayaḥ |
cirāyāntardahantyetā vinā yuktimaninditām || 38 ||
[Analyze grammar]

śītavātātapādīni dvandvaduḥkhāni rāghava |
jñānaśaktiṃ vinā kena sahyatāṃ yānti sādhuṣu || 39 ||
[Analyze grammar]

āpatanti pratipadaṃ yathākālaṃ dahanti ca |
duḥkhacintā naraṃ mūḍhaṃ tṛṇamagniśikhā iva || 40 ||
[Analyze grammar]

prājñaṃ vijñātavijñeyaṃ samyagdarśanamādhayaḥ |
na dahanti vanaṃ varṣāsiktamagniśikhā iva || 41 ||
[Analyze grammar]

ādhivyādhiparāvarte saṃsāramarumārute |
kṣubhite'pi na tattvajño bhajyate kalpavṛkṣavat || 42 ||
[Analyze grammar]

tattvaṃ jñātumato yatnāddhīmāneva hi dhīmatā |
prāmāṇikaḥ prabuddhātmā praṣṭavyaḥ praṇayānvitam || 43 ||
[Analyze grammar]

prāmāṇikasya pṛṣṭasya vakturuttamacetasaḥ |
yatnena vacanaṃ grāhyamaṃśukeneva kuṅkumam || 44 ||
[Analyze grammar]

atattvajñamanādeyavacanaṃ vāgvidāṃ vara |
yaḥ pṛcchati naraṃ tasmānnāsti mūḍhataro'paraḥ || 45 ||
[Analyze grammar]

prāmāṇikasya tajjñasya vaktuḥ pṛṣṭasya yatnataḥ |
nānutiṣṭhati yo vākya nānyastasmānnarādhamaḥ || 46 ||
[Analyze grammar]

ajñatātajjñate pūrva vakturnirṇīya kāryataḥ |
yaḥ karati naraḥ praśnaṃ pracchakaḥ sa mahāmatiḥ || 47 ||
[Analyze grammar]

anirṇīya pravaktāraṃ bālaḥ praśnaṃ karoti yaḥ |
adhama pracchakaḥ sa syānna mahārthasya bhājanam || 48 ||
[Analyze grammar]

pūrvāparasamādhānakṣamabuddhāvanindite |
pṛṣṭaṃ prājñena vaktavyaṃ nādhame paśudharmiṇi || 49 ||
[Analyze grammar]

prāmāṇikārthayogyatvaṃ pracchakasyāvicārya ca |
yo vakti tamiha prājñāḥ prāhurmūḍhataraṃ naram || 50 ||
[Analyze grammar]

tvamatīva guṇaślāghī pracchako raghunandana |
ahaṃ ca vaktuṃ jānāmi samo yogo'yamāvayoṃ || 51 ||
[Analyze grammar]

yadahaṃ vacmi tadyatnāttvayā śabdārthakovida |
etadvastviti nirṇīya hṛdi kāryamakhaṇḍitam || 52 ||
[Analyze grammar]

mahānasi virakto'si tattvajño'si janasthitau |
tvayi coktaṃ lagatyantaḥ kuṅkumāmbu yathāṃśuke || 53 ||
[Analyze grammar]

uktāvadhānaparamā paramārthavivecinī |
viśatyarthaṃ tava prajñā jalamadhyamivārkabhāḥ || 54 ||
[Analyze grammar]

yadyadvacmi tadādeyaṃ hṛdi kārya prayatnataḥ |
nocetpraṣṭavya evāhaṃ na tvayeha nirarthakam || 55 ||
[Analyze grammar]

mano hi capalaṃ rāma saṃsāravanamarkaṭam |
saṃśodhya hṛdi yatnena śrotavyā paramārthagīḥ || 56 ||
[Analyze grammar]

avivekinamajñānamasajjanaratiṃ janam |
ciraṃ dūratare kṛtvā pūjanīyā hi sādhavaḥ || 57 ||
[Analyze grammar]

nityaṃ sajjanasaṃparkādviveka upajāyate |
vivekapādapasyaiva bhogamokṣau phale smṛtau || 58 ||
[Analyze grammar]

mokṣadvāre dvārapālāścatvāraḥ parikīrtitāḥ |
śamo vicāraḥ saṃtoṣaścaturthaḥ sādhusaṃgamaḥ || 59 ||
[Analyze grammar]

ete sevyāḥ prayatnena catvārau dvau trayo'thavā |
dvāramuddhāṭayantyete mokṣarājagṛhe tathā || 60 ||
[Analyze grammar]

ekaṃ vā sarvayatnena prāṇāṃstyaktvā samāśrayet |
ekasminvaśage yānti catvāro'pi vaśaṃ yataḥ || 61 ||
[Analyze grammar]

saviveko hi śāstrasya jñānasya tapasaḥ śruteḥ |
bhājanaṃ bhūṣaṇākāro bhāskarastejasāmiva || 62 ||
[Analyze grammar]

ghanataṣapayātaṃ hi prajñāmāndyamacetasām |
yāti sthāvaratāmambu jāḍyātpāṣāṇatāmiva || 63 ||
[Analyze grammar]

tvaṃ tu rāghava saujanyaguṇaśāstrārthadṛṣṭibhiḥ |
vikāsitāntaḥkaraṇaḥ sthitaḥ padma ivodaye || 64 ||
[Analyze grammar]

imāṃ jñānagiraṃ śrotumavaboddhaṃ ca sanmate |
arhasyuddhatakarṇastvaṃ janturvīṇāsvanaṃ yathā || 65 ||
[Analyze grammar]

vairāgyābhyāsayogena samasaujanyasaṃpadām |
arjanāṃ kurutāṃ rāma yatra nāśo na vidyate || 66 ||
[Analyze grammar]

śāstrasajjanasaṃsargapūrvakaiḥ satapodamaiḥ |
ādau saṃsāramu'ktyartha prajñāmevābhivardhayet || 67 ||
[Analyze grammar]

etadevāsya mauryasya paramaṃ viddhi nāśanam |
yadidaṃ prekṣyate śāstraṃ kiṃcitsaṃskṛtayā dhiyā || 68 ||
[Analyze grammar]

saṃsāraviṣavṛkṣo'yamekamāspadamāpadām |
ajñaṃ saṃmohayennityaṃ maurkhya yatnena nāśayet || 69 ||
[Analyze grammar]

durāśāsarpagatyena maurkhyeṇa hṛdi valgatā |
cetaḥ saṃkocamāyāti carmāgnāviva yojitam || 70 ||
[Analyze grammar]

prājñe yathārthabhūteyaṃ vastudṛṣṭiḥ prasīdati |
dṛgivendau nirambhode sakalāmalamaṇḍale || 71 ||
[Analyze grammar]

pūryāpavicārārthaścāstvāturyaśālinī |
savikāsā matiryasya sa pumāniha kathyate || 72 ||
[Analyze grammar]

vikasitena sitena tamomucā varavicāraṇaśītalarociṣā |
guṇavatā hṛdayena virājase tvamamalena nabhaḥ śaśinā yathā || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: