Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XII

śrīvasiṣṭha uvāca |
paripūrṇamanā mānyaḥ praṣṭuṃ jānāsi rāghava |
vetsi coktaṃ ca tenāhaṃ pravṛtto vaktumādarāt || 1 ||
[Analyze grammar]

rajastamobhyāṃ rahitā śuddhasattvānupātinīm |
matimātmani saṃsthāpya jñānaṃ śrotuṃ sthirau bhava || 2 ||
[Analyze grammar]

vidyate tvayi sarvaiva pracchakasya guṇāvalī |
vakturguṇāścaiva mayi ratnaśrīrjaladhau yathā || 3 ||
[Analyze grammar]

āptavānasi vairāgyaṃ vivekāsaṅgajaṃ suta |
candrakānta ivārdratvaṃ lagnacandrakarotkaraḥ || 4 ||
[Analyze grammar]

ciramāśaiśavādeva tavābhyāso'sti sadguṇaiḥ |
śuddhaiḥ śuddhasya dīrghaiśca padmasyevātisaṃtataiḥ || 5 ||
[Analyze grammar]

ataḥ śṛṇu kathāṃ vakṣye tvamevāsyā hi bhājanam |
na hi candraṃ vinā śuddhā savikāsā kumudvatī || 6 ||
[Analyze grammar]

ye kecana samārambhā yāśca kāścana dṛṣṭayaḥ |
te ca tāśca pade dṛṣṭe niḥśeṣe yānti vai śamam || 7 ||
[Analyze grammar]

yadi vijñānaviśrāntirna bhavedbhavyacetasaḥ |
tadasyāṃ saṃsṛtau sādhuścintāmauḍhyaṃ saheta kaḥ || 8 ||
[Analyze grammar]

paraṃ prāpya vilīyante sarvā mananavṛttayaḥ |
kalpāntārkagaṇāsaṅgātkulaśailaśilā iva || 9 ||
[Analyze grammar]

duḥsahā rāma saṃsāraviṣāveśaviṣūcikā |
yogagāruḍamantreṇa pāvanena praśāmyati || 10 ||
[Analyze grammar]

sa ca yogaḥ sajjanena saha śāstravicāraṇāt |
paramārthajñānamantro nūnaṃ labhyata eva ca || 11 ||
[Analyze grammar]

avaśyamiha hi vicāre kṛte sakaladuḥkhaparikṣayo bhavatīti mantavyaṃ nāto vicāradṛṣṭayo'vahelayā draṣṭavyāḥ || 12 ||
[Analyze grammar]

vicāravatā puruṣeṇa sakalamidamādhipañjaraṃ sarpeṇa tvacamiva paripakvāṃ saṃtyajya vigatajvareṇa śītalāntaḥkaraṇena vinodādindrajālamiva jagadakhilamālokyate samyagdarśanavatā asamyagdarśanavato hi paraṃ duḥkhamidam || 13 ||
[Analyze grammar]

viṣamo hyatitarāṃ saṃsārarāgo bhogīva daśati asiriva cchinatti kunta iva vedhayati rajjurivāveṣṭayati pāvaka iva dahati rātririvāndhayati aśaṅkitaparipatitapuruṣānpāṣāṇa iva vivaśīkaroti harati prajñāṃ nāśayati sthitiṃ pātayati mohāndhakūpe tṛṣṇā jarjarīkaroti na tadasti kiṃcidduḥkhaṃ saṃsārī yanna prāpnoti || 14 ||
[Analyze grammar]

duranteyaṃ kila viṣayaviṣūcikā yadi na cikitsyate tannitarāṃ narakanagaranikaraphalānubandhinī tattatkaroti || 15 ||
[Analyze grammar]

yatra śilāśitāsiśātaḥ pāta upalatāḍanamagnidāho himāvaseko'ṅgāvakartanaṃ candanacarcātaruvanāni ghuṇavṛttāntaḥpariveṣo'ṅgaparimārjanamanavaratānalavicalitasamaranārācanipāto nidāghavinodanaṃ dhārāgṛhasīkaravarṣaṇaṃ śiraśchedaḥ sukhanidrāmūkīkaraṇamānanamudrābāndhurya mahānupacayaḥ || 16 ||
[Analyze grammar]

tadevaṃvidhakaṣṭaceṣṭāsahasradāruṇe saṃsāracalayantre'smin rāghava nāvahelanā kartavyā avaśyameva vidhāraṇīyamevaṃ cāvaboddhavyaṃ yathā kila śāstravicārācchreyo bhavatīti || 17 ||
[Analyze grammar]

anyasya raghukulendo yadi caite mahāmunayo maharṣayaśca viprāśca rājānaśca jñānakavacenāvaguṇṭhitaśarīrāste kathamaduḥkhakṣamā api duḥkhakarīṃ tāṃ tāṃ vṛttipūrvikāṃ saṃsārakadarthanāmanubhavantaḥ satatameva muditamanasastiṣṭhanti || 18 ||
[Analyze grammar]

iha hi |
vikautukā vigatavikalpaviplavā yathā sthitā hariharapadmajādayaḥ |
narottamāḥ samadhigatātmadīpakāstathā sthitā jagati viśuddhabuddhayaḥ || 19 ||
[Analyze grammar]

parikṣīṇe mohe vigalati ghane jñānajalade parijñāte tattve samadhigata ātmanyatitate |
vicāryāryaiḥ sārdhaṃ calitavapuṣo vai sadṛśato dhiyā dṛṣṭe tattve ramaṇamaṭanaṃ jāgatamidam || 20 ||
[Analyze grammar]

anyacca rāghava |
prasanne cittattve hṛdi śamabhave valgati pare śamābhogībhūtāsvakhilakalanādṛṣṭiṣu puraḥ |
samaṃ yāti svāntaḥkaraṇaghaṭanāsvāditarasaṃ dhiyā dṛṣṭe tattve ramaṇamaṭanaṃ jāgatamidam || 21 ||
[Analyze grammar]

anyacca |
rathaḥ sthāṇurdehasturagaracanā cendriyagatiḥ parispando vāto vahanakalitānandaviṣayaḥ |
paro'ṇurvā dehī jagati viharāmītyanaghayā dhiyā dṛṣṭe tattveramaṇamaṭanaṃ jāgatamidam || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: